________________
(१४०) भाणा
अभिधानराजेन्द्रः। सः-आलोचनाचार्योऽपराक्रमः शिष्यमाशापरिणामकं पग- | तमारोहणव्यवसितं गुरुरवष्टभ्य-बाही धृत्वा वारयति । क्षेतः किमेष पाशापरिणामकः, किं वा नेति ? । श्राक्षापरी- | यदेवमुक्नं वृक्ष परीक्षणम् । णामको नाम-यत् प्राक्षाप्यते तत्कारणं न पृच्छति "किमर्थ
अधुना जीवेषु तदाहमतदिति" कित्वाज्ञया पय कर्तव्यतया श्रद्दधाति, यदत्र कारण तत्पूज्या एव जानन्त एवं यः परिणामयति स ा
एवाऽऽणेह य बीयाई, मणितो पडिसेहे अपरिणामो । ज्ञापरीणामकस्तरपरीक्षा च वृक्ष बीजकाय च वक्ष्यमाण- अइपरिणामो पोट्टल, बंधूणं आगतो तहियं ।। ६२२॥ रीत्या कर्तव्या। आशापरिणामित्वं परीक्ष्यः पुनारदं परी- एवम्-अमुना प्रकारण बीजानि अनायत इत्युक्त अपरिक्षणीयं यथा किमेपाऽवग्रहण समर्थो धारणासमर्थश्च किं णामः प्रनिषधयति-न कल्पन्ते बीजानि गृहीतुमिति , यवा नति । तत्राध्ययनादिपरीक्षया सूत्रे चशब्दात्-अर्थे वा स्त्वतिपरिणामकः स बीजाना पाट्टलं बद्धा तत्र गुरुसमीपे अमोहन-मोहरहित समस्तम् आ-समन्ताद्धारयतीत्यवं
समागतः। शीलः अमोहधारी तं परीक्षेत ।
ते वि भणिया गुरूणं , भणिया नेह अमलिबीयाई । तत्र वृक्षणाऽऽज्ञापरिणामित्वपरीक्षामाह
न विरोहसमत्थाई. सच्चित्ताई व भणियाई ॥ ६२३॥ दट्ठमहं ते भक्खो, गणिो रुक्खो विलग्गिउं डेव । तावत् यः अपरिणामका गुरुणा भखिनो मया भणितमाअपरिणयं वेंति तहिं. न वट्टइ रुक्खे वि आरोढुं॥६१६॥
नय अम्लिकाबीजानि-काकिनीबीजानि , यदि वा-स
चित्तानि-विध्वस्तयोनिमयानि, यानि न विरोहसमर्थानि किं वा मारेयन्वो, अहियंतो वेह रुक्खो डेव ।
तान्यानयति भणितानि। अतिपरिणामो भणति, इय हेऊ अम्ह वेसिच्छा ॥६१७॥
तत्थ वि परिणामो तू, भणती आणेसि केरिसाई तु । हया महता महीरुहान् गणिकः-श्राचार्यो ब्रूते-अस्मिन्नुनै
कत्तियमित्ताई वा, विरोहमविरोहजोग्गाई ।। ६२४ ।। स्त्वन तालप्रमाणे वृत्ते बिलग्य तत आत्मानं (डिप) क्षिप्रपातं
तत्रापि यः परिणामकः स भति-कीदृशानि बीजान्यानकुर्वित्यर्थः, एवमुक्त तत्र-आझापरिणामको ब्रूत-न वर्तते वृक्ष
यामि । बिरोद्दयोग्यानि, अविराहयोग्यानि वा, कियविलगितुं साधाः सचित्तत्वावृक्षम्य प्रपाते च कुर्वन् श्रा
न्मात्राणि वा। स्मविराधना भवति । सा च भगवता निषिद्वा, किंतु-श्रमनापायन मारयितव्योऽभिप्रेतो बृथ वृक्षादात्मानं डंपति ।
सो वि गुरूहि भणितो, न ताव कजं पुणो भणीहामि । अतिपरिणामकः पुनरिदं भणति-इत्येव भवतु, करामि प्र
हसितो व मए तासि, वीमसत्थं व भणितो सि ॥६२।। पातमिति भावः अस्माकमप्येषा इच्छा वर्तते ।
