________________
-11८१ । १४३. मणि । यस्यावर
अधिर
मभिधानराजेन्द्रः।
माण भाडहण-भादहन-न । श्रा-दह भावे ल्युट् । प्रा-समन्ता- ॥८।१ । १४३॥ इति हैमप्राकृतसूत्रेण ढिरादेशः । प्रा० । रहने,"थूले वियासं मुहे प्राति "॥३४॥ मखे वि- सादरे, कनादरे, कर्मणिक। यस्यादरः तस्तस्मिन् , काशं रुत्वा स्थूल वृहत्तप्तायोगोलाविक प्रक्षिपन्त प्रा-स.
वाच । श्रादरक्रियाविषयाकते, जी०३ प्रति०४ अधि०। मन्ताद्दहन्ति । सूत्र.१(०५ ०२ उ० । दाहे, हिं
सम्मानित, पूजिते च । वाचादरे,०। प्राव.३० सायां, कुस्सने च। श्रादह्यतेऽत्र प्राधारे त्यद । श्मशाने प्राण-प्राण(न)-० । उपसक्रियान्याम्, प्रा०७ पर। बाच०।
स च नैरयिकादिदण्डक क्रमेण दर्शितःमाडोर-माटोप-०। प्रा-तुप घम्-पृषो० टत्वम् । दरें, मेरइया णं भंते ! केवइकालस्स प्रायमंति वा पाखमंति संरम्भे, वाच । आडम्बरे । उपा०२० । स्फार- बा उससंति वा नीससंति बा, गोयमा ! सततं संतयातायाम् बा.१ ध्रु०१ अ०। बातजन्ये उदरशम्बभेद, वाचमेव प्राणमंति वा पाखमंति वा ऊससंति वा नीससंति पाई-पादकी-स्त्री०। श्राढीकते अत्य पृष० गौ० डी वामित्र-१४६) गुच्छात्मक वनस्पतिभेदे , प्रज्ञा० १ पद । “अाढकी तुवरी
‘नेराया णं भंते !' इत्यादि, नैरयिका णमिति वाक्यारक्षा , मधुग शीतला लघुः । प्राहिणी वातजननी, वा पित्तकफाजित्" भावप्र०) फले,अस्य पुंस्त्वमपि "प्रा.
लंकार, 'भदन्त ? केवकालस्स' इति-प्राकृतशेल्या पश्चढकांश्च मधुरांश्च, कोद्रवान् लवणं त्यजेत् । काशी. स्त।
म्यर्थे हतीयाचे षष्ठी, ततोऽयमर्थ:-कियतः कालात्-कवैश्वदेवे, वर्जने , वाच०।
यता वा कालेन प्राणमन्ति 'आनंति-'अन' प्रापन इति
धातुपाठात् , मकारोऽलाक्षणिकः, एवमन्यत्रापि यथायोगं माढग(य) आढक-०। प्राढोकते आ-ढौक-घ-पृ० ।
परिभावनीयम् 'पालमंति वा'-प्राणन्ति वाशब्दो समुचचतुष्पस्थात्मके धान्यप्रमाणविशेष, अनु।"चउपस्थमाढ
याधी, एतदेव पदद्वयं क्रमेणार्थतः स्पष्टयति-' उससंति यं" (सूत्र-३८+ टी०)। औ०। ज्यो०। श्रा०म०। शा० ।
वा नीसति का '-कदवानम्-आनन्ति तदेवोक्लमुलसन्ति उत्त० । चतुर्भिः प्रस्थैराढकः । तं० । “तंदुलाणाऽऽढयं क
तथा यदवोक्नं प्राणन्ति तंदवोक्नं-निःश्वसन्ति, अथवा-बानलमा" ५८४ ॥ तन्दुलानां कलमा इति प्राकृतशैल्या क
मन्ति प्राणमन्ति इति-'णम्' महत्वे शब्दे इत्यस्य दृष्टव्यम् । लमानाम् श्रादकम्-चतुःप्रस्थप्रमाणम् । श्रा० म०१०।
धातु नामनेकार्थतया श्वसनार्थत्यस्याप्यविरोधः । अपरे "आढकं तंडुलाणे सिटुं ति" श्रा००१०।"श्र. व्याचक्षते-श्रानन्ति प्रान्तीत्यनेनान्तः स्फुरन्ति उच्छासप्रमुष्टिभवेत् कुश्विः, कुञ्चयोऽष्टौ तु पुष्कलम । पुष्कला- निःश्वासकिया परिगृह्यते उच्छ पन्ति निःश्वसन्तीत्यनेन तु नि च चत्वारि, आढकः परिकीर्तितः" ॥१॥ वाच०।
