________________
प्राणुगामिय अभिधानराजेन्द्रः।
पाणुविजाम वा जोयणाई जाणइ पासइ. मझगएणं ओहिनाणेणं | णुपुत्वसुजायरुइलवट्टभावपरिणया" (सूत्र-२ टी.) श्रा सबो समंता संखिजाणि वा असंखिआणि वा जोय
नुपयेण-मूलादिपरिपाट्या सुष्ठु जाता रुचिराः वृत्तभावं
च परिणता येते तथा। शा०१०१०। भानुपा:णाई जाणइ पासइ । ( सूत्र-१०+)
मूलादिपरिपाट्या जन्मदोषरहितं यथा भवति एवं जात अन्तगतस्य मध्यगतम्य च परस्परं का प्रतिविशेषः -प्र- श्रानुपूर्वीसुजातः । रा०। जं० । तथा च हृदवर्णनमुपकम्यतिनियतो विशेषः सूरिराह-पुरतोऽन्तगतनावधिशानेन पु- "श्राणु व्यसुजायवपगंभीरसीयजले" (सूत्र-५९)श्रारत-एवाग्रत एव संख्येयानि-एकादीनि; शीर्षग्रहलिकापर्य- नुष्येण-परिपाट्या सुष्ठ जाता वप्राः-तटा यत्र स तथा तान्यसयेयानि वा योजनानि; एतावत्सु योजनष्वगाढं; गम्भीरम्-अगाधं शीतलं जलं यत्र स तथा ततः पदवयस्य द्रव्यमित्यर्थः, जानाति-पश्यति ज्ञानं विशेषग्रहणात्मकं, द- कर्मधारयः । शा० १७.४०।" आणुपुब्बसुरहयंगुली. शन सामान्यग्रहणात्मकम् । तदेवं पुरतोऽन्तगतस्य शेषाव- ए"(सूत्र-१०+) आनुपूर्येण-क्रमेण वर्द्धमाना हीयमाना धिशानभ्यो भेदः । एवं शेषाणामपि परस्परं भावनीयः ।। वा इति गम्यम्, सुसंहता-सुष्टु अविरला अख्यः पा'नवरं सब्बो समंता' इति-सर्वतः सर्वासु दिग्विदिषु। दानावयवा यस्य स तथा । औ०। समन्तात्सधैरवात्मप्रदशैः सर्वैर्वा विशुद्धस्पर्द्धकैः, उक्त
आणुपुन्धिग-आनुपूर्वीग-त्रि० । आनुपूर्वी-क्रमस्तं गच्छच चूर्णी-" सब्बउ त्ति सव्वासु दिसि विदिसासु समंता
तीत्यानुपूर्वीगः । क्रमवति , प्राचा० १६०६ १०१ उ० । इति सब्वायप्पएससु सब्बेसु वा विसुद्धफड्डगेसु" इति । अत्र 'सव्वायप्पएसेसु' इत्यादौ तृतीयाथै सप्तमी भवति
"प्राणुपुब्बिगमा एसो पब्वजासुत्तअत्थकरणं च" ॥२च तृतीयार्थे सप्तमी, यदाह पाणिनिः स्वप्राकृतलक्षणे
६८+ ॥ प्राचा०१ श्रु०८ अ०१ उ०।। "व्यत्ययोऽप्यासा" मित्यत्र सूत्रे-तृतीयाथै सप्तमी' यथा- माणुपुब्धिगंठिय-आनुपूर्वी ग्रन्थित-त्रि०। परिपाट्या गु"तिसु तेसु अलंकिया पुहवी " इति । अथवा-समन्ता | म्फिते, भ० । अन्य यूथिकानधिकृत्य-"प्राणुपुब्बिगंठिया " इत्यत्र स अधिशानी परामृश्यते, मन्ता इति शाता, शेष | (सूत्र-१८३४) आनुपूर्व्या-परिपाटया ग्रन्थिता-गुम्फिता तथैव । नं० । साध्यमसाध्यमग्न्यादिकमनुगच्छति साध्या- आधुचितग्रन्थीनामादौ विधानादन्तोचितानां च क्रमेणाभावेन भवति या धूमादिहेतुः सोऽनुगामी ततो जातमानु- | न्त एव करणाद् । भ०५ श० ३ उ० । गामिकम अनुमानं तद्रपा व्यवसायाऽपि भानुगामिक पवाग्रापविमााम-भानपीनामन-न० । वृषभनासिकान्यअनुमाने, तदात्मक व्यवलाविशेषे च । स्था० ३ ठा० ३ उ०
