________________
(१२६) चाणंदमुपाय अभिधानराजेन्द्रः।
भाषण पाणंदमंसुपाय-आनन्दाऽश्रुपात-पुं०। वर्षाश्रुमोक्षणे, "प्रा
इतश्चणंव_सुपायं कासि सिजंभवा तर्हि थेरा" ॥३७१४॥ आन
"श्रीहेमविमलसूरि-रीकृतकल्मषः स सूरिगुणम् । न्दाश्रुपातम्-बो पाराषितमनेनेति इथुप्रिोक्षणम् ।
शात्वा योग्य तुर्ण, धर्मस्याभ्युदयसंसिद्धः ॥ ४४ ॥ दश०२चू०।
सौभाग्यपूर्ण संवेग-तरङ्गनीरनिधिम् ।।
आनन्दविमलसूरिं, स्वपट्टे स्थापयामास ॥ ४५ ॥ युग्मम् । आणंदकूड-मानन्दकूट-ब०। प्रानन्दनाम्नो देवस्य कूटमा
धन्या नागरसंकाशा-स्तपाभिदुस्तभृशम् । बन्नकूटम् । गन्धमादनवक्षस्कारपर्वतस्थे कूटभेदे, जं०४व
स्थूलभद्रोपमा यस्य, ब्रह्मचर्यगुणैरपि ॥ ४६॥
श्रीमदानन्दविमल-प्रभवः शासनाद गुरोः । आणंदचंदख-आनन्दचन्दन-ना स्वरूपानुभवानन्दचन्दने,
शश्वत् शुद्धां क्रिया कर्तुमकुर्च निश्चलं मनः॥४७॥" अष्टावेटनं भयसप्पाणां, न तदानन्दचन्दने" ॥॥ अष्ट. ग० ३ अधि०। १७
पाणंदवीर-भानन्दवीर-पुं०। श्राद्धानिकर्म भाष्यकृतः रमाणंदजीव-मानन्दजीव-पुं० । प्रानन्दस्यात्मनि, भाषि
नशखरसूरगुरोरुदयवीरगणिनः परमगुरौ, जै०१० । ग्या उत्सर्पिण्यास्वतीयारके, पेढालम् अष्टकम् पानन्दजी
जा-पाणंदमूरि-भानन्दसरि-पुं०। नागेन्द्रगच्छाये सिद्धराजेन वंसमस्यामि । “आदजी (व)यं" १५६६x॥ प्रव० ४६ द्वार ।
राशा व्याघ्रशिशुकति नाम्ना प्रख्यापिते बृहदच्छीये स्वपाणंदज्झयण-मानन्दाध्ययन-न०। प्रानन्दवनव्यताप्रति
| नामके आचार्य च । जै० इ० । बद्ध उपासकदशायाः प्रथमेऽध्ययन, उपा० ११०। स्था. अनुत्तरोपपातिकदशायाः सप्तमऽध्ययने, स्था०१० ठा०३
पाणंदहिययभाव-आनन्दहृदयभाव-पुं० । आनन्द लक्षणे उ०। निरयावखिकोपाद्वितीयवर्गस्य करमाचतंसिकाभि
भाव,"आणंदहिययभावनंदणकरा" (सूत्र-१५+) श्राघस्य नवमेऽध्ययन च । नि०१ श्रु. २ बर्ग २० ।
| नन्दलक्षणो यो भावस्तस्य नन्दकराः-वृद्धिकरा य ते तथा। (पतषां वनळ्यता 'प्राण' शब्देऽस्मिन्नेव भाग ऽनुपद
प्रश्न०४ाथद्वार। मव गता।)
भाणंदा-आनन्दा-स्त्री० । आनन्दयति सेवनात् आ+नदि मापदण-श्रानन्दन-न । आनन्दयत्यनन आन्नादाणच् णिच् श्रच् । विजयायाम् , (सिद्धि) राजनि० । वाच० । करण ल्युत् । यातायातकाले, मित्रादेः प्रागेग्यस्वागतादि- पौरस्त्यायां स्वनामख्यातायां दिककुमाया॑म् . प्रा० म०१ प्रश्ने, तत्कालिकालिङ्गने च । भाव ल्युट । सुखजनने, वाच०। प्र० जी० ज० । स्था० । ती०। प्रा० चू०। प्रा० क० । भगवत ऋषभदेवस्य शतपुत्रान्तर्गत स्वनामख्याते पुत्रे, लवणद्वीपस्थपौरस्त्यां जनकपर्वतस्थायां स्वनामख्याताकल्प०१ अधि०७ चण। वक्षस्कारपर्यतस्थे स्वनामख्याते
