________________
(१३०) प्राणएकोऽचिय
अभिधानराजेन्द्रः। आणणकोडंबिय-पाननकौटुम्बिक-त्रि। मुखस्य सहायके, प्राणयण-श्रानयन-न० । विवक्षितत्राद्वहिःस्थितस्य स. कल्पना "आणणकाईबिएणं" (सूत्र-३६४)।आननस्य-मुखस्य | चेतनादिद्रव्यस्य विवक्षितक्षेत्र प्रापणे, "आणणं" ॥३८॥ कौटुम्बकनेव यथा राजा कौटुम्यिकैः-सेवकैः शोभने एवं प्रब०६ द्वार । ध०। पञ्चा० । आनीयतेऽनेनेत्यानयनम्श्रीदेव्याः प्राननं तन शाभासमुदयेनेति । कल्प०१ अधिक प्रानयनसाधने. त्रि० । उत्त• ३६ अ०।
प्राण (व) यणप्पयोग--आनयनप्रयोग-पुं०। ब्रानयने वि. आणत-प्राज्ञप्त-त्रि० । पाशा-णिच् पुक न इस्वः ।
क्षित क्षत्राद्वाहवत्तमानस्य सचेतनादिद्रव्यस्य विवक्षितक्षश्रादिष्ट . कृतादशे , धाचा प्रश्न. ३ माश्र द्वार। निक त्रप्रापणे प्रयोगः आनयनप्रयागः । देशावकाशिकविग्नतचू० । आव०
स्यातिचारभेदे, स च स्वयं गमने व्रतभभयादन्यस्य संदप्रानर्त-पुं०। पानृत्यत्यत्र-आधार घञ् । नृत्यशालायाम, शकादिना व्यापारसम् । पश्चा...विव०। उपाध० प्रवक। युद्ध च। तत्र हि वारैर्हषति नृत्यमिव क्रियते इति तस्य प्राणवण--आज्ञापन-न। आदेश, स्था०२ ठा० १२० । तथात्वम् । सूर्यवंश्ये राजभेदे, “शामिथुनं त्वासीदान
प्रतिबाधने , "आगमत्ता प्राणवज्जा" (सूत्र-२१०+) प्रा. तौ नामविश्रुतः" । हरिवं १० अ०। तत्कृते देशभेदे. वाच ।
गम्य ज्ञात्वा तं गृहपतिमाज्ञापयेत्प्रतिवाधयेदिति । आचा० तद्देशवासिजनेषु , तद्राजेषु च । चन्द्रवंश्ये राजभेदे , पुं० ।।
१ श्रु०८ १०४ उ० । प्रवत्तने , “पारणवर्यात भित्रकहाआनृत्यतीति कतरि अच् । जलेन तस्य तरारूपेण नृत्य
हिं" ॥७॥ आझापान्त-प्रवर्तयन्ति स्ववशंशात्वा कर्मकस्येव करणात्तथात्वम् । नर्तके, त्रि० । भघि घम् । न- |
रवदाक्षां कारयन्ति । सूत्र०१ श्रु०४०१ उ० प्रा० । नेने , वाच।
पानायन-न० । प्रापणे, स्था०२ ठा०१ उ०। अन्यत्व-न । परस्परं भिन्नत्वे, "तसिं णिज्जरापोग्गला
प्रणवणिया-आज्ञापनकी-(प्रानायनी)-स्त्री० आज्ञापनणं किं आणतं वा" ( सूत्र-१९६२) प्रशा० १५ पद १ उ० ।
स्थादशनस्ययमाशापनमवत्याशापना सैवाझापनिका नजः प्राणत्ति--प्राज्ञप्ति-स्त्री० । श्रा-शा-णिच-पुकक्ल इस्वः । कर्मबन्ध आदशनमवात, बानायनं चा । मानायनीक्रिया
आशायाम् , वाच । प्रादेश, “प्राणत्तियं पञ्चप्पिणह" भंद, स्था०२ ठा०१ उ० । (सूत्र-१२+) प्राप्तिम्-आदेश, प्रत्यर्पयत । शा०१ श्रु०१
प्राणवणिया किरिया दुविहा। जीवाणवणिया, अअ०। प्रज्ञा प्राणतिकिंकर-प्राज्ञप्तिकिकर--पुं०। यथादेशकारिणि, "श्रा
जीवाणवणिया य । जीवाऽऽणवणी जीवं माज्ञापयति णत्तिकिकरहिं" (सूत्र-१२+) प्राज्ञप्तिकिंकरैर्यथा दशकारि
परेण, अजीवं च प्राणवेइ । प्राव.४०। किंकुर्वाणः । प्रश्न०३ श्राश्रद्वार।
