________________
(१९७) भाजीवियभय अभिधानराजेन्द्रः।
आडंबर आजीवियभयगत्था, मुढा णो साहुखो या ॥ ५१।।। चविहे ५, उदए ६, नामुदए ७, णमुदए ८, अणुवालए श्राजीवनमाजीविका-निर्वाहस्तावनया यद् भयं-भी
६, संखवालए १०, अयंबुले ११, कायरिए १२, इच्चेए तिम्नदाजीविकाभयं तेन प्रस्ता-अभिभूना ये तथा गृहस्वैपिज्ञाननिर्गुणत्वादनादिविर्गहता चा; कथं निवक्ष्याम
दुवालस आजीवियोगासगा अरहंतदेवयागा अम्मापिउइत्यभिप्रायवन्त इत्यर्थः । मूढाः-मुग्धाः परलोकसाधनवै
सुस्सूसगा पंचफलपडिकता, तं जहा-उउंबरेहिं बडेहिं वोमुख्यनेहलोकप्रतिबद्धत्वात् । 'नो' नैव साधया शया-ज्ञात- रेहिं सतरेहिं पिलक्खूहिं पलंडुल्हसुण कंदमूलविवजगा व्याः । पञ्चा०१७ विक०१
अपिल्लंछिएहिं अणक्कभिएणेहिं गोणेहि नसपाणविमाजीवियसमय-श्राजीविकसमय-पुं० । गोशालकसिद्धा
वज्जिएहिं वित्तेहिं वित्ति कप्पेमाणा विहरति । एए वि न्ते, भ.!
ताव एवं इच्छति किमंग ! पुग्ण जे इमे समणोवासगा श्राजीवियसमयस्स णं अयमद्वे पण्णत्ते, अक्खीणप- भवंति तेसिंणो कप्पंति इमाइं पएणरसकम्माऽऽदाणाई सयं डिभोइसो सच्चे सचा से हंवा छेचा भेत्ता लुपिता वि- करेत्तए वा कारवेत्तए वा करतं वा अएणं ण समणुजाखंपित्ता उद्दवइत्ता आहारमाहरति । (सूत्र-३३०+) । णेत्तए, तं जहा-इंगालकम्मे वणकम्मे साडीकम्मे भाडी-- श्राजीविकसमयस्य-गोशालकसिद्धान्तस्य 'अयम? 'त्ति
कम्मे फोडीकम्मे दंतवाणिज्जे लक्खवाणिज्जे केसवाणिजे बदमभिधेयम्-'अक्खीमपरिभोइणो सब्वसत्त'त्ति-भक्षीणम् अक्षीणायुष्कम्-अप्रासुकं परिभुज्यत इत्येवंशीला अतीरगप.
रसवाणिज्जे विसवाणिज्जे जंतपीलणकम्मे निल्लंछणकम्मे रिभोगिनः, अथवा-इन्प्रत्ययस्य स्वार्थिकत्वादक्षीणपरि- देवग्गिदावणया सरदहतलावपरिमोसणया असईपोसभोगा; अनपगताहारभगा सक्लयः इत्यर्थः, सर्व सत्याः खया इच्चेए समणोवासगा सुका सुकाभिजाइया भविया असंबताः सर्वे प्राणिना यद्येवं ततः किमित्याह-' से हते'। भवित्ता कालमासे कालं किच्चा अएणयरेसु देवलोएसु त्यादि, 'से'सि-ततः । 'हन्ते' त्ति-हत्वा वगुडादिनाऽभ्य
देवत्ताए उववत्तारो भवंति । ( सूत्र-३३०+) चहार्य प्राणिजातं छित्त्वा-प्रसिपुत्रिकादिना द्विधा कृत्वा 'मित्त्वा' शुलादिना भिन्नं कृत्वा 'लुप्त्वा' पक्ष्मादिलोपनन 'तत्थ'त्ति-तत्र-एवं स्थितऽसंयनसत्ववर्ग; हननादि“बिलुप्य' स्वचो विलोपनन 'अपद्राव्य' विनाश्य आहारमा- दोषपरायणे इत्यर्थः, आजीविकसमय बाधिकरणभूत द्वाहारयन्ति । भ०८श. ५ उ01
दशति विशवानुष्ठानत्वात् परिगणिता प्राचन्दादिश्रमणा. श्राजीवियसुत्त-आजीविकसूत्र-न। गोशालकप्रवर्तितपा- पासकवदन्यथा बयस्ते, 'ताल' त्ति-तालाभिधान एकः, खण्डमूत्र, स० । “श्राजावियसुत्तपरिवाडीए" (सूत्र-१४७x)