स्तरज्जुसंस्थानीयाः कर्मसंहत्या विशिष्ट स्थान प्राप्यते माणुगामियत्ता-आनुगामिकता-स्त्री० । परम्पराशुभानु- असौ यया चोोत्तमालाधश्चरणादिरूपो नियमतः शरीरबन्ध, "प्राणुगामियत्ताए भविस्सइ" ( सूत्र-३८० x ) | विशेषो भवति सा अनुपूर्वीति । श्राव०१०। कृपरलाआनुगामिकत्वाय: शुभानुबन्धायेत्यर्थः । भ० ६ श० ३३ उ०। लगामूत्रिकाकाररूपेण यथाक्रमं द्वित्रिचतुःसमयप्रमाणन "पाणुगामियत्ताए अब्भुटेत्ता भवति"॥ १६ + ॥ श्रानु- विग्रहेण भवान्तरोत्पत्तिस्थानं गच्छतो जीवस्थानुश्रोणिगामिकतायै-परम्पराशुभानुबन्धायेति । दशा०४०। नियता गमनपरिपाटी श्रानुपूर्वी, तद्विपाकवेद्या कर्मप्रकस्था० । भवपरम्परासु, सानुबन्धसुख च । " आणुगामिय- तिरपि, कारण कार्योपचागदानुपूर्वी । पंचा०७ विव० । साए भविस्सह ॥ ११ +॥" आनुगामिकत्वाय-भवपरम्प- कूर्परलागलगोमूत्रिकाकाररूपेण यथाक्रमं द्वित्रिचतुःसम्रासु सानुबन्धसुखाय भविष्यति । दशा० १० अ०। नि०। यप्रमाणेन विग्रहण भवान्तरोत्पत्तिस्थानं गच्छतो जीवस्यप्राणुधम्मिय-श्रानुधार्मिक-त्रिका अन्यैरपि तद्धार्मिकस्स- अनुश्रेणिगमनमानुपूर्वी, तन्निबन्धनं नाम आनुपूर्वीनाम ।
कर्म० ६ कर्म । नामकर्मभेदे , यदुदयादन्तराले गतो जीवा माचीणे, प्राचा० । भगवतो महावीरस्य विहारसमये
याति तदानुपूर्वांनाम । स०४२ सम। तच्चतुर्विधम्-नारका. इन्द्रप्रक्षिप्तवधारणमधिकृत्य-" एवं खु पाणुधम्मियं त
नुपूर्वीनाम १, तिर्यगानुपूर्वी नाम २, मनुष्यानुपूर्वीनाम ३, स्स" (सूत्र-२+)। एतद्वस्त्रावधारणं तस्य भगवताऽनु
देवानुपूर्वीनाम ४, । कर्म० ६ कर्म। "आणुपुब्बी चउभपश्चाद्धार्मिकमानुधार्मिकमयेत्यपरैरपि तीर्थकृद्भिः समाची
या" ॥ १२८३४ ॥ आनुपूर्वी चतुर्दा-नारक-तिर्यग्मनुष्यमित्यर्थः । श्राचा० १ श्रु० ६ ० १ उ०।
देवानुपूर्वीभेदाद् । प्रव० २१६ द्वार । कर्म० । चतुर्दा गतिमाणुपुध-प्राणुपूर्व्य-न० । पूर्वस्य पश्चादनुपूर्व तस्य भावः
रिवानुपूर्वी प्रागुक्तरूपा भवति , कोऽर्थः-गयाभधानव्यपइत्यर्थे । " गुणवचनब्राह्मणादिभ्यः" (पाणि०५।१।१२- देश्यमानुपूर्वीनाम , ततो निरयानुपूर्वीतिर्यगानुपूर्वीमनु१) कर्माण चति व्यम् । उत्त०१०। अनु: । क्रमे ,
प्यानुपूर्वीदेवानुपूर्वी भेदात्-श्रानुपूर्वानाम चतुर्वेति तात्पश्री० । परिपाट्याम् . झा० १ थु०१० । विशिष्टरचना- र्यम् । तत्र नरकगत्या नाम कर्मप्रकृत्या सहचरितानुपूर्वी याम् , सूत्र०२ श्रु. १०।।
नरकगत्यानुपूर्वी तत्समकालं चास्या वेद्यमानत्वात्सहचआणपुवडिय- ानुपूर्व्यस्थित त्रि.। विशिष्टरचनया स्थि
रितत्वम् । एवं तिर्यग्मनुष्यदेवानुपूयोऽपि वाच्याः । कर्म०१
कर्मा ननु आनुपा उदयो नरकादिषु किमृजुगत्या गच्छत ने, सूत्र०२ शु. १ अ० ।
माहाविद्वक्रगत्येत्याशङ्कयाह-'पूबीउदा वक्के' त्ति पूर्ध्या आणुपुब्ब-(वि) सुजाय-आनुपूर्व्य (/) सुजात-त्रि० ।
आनुपूर्ध्या वृषभस्य नासिकारज्जुकल्पाया उदयो-विपाको पारपाट्या सुष्टुजात , । तथा च वृक्षवर्णनमुपक्रम्य-"मा- बक एव भवति । अयमर्थः-नरंक द्विसमयादिवऋण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org