________________
( १३६ ) अभिधान राजेन्द्रः ।
भाषा
(d) से णं पावे पाहुडियं भमाडिउकामे सिरिस मण संघ कयत्थेजा जाव णं कयत्थे ताव णं गोयमा ! जे केइ तत्थ सलिद्धो महाणुभागो अबलियसत्ते तवोवहा अणगारे | तेसिं च पाडिहेरियं कुजा सोहम्मे कुलिसपाणी एशवस्यगामी सुरवरिंदे एवं च गोयमा ! देविंदबंदिए दिपच्चए सं सिरिस्मण संघेजा गिडिजा कुणए पासंदधम्मे ० जाव खं गोयमा ! एगे विजे । श्रहिंसालक्ख खेतादिदसवि
धम्मे । एगे अरहा देवाहिदेवे एगे जिणालये एगे वंदे पूए दक्खे सकारे संमाणे महाजसे महासत्ते महाणुभागे दढमीलयनियमधारए तवोवहाणे साहु तत्थ खं चंदमित्र सोमलसे सूरिए इव तवतेयरासी पुढवी इव परिसहोवसग्गसहे मेरुमंदरघरे इव निप्पकंपे ठिए अहिंसालक्खणखतादिदसविहे धम्मे । से णं सुसमणगणपरिवु - डे । निरब्भगयणामलकोमुद्दजोगजुत्ते इव गहरिक्खपरिवार गवई चंदे हिययरं विराहेजा गोयमा ! से गं सिरिप्पभे । अणगारे भो गोयमा ! एवतियं कालं ० जाव एसा आणा पोइया से भयवं उडुं मुच्छा गो
मा ! ओ परे उट्ठे हायमाणे कालसमये तत्थ गं जे केई छकायममारंभविवज्जए । से णं धन्ने पुन्ने वंदे पूए पसंसखिजे । जीवियं सुजीवियं तेसिं । महा० ४ ० । ( १२ ) श्राशाव्यवहारः
आज्ञायते श्रदिश्यत इत्याशा | व्यवहारभेदे स्था० ५ ठा० २ उ० भ० । व्य० । पश्चाo 1 दशान्नरस्थितयोर्द्वयोर्गीतार्थ यो गूढपदैगलांचनानि जानिवारनिवे दनम् श्राज्ञा व्यवहारः, एतदुक्तं भवति यदा द्वावण्याचार्यावासेवितसूत्रार्थतयाऽतिगीतार्थौ क्षीणजङ्गाबलौ विहारक्रमानुरोधतो दूरतरदेशान्तरव्यवस्थितावत एव परस्य समीपे गन्तुमसमर्थावभूतां तदाऽन्यतरप्रायश्चित्ते समापतिते सति तथाविधयोग्यगीतार्थशिष्या ऽभावे मतिधारणाकुशलमगीतार्थमपि शिष्यं समयभाषया गूढार्थान्यतिचारासेवनपदानि कथयित्वा प्रेषयति तेन च गत्या गूढपदेषु कथितेषु स श्राचार्यो द्रव्यक्षेत्र कालभाव संहननधृतिबलादिकं परिभाव्य स्वयं च तत्राऽऽगमनं करोति, शिष्यं वा तथाविधं योग्यं गीतार्थ प्रज्ञाप्य प्रेषयति । तदभावे तस्यैव प्रेषितस्य गूढार्थामतिचारशुद्धिं कथयतीति । प्रव० १२६ द्वार । व्य० । ( तथा च ) -
पढमस्स य कज्जस्स य, पढमेरा परण सेवियं जं तु । पढमे छके अभि-तरं उ पढमं भवे ठाणं ॥ १ ॥ अत्र प्रथमं कार्य दर्णः तत्र प्रथमं पदं दर्शननिमित्तं प्रथमं पदकं व्रतपट्कं तत्राभ्यन्तरम् अन्तर्गतं प्रथमस्थानं प्राणातिपातः ।
Jain Education International
"
पढमस्स य कजस्स य, पढमेण परण सेवियं जं तु । पदमे के अभि-तरं तु बीयं भवे ठाणं ॥ २ ॥