एवं तालमलम्बादयोऽपि, 'श्ररहंनदेवयाग' सि-गोशालगोशालकप्रवर्तितपाखण्डसूत्रपरिपाट्या । स०९४७ सम० ।
कस्य तस्करूपनमाऽऽहत्वात् 'पंचफलपडिकंत' त्ति-फल( एतद्वक्तव्यता विशेषतः 'सुत्त' शब्दे सप्तमभागे घयते ।)
पञ्चकानिवृत्ता उदुम्बरादीनि च पञ्च पदानि पञ्चभाबहुआजीविया-आजीधिका-स्त्री०। श्राजीवति श्रा-जीव णि- |
वचनान्तानि प्रतिक्रान्तशब्दानुस्मरणादिति । 'अनिलो छ
पहि'त्ति-अवधित कैः, भगवभिन्नहि' ति-अस्तितः च-रावल । जीविकायाम् , वृत्ती, जीवनाथै व्यापार, वाचन
'एए वि ताव एवं इच्छति' त्ति-एतऽपि तावत: विशिष्टश्राजीवनमाजीविका । निर्वाहे, पञ्चा०१७ विव० । श्राजी
योग्यताविकला इत्यर्थः, ' एवं इच्छति' अमुना प्रकारेण विका च सप्तभिरुपायैः स्याद-वाणिज्यण १ विद्यया २ कृष्या
वाञ्छन्ति धर्ममिति गभ्यम् ' किमंग! पुण' इत्यादि. किं ३शिल्पन ४पाशुपाल्यन ५सया ६भिक्षया ७च । तत्र बाणिज्यन बगिजाम् ,विद्यया वैद्यादीनाम् २, कृप्या कौटुम्बि
पुनर्ये इमे श्रमणापासका भवन्ति ते नच्छन्तीति गम्यम् । कादीनाम् ३, पाशुपाल्यन गोपालादीनाम् ४, शिलंपन चि
इच्छन्त्यति विशिष्टतरदेवगुरुप्रवचनसमाश्रितत्वातेषाम् । त्रकारादीनाम् ५, सेवया सेवकानाम् ६, भिक्षया भिक्षा- |
भ०८२०५उ०। चराणाम् । ७। (६४ श्लोकटी०)। ध०२ अधि.।'
माजुत्त-पायुक्त-त्रि। अप्रमत्ते, "अश्वत्थं जुत्तो आजुआजीवियादोस-आजीविकादोष-पुं० । चतुर्थे उत्पादना
त्ता वा" अप्रमत्त इत्यर्थः । नि० चू० १ उ०। दोष, उत्त । यदा गृहस्थस्य शातिं कुल सात्वा श्रात्मीयमपि साधुस्तमेव जाति तंदव कुलं स्वकीय प्रकाश्याऽऽहारंभ
| भाडंबर-आडंबर-पुं० । आडxवि । क्षप , अरन् । हर्षे, गृह्णाति तदाऽऽजीविकादोषश्चतुर्थः । उत्त०२४ १०। दर्गे , तूच्यवन , प्रारम्भे , संरम्भे , अक्षिलामिन, धनगभाजीवियोपासग-आजीविकोपासक-पुं० । आजीविका- र्जिते, प्रायोजने च , मत्वर्थे नि । अाडम्बारन् । नधुगोशालकांशयास्तपामुपासक श्राजाबोपासकः । उत्त० २४
क्ल त्रि०। चाच०। पटह . “आडम्बरो धबइयं" (सूत्रअ० । गोशालकशिष्यश्रावक, म०।।
५५३+)। स्था०७ ठा०३३० । अनु० । यक्ष,"पाणाडंबरे श्राजीविकसमयमधिकृत्य दर्शिताः
अरुहे पाणत्ति मायगा तेसि श्राडम्बरी जक्खा हरि
मिनो वि भणंतीति। श्राव०४ अ० प्रा० चूछ । यक्षायतत्थ खलु इमे दुवालस आजीवियोवासगा भवंति. तं
तन, "श्राडबर य" ॥३४+॥ आडम्बर-श्राडम्बरजहा-ताले १, तालपलंबे २, उबिहे ३, मंविहे , W-" यक्षायतने , व्य० ७ उ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org