________________
भाषा
,
गणधरोपदेश । दश० १० अ० | तीर्थकरोपदेशप्रणीते सदाचारे, " आणाए एगे निश्वट्टाणा " (सूत्र - १६६४) श्राचा० १ श्रु० ५ ० ६ उ० । निर्देशे, ( ४१७ गाथा टी० । ) " उववातो लिहेलो, आणा विणश्रो अ होंति एगट्ठा " ॥ डग्र० १ उ० । वचन, पञ्चा० ५विय० । श्रासामस्त्येनानन्तघशिया बायन्ते अबुध्यन्ते जीवादयः पदार्थ पया सा श्राज्ञा । स्था० २१ श्लोक । श्रासमन्तात् शाप्यन्ते-बो यन्ते सुकृतकर्माणोऽनयत्याशा आगमे, (यं) दर्श ४ तस्व । आङिति स्वस्वभावावस्थानात्मिकया मर्थ्यादयाs भिव्याप्त्या वा ज्ञायन्ते ऽर्था श्रनयेत्याशा । उत्त० १ अ० स्था० । भगवदभिहितागमे, उत्त० १ ० । श्राप्तप्रवचन, स्था० ४ ठा० १ उ० । “ आणाए अभिलमेच्चा " ( सूत्र - १३०x ) - शया-तीर्थकरप्रणीतागमेनेति । श्राचा० १ ० ४ ०२३०| श्राशया- मौनीन्द्र प्रवचनेनेति । श्राचा० १ ० १ ० ३ उ० । 'आणा मार्ग धम्मं (सूत्र-१८४+) हायनवेयाज्ञा तथा मामकं धम्मं सम्यगनुपालय तीर्थकर एवमाहेति । झाचा० १ ० ६ ० २ उ० । श्राज्ञाप्यते जन्तुगणो द्दितप्रवृती या साक्षाद्वादशांक नं० मोक्षार्थमाहाय्य
66
प्राणिनाऽनयेत्याहा भुते, अनु पिशे० स स्था० १० ठा० ३ उ० । उत्त० । बोधौ, (सम्यकृत्वे ) " आणाए संभो थि" (सूत्र- १३८) आशावास्तीर्थकरोपदेशस्य लाभो नास्ति, यदि वा श्राशा-बोधिः सम्यक्त्वम् । श्राचा० १ श्रु० ४ अ०३ उ० | सूत्रार्थे, “श्रागमउवपसाऽऽणा” । श्रागम:- सूत्रमेतदनुसारेण कथनमुपंदेश श्राशा त्वर्थ इति । श्रव० १ अ० । निर्युक्त्यादिके सूत्र व्याख्याने च । स्था०४ ठा० १३० विषयसूचना
(१) शानि
(२)
शामनुचिन्तयेत् ।
(३) सदाऽऽज्ञाराधकः स्यात् ।
( ४ ) परलोके श्राज्ञाया एव प्रामाण्यम् । ( ५ ) श्राज्ञया प्रवर्त्तमानोऽध्यप्रवर्त्तमानः । (६) पुनर्वन्धकादिभ्या एव देवैषाऽथा | (७) तीर्थकराऽऽज्ञाऽन्यथाकरणे दोषाः । (८) श्राज्ञाऽऽराधन - विराधने । (६) आशा पथकाचे पाचार्यः । (१०) अशा प्रायश्चित्तम्। (११) आशारहितस्य चारित्रमपि न भवति ।
( १२ ) आज्ञाव्यवहारः ।
( १३१) अभिधान राजेन्द्रः ।
(१) आशाया निक्षेपः
कडकरणं दब्बे सास तु दन्ये व दब्बओ आया ।
दनिमित्तं वयं दुखि विभावे इमं
।।१८७।।
"
Jain Education International
नोश्रागमती द्रव्यशासनं व्यतिरिक्तं कृतकरणं; मुद्रा इत्यर्थः । श्राज्ञाऽपि द्रव्यतां नोश्रगमतां व्यतिरिक्ता सैव मुद्रा | अथवा निमित्तं यत्पादननिमित्तं यत् उभयं शास नम्--आज्ञा तद्द्द्रव्यशासनम् - सा द्रव्याशा, द्वे अपि च शासनाऽऽ भवत इदमेवाध्ययनम् किमुकं भवतिनोश्रागमतो भावशासनं भावाज्ञा च इदमेव कल्पाख्यमध्ययनं तथाहि य एतस्याऽऽशां न करोति सोऽनेकानि |
,