सः-अप्याशापरिणामका गुरुभिर्भणितो न तावदिदानी
कार्य यदा तु कार्य भविष्यति तदा पुनर्भणिष्यामः । अथवावेइ गुरू अह तंतू , अपरिच्छियत्थे पभाससे एवं।
हसिनोऽमि मया तावदिदानी न पुनर्बीजः प्रयोजनं, यदि किं च मए तं भणितो, आरुहरुक्खे (य) सच्चिते ॥६१८॥ वा-विमर्शाथै तब-विमर्शपरीक्षणार्थ त्वमवं भणितोऽसि । अथ-अनन्तरं तमतिपरिणामकं शिष्यं ब्रूते-अपरीक्षिते-अ
संप्रत्यमोहनाधारिपरीक्षामाहपराभाविते मद्वचनस्यार्थ त्वंमयमुक्नप्रकारण प्रभाषसे यथा
पयमक्खरमुद्देसं , संधीसु तत्थ तदुभयं चेव । करोमि प्रपातमस्माकमप्येषेच्छा वर्तते । अपरिणामकम
अक्खरवंजणसुद्धं , जह भणितं सो परिकहेइ ।। ६२६॥ धिकृत्य ब्रूत-त्वं वा मया किमेवं भणिता यथा सचित्त वृक्ष प्रारोहाय नोद्यते न वर्तते साधाः वृक्षे विलगितुमिति किंतु
पदमक्षरमुद्देशं सन्धिम्-अधिकारविशषं सूत्रमर्थ तदुभयं तन्मयोक्तम् ।
च अक्षरव्यन्जनशुद्धं पूर्वमवग्राहयति किमय ग्रहणधारणा
योग्यः किं वा नेति अवग्राह्य, ततो घूते-उच्चारय प्रेक्ष किमतदेवाऽऽह
पि गृहीतं न वा किं त्वगृहीतमपि कि स्मृतं किं वा नेति । तवनियमनाणरुक्खं, आरुहिउं भवमहसवाऽऽपरणं ।
तत्र यदि यथा भणित तथा सर्व परिकथयन्ति तदा शातसंसारग(ड)त्तकूलं, डेवे हंत मए भणितो ॥ ६१६ ।। व्य एष ग्रहणधारण कुशल इति । तपोनियमज्ञानमयं वृक्ष भवार्णवापन्नं-भवसमुद्रमध्यप्राप्त- एवं परिच्छिऊणं, जोग्गं नाऊण पेसये तं तु । मारुह्य संसारगफूिल डिप' उल्लङ्घय इति मया भगितः। । वच्चाहि तस्सगासं, सोहिं सोऊण आगच्छ ।। ६२७॥ जो पुण परिणामो खलु, आरुह भणितो वि सो विचिंतेइ ।
एवं परीक्ष्य-योग्यं ज्ञात्वा तं प्रेषयत् संदिशति च व्रज नेच्छंति पावमेते, जीवाणं थावरा(दी)णं(पि) ॥६२०॥ तस्य-साधोरालाचयतुकामस्य शोधिम्-श्रालाचनां श्रुत्या किं पुण पंचेंदणं, सं भणियब्वेस्थ कारणेणं तु। पुनस्वाऽऽगच्छ । आरुबणयवसियं तु , वारेइ गुरुववत्थंतो ।। ६२१ ॥
अह सो गती उ तहियं, तस्म सगासंमि सो करे सोहिं । यः पुनः खलु परिणामः-आज्ञापरिणामकः स आरोहेति दुगतिचउविसुद्धं,तिवेहे काले विगटभावो ।। ३२८ ।। भणितश्चिन्तयति-मच्छन्ति पापमते मदीया मुस्ची जी- पथ-प्रषणानन्तरं यत्राऽऽलाचयतुकामा विद्यते । तत्र गतवानां स्थायराणापिः किं पुनः पञ्चेन्द्रियाणां तस्मादत्र स्तस्वागतस्य समीपे पालोचयितुकामा प्रशस्तेषु द्रव्याकारगन भवितव्यम , एवं विचिन्त्य आरोहणे व्यवसितः ।। दिषु शोधिम्-आलोचनां करोति । कथमित्याह-द्विकदर्शना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org