For Private
आपा
अत्र द्वितीयं स्थानं मृषावादः, एवमदत्तादानादिष्वपि भावनीयम् ।
पढमस्स य कजस्स य, पढमेण परण सेवियं जं तु । बिre छके अभि- तरं तु पढमं भवे ठाणं ॥ ३ ॥ अत्र द्वितीयं षट्कं कायषट्कमित्यादि । एवं तेन कथितेन आचार्यो द्रव्यक्षेत्र कालभावसंहननधृतिबलादिकं परिभाव्य स्वयं वा गमनं करोति । शिष्यं वा तथाविधं योग्यं गीतार्थ प्रज्ञाप्य प्रेषयति, तदभावे तस्यैव प्रेषितस्य गूढार्थमतिचारविशुद्धि कथयति । व्य० १ ३० ।
आणाय ववहारं, सुण वच्छ जहकमं वुच्छं ॥ ६०६ ॥ अश्या व्यवहारं यथाक्रमं यथा वचये तं च वक्ष्यमाणं वत्स ! श्रृणु ।
व्यवहारः ।
समणस्स उत्तमट्ठे, सल्लुद्धरणकरणे अभिमुहस्स | दूरत्था जत्थ भवे, छत्तीसगुणा उ श्रायरिया ॥ ६१० ॥ श्रमणस्य उत्तमार्थे भक्तप्रत्याख्याने व्यवसितस्य यत्कि - मपि सत्यमनुघृतमस्ति तदुद्धरणकरणं श्रभिमुखस्य । 'दूरत्था जन्थ भवे छत्तीसगुण 'त्ति-यत्र प्रायश्चित्तव्यवहार त्रिशद्गुणा श्राचार्या दूरस्था भवेयुस्तत्राऽऽज्ञया कथमित्याहअपरकमो सि जाओ, गंतुं जे कारणं च उप्पनं । अट्ठारसमन्नयरे, वसणगतो इच्छिमो आणं ।। ६११ ।। स आलोचयितुकामश्चिन्तयति- सांप्रतमहमपराक्रमो जातोऽस्मि ततस्तेषां समीप गन्तुं न शक्नोमि । कारणं च मम तत्पार्श्वगमननिमित्तं समुत्पन्नम् । यतोऽष्टादशानां व्रतबदकादीनाम् अन्यतरस्मिन्नतीचारे व्यसनगतः पतितस्तस्मादिच्छाम्याशव्यवहारमिति ।
एतदेव सविशेषं भावयति
अपरकमो तवस्सी, गंतु जो सोहिकारगसमीवं । आगंतुं न वाई, सो सोहिकरो धि देखाउ ।। ६१२ ।। सः - आलोचयितुकामस्तपस्वी शांधिकारकसमीपे गन्तुम् पराक्रमी यस्य शांधिः कर्त्तव्या सोऽपि देशादालोचयितुं समीपमागन्तुं न शक्नोति ।
पट्ट सीसं, संतरगमणनट्ठचेट्ठागो | इच्छामओ काउं, सोहिं तुब्भं सगासम्म ।। ६१३ ॥ अथ - अनन्तरमालोचयितुकामो देशान्तरगमननश्चेष्टक आलोचनाssचार्यस्य समीपे शिष्यम्, आर्य ! युष्माकं सकाशे शांधि कर्तुमिच्छामीत्येतत्कथयित्वा प्रेपयति । सो व अपरकमग- सीसं पेसेइ धारणाकुमलं । एस दाणि पुरो, करेहि सोहिं जहावत्तं ॥ ६१४ ॥ सोऽपि आलोचनाऽऽचार्यो ऽपराक्रमगतिनं विद्यते पगक्रमो गतौ यस्येति विग्रहः । शिष्यं धारणाकुशलं प्रेषयति । यस्त्वालाचयितुकामेन प्रेषितस्तस्य संदेशं कथयति त्वमि-दानीमेतस्य पुरतो यथावृत्तं शोधिं कुरु ।
अपरकमो अ सीसं, आणापरिणामगं परिच्छेजा । रुक्खे य बीकाए. सुत्ने वा मोहणाधारी ॥ ६१५ ॥
Personal Use Only
www.jainelibrary.org