मरणादीनि प्राप्नोति ०१०२०० (२) आशामनुचिन्तयेत् -
सुनिमणाइहिणं, भूयहियं भूयभावणमहग्यं । अमियमजिपं महत्वं महाणुभावं महाविसयं ॥ ४५ ॥
9
4
क्या सुप्रतीयमा कुशला सुनिपुणा ताम् आशामिति योग, पुरा पुनः सूक्ष्मद्रव्याद्युपदर्शकन्यास था मत्यादिप्रतिपादकत्वाच. उक्तं च-' सुयनामि नेउरणं, केवले तययंतरं । अप्पा खमार्ग च जम्दा तं परिभावगं ॥ १ ॥ इत्यादि, इत्थं सुनिपुणां ध्यायेत् तथा 'अनाद्यनिधनाम्' अनुत्पन्नशाश्वतामित्यर्थः, अनाद्यनिधनत्वं च द्रव्यायपेक्षयेति, उक्तं च-" द्रव्यार्थादेशादित्येषा द्वादशाही न काचासीदित्यादि तथा 'भूतदिता' मिति इह भूतशब्देन प्राणिन उच्यन्ते तेषां हितां पश्यामिति भाषः दिता पुनस्तद्नुपरोधिनीत्यात्तथा हितकारि खीत्वाच्च, उक्तं च-' सर्वे जीवा न हन्तव्या' इत्यादि, एतत्प्रभावाश्च भूयांसः सिद्धा इति, भूतभावनाम्' इत्यत्र भूतसत्यं भाव्यतेऽनयेति भूतस्य वा भावना भूतभावना, अनेकान्तपरिच्छेदारिमत्यर्थः भूतानां वा स्यानां भाषमा भूतभावना भावना वासनेत्यनर्थान्तरम् उक्तं च कूर्गाव सहाय, रागविससागावि होऊ भाषियजियणमया, तेलुकसुहावदा दाँति ॥ १ ॥ श्रूयन्ते च चिलातीपुत्रादय एवंविधा बहव इति, तथा अनर्थ्याम्' इति सर्वोत्तमत्वादविद्यमानमूल्यामिति भावः उक्रं च "सव्वेऽवि य सिद्धता, सदव्वरयणासया सतेलाका । जिवयवर भगवचो न मुलमिल गंधं ॥ " तथा स्तुतिकारणायुक्रम्" कल्पमा कतिमात्रदाथी, चिन्तामनिधिन्तितमेव दत्ते । निन्द्रधर्माविशपि चिन्त्य, द्वयेऽपि लोको लघुतामवैति ॥ १ ॥ " इत्यादि, अथवा ऋणमा मित्य कर्म तद्मामिति उक् अनी कम्नं खये बहुयादि पासकोडी नाणी तिहि गुत्तो, खवेइ ऊसास मित्ते ॥ १ ॥ " इत्यादि, तथा अमिताम् इत्यपरिमिताम् उक्तं "नदी जा दो-ज वालुवा सम्वद्दीय उदयं पत्तोषि
तं
4
-
,
For Private & Personal Use Only
आणा
,
9
"
1
गुगो अर्थ एगस्स सुत्तस्स ॥ १ ॥" अमृत वा मृ वा पथ्यां वा तथा चोक्तम्-" जिणवयणमोदगम्ल उ, रति च दिवा य खजमाणस्स । तित्ति बुद्दो न गच्छद्द, उसइस्सोपगूढस्त्र ॥ नरनारयतिरियसुरगण संसारि दुगाएं मेगमांस-मपदम्य यं फलयं ॥ २ ॥ जीयां वाऽमृतामुपपत्तिसमयेन सार्थिकामिति भावः न तु यथा तेषां कटतम बिन्दुभिः प्राप नदी घोरा, हस्त्यश्वरथवादिनी ॥ १ ॥ इत्यादिवन्मृतामिति तथा 'जित' मिति शेषवचनाशाभिरपराजितामित्यर्थः, उक्तं च- 'जीवाइवत्युचितण- कोसल-गुणगणसरि जिपं जिणं महाविस १ ॥' तथा 'महार्था' मिति महान् प्रधानाच यस्याः सा तथाविधा तां तत्र पूर्वापराविरोधित्वादनुपागद्वारात्मकत्वान्नयगर्भत्वाश्च प्रधानां, महत्स्थां या अत्र महान्तः - सम्यग्दृष्टयो भव्या एवोच्यन्ते ततश्च महत्सु
-
www.jainelibrary.org