________________
भाषा
तिचार: चारित्राचारमालोचयतीत्यर्थः । दर्शनग्रहणं ज्ञानग्रहणमपीति ज्ञानातिचारं चत्यपि द्रष्टव्यम् । चारित्रातिचारालोचनेऽपि च भेद-मूलाधारविषय, उत्तरगुणविषया च । तां करोति । पुनस्त्रिकाम् श्राहारोपधिशय्यां दिन एकेका त्रिकायम्, चतुर्थ प्रशस्तपत्रका सभापत त्रिविधेकाले प्रत्युत्पनेचयत्विनम्, अनागंत च यत्सविष्ये इत्यध्यवसितं विकटभावःप्रकटभावः अप्रतिकुञ्चन इत्यर्थः । व्य० १० उ० ।
( १४१ ) अभिधानराजेन्द्रः ।
-
( श्राशाव्यवहारसाधकः ) - दव्वे भावे आणा, खलु सुयं जिणवराखं ।
सम्मं ववहरमाणो, उ तीऍ आराहश्र होति ॥ ५६ ॥ आशा द्विविधा- द्रव्ये, भावे च । तत्र द्रव्याशा-राजादीनामाशा, भावाचा खल श्रुतं जिनवराणाम् । तत्र सम्यक् पश्चविधान्यतमेव व्यवहारण- प्रागुक्कनीत्या व्यवहरन् तस्याःप्राज्ञाया आराधका भवति । व्य० ३ उ० । महाअविराग माझा वेधक पुं० श्रापा आराधके, पं०सू० २ सूत्र । आगाबाद- श्रज्ञाऽऽघनन० आतोपदेशानुपाल
पञ्चा] "श्राणा श्रराहणाओ" । (५+) आशाऽऽराधनात्-आप्तोपदेशानुपालनान्निर्निदानतामेव हि जिना मन्यन्त । पञ्चा० ६ विव० ।
आणाय राहण जोग-- श्राज्ञाऽऽराधनयोग- पुं० 1 पदेशानुपालनसम्बन्धे, पञ्चा० १२ विव० । आगाइच- आज्ञावत्
देशपर्तिनि ०१२
विव० | बाबाईसर-जेश्वर
या घालाया या ईश्वर श्रश्वरः । जी० ३ प्रति० ४ अधि० । श्रा० म० 1 आज्ञाप्रधाने ईश्वर, जं० १ वज्र० । श्र०
प्राणाईसरसेावच्च श्वरसेनापत्य १० आहाया ईश्वर अश्व ( ० ३ प्रति अधि० प्रा० म० ।) सेवायाः पतिः सेनापतिः अश्वरथी सेवापति आश्वसनापतिस्तस्य कर्म श्वसनापत्यम् जी० ३ प्रति अधि । श्राज्ञाप्रधान यः सेनापतिः- सेन्यनायकः तस्य भावः कर्म वा श्रनापत्यम् श्री स्वसैन्यं प्रत्यद्भुते आणणधान्य, जी०३०४ अधि०। " द्यागाईसरसेगावच्चं कारेमा पालेमाणे " ज्ञा० १ श्रु० १ ० । विप० । ० । प्रज्ञा० ।
Jain Education International
आमाकंसिन आज्ञाकाहिन् पुं० आशामाकाङ्क्षितुं शीलमात्राकाष्ठानि आवाह श्रायाकंनी पंडर" ( सूत्र -२५३४ ) इह-अस्मिन् मौनीन्द्र प्रवचन व्यवस्थिनः सन आशां तीर्थकृतोपदेशमाकाङ्क्षतुं शीलमाशा। मानुनका श्वेतः पण्डितः - सदसद्विवरुडः । याचा ? श्रु० ५ ० ३ ३० | आणाकरण- श्राज्ञाकरण - न० आगमनानं पश्चा सौत्रविधिसम्पादने, पं
आणाखंडण
ता अम्मिवि काले. प्राणाकरणे अमूढलक्खेहिं । सनीए जय, एरथ विही हंदि एसो म ॥१०००। यस्मादेवं तस्मादेव दुःखमारूप आकर सौत्रविधिसम्पादने अमूढलक्षैः सद्भिः शक्त्या यतितव्य - मुपपाद विवि उपाख्यानकरीत्युपत्रदर्शने. एष च वक्ष्यमाणलक्षणः । इति गाथार्थः । पं० २०४ द्वारा । शाखाका (गा) रि (न्) - आज्ञाकारिन् - पुं० । श्राप्तोपदेशवसिंनि, पञ्चा०वि० । श्रामापदशविधायिनि पञ्चा० ।
तथा च
एयस्स फलं भणियं. इय आणाकारिणो उ सङ्कस्स ॥४४॥ एतस्म-समस्तजिनभवनविधानस्य फलम-प्रयोजनं भखितम् उक्क्रम् इत्ययम् उनी क देशविधायिन एव श्राद्धस्य - श्रद्धावतः; श्रावकस्येत्यर्थः । पञ्चा० ७ विव० ।
आगाखंड आशाटन नभ खंडजा. श्रणामंगे को सुहो " 1 महा० ४ श्र० ।
( श्राशा खण्डन करधर्मस्य विचारे पण्डितश्रीकल्याणकुशलता पथा)
'' आणाखंडकरी य, सव्वं पि निरत्थयं तस्म । शाखारहिओ धम्मो, पलालपूलु म परिहाइ ॥ १॥
66
35
कलं नग्घर सोलसिमि " त्यादि वचनालम्बनन सायादिदर्शनाद्वालनप कनुष्ठानं समाचरन्ति त सर्वे सर्वथा निष्फल कर्मनिर्जराति पचित्तं पांच वपामपि तारतम्येन स्पफलं स्वीकार्ये न तु निष्फलता । अत्राऽऽगमः" जं अन्नाशी कम्मं, खवेइ बहुयाइँ वासकोडीहि । तं नाणी निहि "कलं गुत्तो, स्ववर ऊसासमित्तं ॥ १ ॥ " पं० भा० । नग्धइ सोलसि पलालपूलु व्व इत्यादावपीदमेव तात्प यम् " अविश्यमाखराडे, बालनयामजप - त्ति, " सरागसंजम बालनवे "ति, “बरगपरिव्वाय गवंभलोगो जा" । इत्यपि अत एव बालतपस्विनामपि कोडिन्नदिवसेलिनाम्नां स्याने सोपानाः सर्वथा विफलतायां तु सर्वेषामप्राप्तिः प्रसज्यते कथं च कर्मान्तरेणमिवान्निप्रन्यिदेशं यावदागच्छ न्ति न वा कामनिर्जरामात्रमेव तत्र हेतुः कारणान्तराणम विबाधः प्रतिवृतान्त् तथाहि"अनुकंपामनिरवालचे दागि संजोगविषयगे, यसवारे " ॥ १४ दृश्यते चेतदर्थवादः साक्षाद महानिशीथ नागिलाधिकारे, तद्यथा-"अकामनिजरार वि किंचि कम्मक्खयं भवइ । किं पुरण जं वालनवेगं एवं सांत निरत्थयं तस्स ॥ १ ॥ इत्यादीन का नियम सर्वाणि उत्सर्गसूत्राणि नतोऽत्र "उत्सर्गादिवादा बलीयान् " श्रथमेवानुयापिन किंचित् २ फलमिति समान ३ तथा केचित् महानिशीथगतम् - " जे गनि निन्द्रगाग अनुकुल मासिजा इत्यादि प्रसिद्धालापकमुपस्य बकारी भवन्त । तथाहि ये
#
For Private & Personal Use Only
आणा नो
www.jainelibrary.org