________________
(११६) धाण अभिधानराजेन्द्रः।
माण रेगस्स पक्खस्स' इत्युक्तं सातिरेकात्यक्षार्धमुलसन्ती- बनीससंति वा १, गोयमा ! जहणं सत्तएहं पक्खाण, स्यर्थः, । प्रहा०७ पद । भ० ।'सत्तएहं थावाणं ' ति-स
उकोसेखं दसएहं पक्खालं जाव नीससंति वा । सानां स्तोकानामुपरीति गम्यते,लोकलतवं चैमाचाते"हदुस्त प्रणवगलस्स, निरुयकिट्ठस्स जंतुको । एगे ऊसा- लंतगदेवा संभंते ! केवइकालस्स जाब नीससंति वा!, सणीसासे, एस पाणु त्ति वुश्चर" ॥१॥ सस पाणि से | मोयमा ! जहमेवं दसएहं पक्खाणं, उक्कोसेणं चउदथोवे, सत्त थोवाणि वा लव । लवाणं सत्तहत्तरिए, एस
सहं पक्खा जाब नीससंति वा।। मुर्ते वियाहिए ॥२॥" इति । इदं जघन्यमुग्छासादिमानं सजघन्यस्थितिकामाश्रित्यावगन्तव्यम् , उत्कृषं बोत्कृष्ठ
महासुकदेवा गं भंते ! केवइकालस्स प्राणमंति वा', स्थितिकानाश्रित्येति । भ०१ श० १ उ०। 'मुटुसपुदुत्तस्स' गोयमा ! जहमेणं चोदसएहं पक्खाणं उकोसेणं सत्तरलि-मुहर्त उक्तलक्षण एव, पृथक्त्वं तु द्विप्रभृतिरानवभ्यः सएहं पक्खाणं जाव नीससंति वा । संख्याविशेषः, समयो प्रसिद्धः । भ०१ श०१ उ० ।
सहस्सारगदेवा ण भंते ? केवइकालस्स प्राणमंति वा पुढवीकाइया णं भंते ! केवइकालस्स प्राणमंति वा
जाव नीससंति वा ? , गोयमा ! जहन्नेणं सत्तरसण्हं जाव नीससंति वा १, गोयमा! वेमायाए प्राणमंति वा जाव नीससंति वा । एवं जाव मणुस्सा ।
पक्खाणं उक्कोसणं अट्ठारसएहं पक्खाणंजाव नीससंति वा।
प्राणयदेवा णं भंते ! केवइकालस्स जाव नीससंति वाणमंतरा जहा नागकुमारा । (सूत्र-१४६ +) पृथिवीकायिकसूत्रे 'वमायाए ' इति-विषमा मात्रा तथा,
वा?, गोयमा ! जहनेणं अट्ठारसएहं पक्खाणं उक्कोसणं किमुक्तं भवति-अनियतविरहकालमात्रप्रमाणा तेषामु- एगूणवीसाए पक्खाणं जाव नीससंति वा । च्छासनिःश्वासक्रिया । प्रज्ञा० ७ पद ।
पाणयदेवाणं भंते ! केवइकालस्स जावनीससंति वा', जोइसिया णं भंते ! केवइकालस्स आणमंति वा जाव
गोयमा ! जहन्नेणं एगूणवीसाए पक्खाणं उक्कोसणं वीनीससंति वा १, गोयमा ! जहन्नेणं मुहुत्तपुहुत्तस्स उक्को
साए पक्खााण जाव नीससंति वा । सेण वि मुहुत्त हुत्तस्स जावनीससंति वा (सूत्र-१४६+)
भारणदेवा णं भंते ! केवइकालस्स जाव नीससंति उच्छासस्तेषां न नागकुमारसमानः, किंतु-यक्ष्यमाणः, तथा चाह- जहन्नणं मुडुत्तपुहुत्तस्से' त्यादि, पृथक्त्वं द्विप्रभृति
वा?, गोयमा ! जहनेणं वीसाए पक्खाणं उक्कोसेणं एरानमभ्यस्तत्र यज्जघन्यं मुहूर्तपृथक्त्वं तद् द्वित्रा मुहूर्ताः । कीसाए पक्खाणं जाव नीससंति वा । यश्चोत्कृष्टं तदष्टौ नव वति । भ० १ श० १ उ०।
अच्चुयदेवाणं भंते ! केवइकालस्स.जाव नीससंति वा?, बेमाणिया णं भंते ! केवइकालस्स आणमंति वा० जाव | गोयमा ! जहन्नेणं एक्वीसाए पक्खाणं उकोसणं वावीनीससंति वा ?, गोयमा ! जहन्नेणं मुहुत्त हुत्तस्स उक्को- | साए पक्खाणं जाव नीससंति वा । सेणं तेत्तीसाए पक्खाणं जाव नीससंति वा ।
हेद्विमहेदिमगेविजदेवा णं भंते ! केवइकालस्स .जाव सोहम्मदेवा णं भंते! केवइकालस्म आणमंति वा जाव | नीससंति वा ?, गोयमा ! जहन्नेणं बावीसाए पक्खाणं नीससंति वा १ , गोयमा! जहन्नेण मुहुत्तपुहत्तस्स उको- | उक्कोसेणं तेवीसाए पक्णाणं जाव नीससंति वा । सेणं दोएहं पक्खाणं जाव नीससंति वा ।
हेद्विममज्झिमगेविजदेवा णं भंते ! केवइकालस्स जाईमाणगदेवा णं भंते केवइकालस्स आणमंति वा जा- व नीससंति वा ? , गोयमा ! जहनेणं तेवीसाए पक्खाव नीससंति वा ?, गोयमा ! जहन्नेणं सातिरेगस्स मुहुत्त- उक्कोसेणं चउव्वीसाए पक्खाणं जाव नीससंति वा। पुत्तस्स उकोसेणं सातिरेगाणं दोएहं पक्खाणं जाव
हेट्टिमउवरिमगेविजगा ण देवा ण भंते ? केवइकालस्स नीससंति वा।
जाव नीससंति वा ?, गोयमा! जहन्नेणं चउव्वीसाए सणकुमारदेवा णं भंते ! केवइकालस्स आणमंति वा पक्खाणं, उकोसेणं पणवीसाए पक्खाणं जावनीससंति
जाव नीससंति वा ?, गोयमा! जहन्नेणं दोएहं प-| वा। क्खाणं उक्कोमेण सत्तएहं पक्खाणं जाव नीससंति वा । मझिमहेडिमगेषिजगा णं देवा ण भंते ! केवइमाहिंदगदेवा णं भंते! केवइक.लस्स आणमंति वा कालस्स.जाव नीससंति वा ?, गोयमा ! जहनेणं पणजाव नीससंति वा?, गोयमा ! जहन्नेणं सातिरेगं वीसाए पक्खाणं उक्कोसेणं छब्बीसाए पक्खाणं० जाव दोएहं पक्खाणं , उकासेणं सातिरेग सत्तएहं पक्खाणं | नीससंति वा। जाव नीससंति वा ।
मज्झिममज्झिमगेविज्जगा णं देवा णं भंते ! केवइबंभलोयदेवा णं भंते ! केवइकालस्स प्राणमंति वा जा- कालस्सजाव नीससंति वा?, गोयमा ! जहन्नेणं छ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org -