यां नन्दापुष्करिण्याम् , स्था०४ ठा०२ उ० । देवेच । स्था०७ठा०३ उ०॥
श्राणंदिय-मानन्दित-त्रि० । आ-नदिक हर्षयुक्त. वाचा प्राणंदणंदण-श्रानन्दनन्दन-नानन्दः-आत्मानन्दस्त
प्रमोद प्राप्त, जं. ३ वक्षः । सुखिनि, श्रा-नदि-णिच् - देव नन्दनमानन्दनन्दनम् । श्रानन्दात्मके नन्दनवने, “निभयः शक्रवद्योगी, नन्दत्यानन्दनादने॥७॥" अप०५ अष्टका
क्ल यस्यानन्दो जनितस्तस्मिन् अभिनन्दिते, त्रि० । वा
चा स्फीतीभूते, 'टुनदि' समृद्धाविति वचनात् । प्रा०म०१ पाणंदणकूड-अानन्दनकूट-न । गन्धमादनवक्षस्कारपर्व
अ० जी०रा०। ईपन्मुख सौम्यतादिभायैस्समृद्धिमुपगते, तस्थे स्वनामख्याते कूटभेदे , स्था०७ ठा० ३ उ०। "हवतुटुचित्तमाणदिए” ( सूत्र-११४)। औ० । आणंदपुर-आनन्दपुर-न । स्वनामख्याते नगरे,“श्राण
प्राणग्गहण--प्राणग्रहण-न०। प्राणापानयोग्यपुद्गलोपादाने, दपुरं नगर जितारी राया" । १०४ उ० (जितारिरामः वृत्तम् " समयं प्राणग्गहखं" ॥ ६५+ 1 (सूत्र-२६+) 'मूढ' शब्दे षष्ठे भागे दर्शयिष्यते ।) "श्रादपुरे मरुओं" श्रा. समकं च प्राणापानग्रहणं-प्राणापानयोग्यपुगखोपादानम् । म.१००।"वीरात्रिनम्दाङ्क (६६३) शरद्यत्रीकर
प्रज्ञा०१ पद। स्वचैत्यपूने ध्रुवसेनभूतिः । यस्मिम्मईः संसदि कल्पाच
प्राणदाकिद-आज्ञार्थाकृति-त्रि० । श्राशाऽऽगमोऽर्थशब्दस्य ना-माद्यां तदानन्दपुरं न कः स्तुते " ॥ १ ॥ कल्प० १
हेतुवचनस्यापि दर्शनादर्थो-हेतुरस्याः सा तथाविधा55अधि० ६क्षण।
कृतिरन्मुिनिवेषात्मिका यत्र तदाशार्थाकृति । उत्त०। मुपाणंदमेरु-आनन्दमेश-पुं० । राजमल्लाभ्युदयनाममहाका
निवषाकृतिमति, उत्त०।"प्राणट्राकिह पञ्चए" () व्यकृतः पद्मसुन्दरस्य परमगुरोः पनरोगुरी, जै० इ० । अाशाकृति यथाभवत्येवं प्रावाजीदिति । उत्त०१८ अ०। पाणंदरक्खिय-श्रानन्दरचित-पुं० । स्वनामख्याते स्थबिरे,
आणण-आनन--न० । अनित्यनेन श्रा+अन-करणे ल्यद । " तत्थ णं आणंदरक्खिए नामं थेरे,"। ( सूत्र-११० + )
मुख , मुखन हि जलपानादिना प्राणादेः स्थितिरतस्तस्यभ०२ श०५ उ०।
तथात्वम् । " क्षितीश्वरः , नृपस्य कान्तं पिवतः सुतानपाणंदविमलमूरि-श्रानन्दविमलमूरि-पुं० । स्वनामख्याते | नम्" इति च रघुः। वाच०। “कुंडलउज्जोइयाऽऽणणे"
सूरिविशेष, “प्रानन्दनन्दैविमलाभिधान-रिहोता सूरि- (सूत्र-४३+) कुण्डलाभ्यामुद्योतिनम् आनन-मुखं यस्य भिरुनचा " ॥ ६॥ प्रति । स च हेमविमलसूरेः शिष्यः।। स तथेति । जं. ३ वक्षः।तं.। रा० । है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org