बाह्याः, एवं गौतमेन प्रश्ने कृते भगवानाह गौतम! सततम्पाढत-(पारद्ध)-प्रारब्ध-त्रि० । श्रा-रभ-क। "मलिनोभय. अविरहितं अतिदुःखिता हि नैरयिकाः,दुःखितानां च निरन्त शुक्लिछुप्तारब्धपदानमइलावहसिप्पिछिक्का ऽऽढत्तपाइक्वं" ॥ रमुच्छासनिःश्वासी, तथा लोके दर्शनात् , तच सततं प्रायो ८।२।१३८ ॥ इति हैमप्राकृतसूत्रेण पाढत्त इत्यादेशो वा। वृत्याऽपि स्यादत पाह-'संतयामेव'-सततमेव-अनवरतमेव पक्ष-श्रारद्ध । प्रा० । कृतारम्भणे, भावे न । प्रारम्भे, न०।
नेकाऽपि समयस्तद्विरह कालो, दीर्घत्वं प्राकृतत्वात् , अानअवरुद्ध, वाच० । “सा दाउ अाढत्ता" ॥१३४॥ सा संघाट
मन्तीत्यादेः पुनरुच्चारणं शिष्यवचने श्रादरोपदर्शनार्थ गुदातुं प्रवृत्ताः परावर्तयितुं, व्याख्यातुं च प्रवृत्तस्यर्थः । व्य०
कभिराद्रियमाणवचना हि शिष्याः सन्तोषवन्तो भवन्ति, ५ उ०।
तथा च सति पौनःपुन्येन प्रश्नश्रवणाथै निर्णयादिषु घटआढप्प पारभ्य-" प्रारभेराढप्पः" ।८।४।२५४ ॥ इति ।
न्ते, लाके यादेयवचना भवन्ति एवं प्रभूतभव्योपकारस्ती
भिवृद्धिश्च । इति हैमप्राकृतसूत्रेणाङ्यूर्यस्य रभेः कर्मभावे श्राढण इत्यादेशो वा यलुक च । श्राढप्पड । पक्ष-श्राढवीआइ । प्रा० ।
असुरकुमारा णं भंते ! केवइकालस्स प्राणमंति वा प्राढव-आरंभ-पुं० । श्रा-रभ-भावे घम् । " श्राङो रभेः
पाणमंति वा ऊससंति वा नीससंति वा ?, गोयमा ! जरम्भ-डयो" ॥८।४।१५५॥ इति हैमप्राकृतसूत्रण रभेः
हनेणं सत्तएहं थोवाणं, उक्कोसेणं सातिरेगस्स पक्खस्स रम्भढव इत्यादशौं वा। प्रा० । श्रारम्भणे, वाच । श्रार
आणमंति वा जाव नीससंति वा। म्भदाढवइ । श्रारभइ । प्रा०४पाद।
नागकुमास शं भंते ! केवइकालस्म आणमंति वा आढाइत्ता-अदृत्य-श्रव्य। श्रा-ह-ल्यप् । सम्मान्येत्यर्थे.
पाणमंति वा ऊससंति वा नीससंति वा?, गोयमा ! वाचा " एयमद्रं णो आढाइ" (सूत्र-३८६४) नाद्रियते
जहनेणं सत्तएहं थोवाणं, उक्कोसेणं मुहुत्त हुत्तस्स । तत्रार्थेऽनादरवान् भवति । भ०६ श० ३३ उ० । स्था०। आढायमाण-आद्रियमाण त्रि०। श्रादरक्रियाविषयीक्रिय
एवं जाव थणियकुमारा णं । (सूत्र-१४६ +) माणे, जी. ३ प्रति०४अधि० । “परं पाढायमाणे" (सूत्र
असुरकुमारसूत्रे ' उक्कासेणं सातिरेगस्स पक्खस्स ' इति१६७४) परम्-प्रत्यर्थमाद्रियमाणः इति अत्यर्थमादरवान् ।
इह देवेषु यस्य यावन्ति सागरोपमाणि स्थितिस्तस्य ताश्राचा०१७०८१०१ उ० ।
वत् पतप्रमाण उच्छासनिःश्वासक्रियाविरहकालः । असुर
कुमाराणां चोत्कृष्टा स्थितिरेक सातिरेक सागरोपमम् प्राढिय-अहित-त्रि० आ-ह-कतार का "श्राहतः दिः" "चमरबलिसारमद्दिय" मिति वचनात् , ततः- साति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org