जीवमाशापयत बानायतो वा परण जीवाशापनी, जीषाप्राणत्तिया-प्राज्ञप्तिका-स्त्री०। श्राक्षायाम् , "आणत्तिश्र
नयनी बा। एवमेवाजीवविषया अजीवाशापनी, अजीवापश्चप्पिणह" (सूत्र-३०४) प्राप्तिकाम्-श्राज्ञां प्रत्यर्य
नायनी वा । स्था०२ ठा० १ उ० । प्रा० चू०। सम्पाद्य, मम निवेदयत्यथः । औ० । “एतमात्तिनं खि- आणा-प्राज्ञा-स्त्री० । श्रा-शा-अङ् । अनुष्ठाने । विशे०५६५ प्पमेव पञ्चप्पिणाहिर" (सूत्र-४६) एतामाप्तिकां क्षिप्रं | गाथा । आदशे, प्रादेशश्च निकृष्टस्य भृत्यादः कृत्यादी प्रवृप्रय॑फ्यतीति । जं. ३ वक्षः।।
त्यों व्यापारभेदः । वाच० । झा०१ शु०१०। पञ्चा० । प्राणप्प-आज्ञाप्य-त्रि० । आशापनीये , सुत्र० । “श्राणप्पा "प्राणायवायवयणनिइंश चिटुंति" (सूत्र-१३७४१४०+) हवंति दासा वा" (॥१५॥) स्त्रीणाम्पुरुषाः स्ववशीकृता
पाशा-कर्त्तव्यमवदमित्याचादेशः । उपपातः- सेवा । वचदासा इव-ऋयक्रीता इव आज्ञाध्या-श्राज्ञापनीया भवन्ति ।
नम्-अभियोगपूर्वक श्रादेशः, निर्देश:-प्रश्निते कायें नियसूत्र०१ श्रु०४ अ०२ उ०।
तार्थमुत्तरम् । भ०३ श०२ उ०। विधिविषयक आदेश
श्राक्षा । स्था० ७ ठा० ३ उ० । पाहायोगेषु प्रवर्तनालपाणम (व) णी-आज्ञापनी-स्त्री० । असत्यामृषाभाषाभे
क्षणा । स्था०५ ठा०२ उ०।। न. श्राशापनी कार्ये प्रवर्तनी ( परस्य प्रवर्तन-यथेवं कु
प्राणाबलाभियोगो, निग्गंथाणं न कप्पए । विति)। भ० १० श० ३ उ० । प्रज्ञा० । ध०।
श्राज्ञापनमाज्ञा भवतेदमित्येवंरूपा तथा विवक्षितं कार्यआणय-पानत-त्रि० । श्रा+नम्-क्ल। कृतप्रणामे, अधो
माज्ञापि यस्याप्यकुर्वनो बलात्कारेण नियोजनं बलाभियोगः मुखे, विनयेन नने च । वाच । विमानविशेष, अनु । सक एतौ द्वावपि निग्रन्थानां न कल्पने कर्नम् । श्रा० म०१ लविमानप्रधानावतंसकविमानविशेषोपलक्षित बानतः । क.
१०। (अपवादतस्त्वाकाबलाभियोगावपि दुर्विनीते प्रयानरूपभेदे, ऊर्ध्वदेवलोकभेदे. अनु । स व वैमानिकदेवलोकः।
व्यौ इति 'इच्छाकार' शब्देऽस्मिन्नेव भागे वक्ष्यते).उपदेश, प्रय० १६४ द्वार । विशे० । स० । श्रानते भवा श्रानताः । | "श्रणाणाए एगे सोबट्टाणा" (सूत्र-१६६ +)। प्राचा कल्पोपगवैमानिकदेवभेदे, "श्राणया" ॥१३+॥ उत्त०३६अ।
१०५०६ उ०।" पसा प्राणा नियंठिया" ॥२६ +॥ प्रानय-पुं०। श्रा+नी-भावे अच् । दशात् देशान्तरनयने, पपाडा -अयमपदेशो निग्रन्थो भगवांस्तस्य । सत्र०१० भानीयते वेदाद्यध्ययनायाऽत्र आधारे अन् । उपनयनसंस्का- अ०। प्राज्ञाप्यत इत्याशा-हितप्राप्तिपरिहाररूपतयोपदेशे, रं, हम० भावे ल्यु । पानयनमप्युभयत्र । नावाच०। । प्राचा०१६०२०२ उ० । कल्प० । पश्चा० । तीर्थकर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org