________________
मागासधिग्गल
अभिधानराजेन्द्र।
स्पृष्ठा या हि यन सवात्मना व्याप्ता नासा तस्यव दर्शन भागासमग्ग-भाकाशमार्ग-पुं० । द्रव्यमार्गभेके, सूत्र. १ व्याप्ता भवति-विरोधात् , प्रदेशस्तु व्याप्तः । सर्वेषामपि
श्रु० ११० आकाशमार्गों विद्याधरादीनाम् । सूत्र०१ धर्मास्तिकायप्रदेशानां तत्रावगाढत्वात् , एवमधर्मास्ति
ध्रु०११ अ०। कायविषयऽपि, निर्वचनं वाच्यम् । तथा नो आकाशास्तिकायन सकलेन द्रव्येण स्पृष्टः, आकाशास्तिकायदेश
आगासातिवाइ (न्)-आकाशातिपातिन्-पुं०।माकाशम्मात्रत्वालोकस्य, किन्तु-देशेन व्याप्तः । प्रदशश्च पृथिव्या
व्योम अतिपततीति । आकाशगामिविद्याप्रभावात् पावलेदयोऽपि सूदमाः सकललोकापना वर्तन्ते ततस्तैरपि स
पादिप्रभावाद्वा आकाशमतिकामति, आकाशादा हिरण्यवात्मना व्याप्तः, 'तसकाइएणं सिय फुडे' इति, यदा के
वृष्टयादिकमिष्टमनिष्टं वा अतिशयन पातयतीत्येवंशीले च। बली समुदातं गतः सन् चतुर्थे समये वर्तते तदा तेन ख
औ०१५ सूत्र०। प्रदशैः सकललोकपूरणात् त्रसकायेन स्पृष्टः केवलिननस- आकाशादिवादिन-पुं० । अमूर्तानामपि पदार्थानां साधकायत्वात् ,शषकालं तु न स्पृष्टः सर्वत्र त्रसकायनामभा- नसमर्थवादिनि, औ० । " अप्पगड्या विउलमइविउग्विणिवात् । प्रशा० १५ पद १ उ०।
हिपत्ता चारणा विज्जाहरा भागासातिवाणो" (सूत्रभागासपइडिय-आकाशप्रतिष्ठित-त्रि० । आकाश-व्योम
१५+) पागासातिवाद' त्ति-आकाश-व्योमातिपतन्तितत्र प्रतिष्ठिता-व्यवस्थित आकाशप्रतिष्ठितः । आकाशव्य- अतिक्रामन्ति । आकाशगामिविद्याप्रभावात् पादलेपादिप्रभावस्थिते, "मागासपट्टिए वाए" (सत्र-२८६ ४)। स्था० वाद्वा आकाशाद्वा हिरण्यवृष्टयादिकमिष्टमनिटं वा अति३ठा०१उ० भ०।" तप्पट्टिा लोगो"॥ १२३+॥ त- शयेन पातयन्तीत्येवंशीला आकाशातिपातिनः । आकाशाप्रतिष्ठितो लोकस्तत्-इत्यनेनाकाशपरामर्शस्तस्मिन्नाकाश दिवादिनी या। अमूर्तानामपि पदार्थानां साधनसमर्थवादिन प्रतिष्ठितस्ततिष्ठितः; प्रकर्षेण स्थितवानित्यर्थः। दश-१ अग इति भावः । १०। मागासपंचम-आकाशपश्चम-पुं० । आकाशं-सुपिरलक्ष- प्रागासिउं-आक्रष्टुम्-अव्य० । इठात्समाकृष्यात्मनः समीणम् । तत्पश्चमं यषां तानि । पृथिव्यादिक पञ्चमहाभूते, सू- पमानेतुमित्यर्थे, विशे। प्र."पुढवी भाउ तेऊ, वाउ आगासपंचमा" ॥७॥ आगासिय-आकर्षित-त्रि० । आकृष्ट, उत्पाटिने, औ०। सूत्र०१७०१०१३० ।
आकाशित-त्रि० । आकाशम्-अम्बरम् इतः-प्राप्तः । श्राभागासपय-श्राकाशपद-न० । सिद्धश्रेणिकपरिकर्मश्रुत
काशं गत, " श्रागासियाहि सेश्रचामराहिं। (सत्र-१०+) भेदे, स०१४७ सूत्र।
आकाशम्-अम्बरमिताभ्यां-प्राप्ताभ्याम् , आकर्षिताभ्यां याः भागासप्पएस-पाकाशप्रदेश-पुं०। आकाशस्य निर्विभागे
आकृष्टाभ्याम्-उत्पाटिताभ्यामित्यर्थः । औ०।। भाग, प्रज्ञा०१ पद । षोडशाकाशप्रदेशाः। सूत्र १ श्रु.
प्रागिइत्तिग-प्राकृतित्रिक-न। प्राकृतयः-संस्थानानि पट् १अ०१उ०।
संहननानिषद् जातयः पञ्चेत्येवं सप्तदशके प्रावृत्युपखत्तिते भागासफलिह (फालिय)-आकाशस्फटिक-पुं०। आकाश
त्रिके, कर्म०५ कर्म। मिव यदत्यन्तमच्छ-स्फाटकमाकाशस्फटिकम् । स० ३४ | सम। अतिस्वच्छे स्फटिकविशेषे, । " आगासलिहाम
आगु-पाकु-(गु)-पुं० ।'अक' 'अग' कुटिलायां गतौ, उण पणं सपायपीढणं सीहासणेणं" (सूत्र-५+ टी.)। आ- अभिलाषायाम् , अावा "सको वंसटवणा इक्खुशगू तेण काशस्फटिकमतिस्वच्छ स्फटिकविशेषस्तन्मयेनोपलक्ष्यत हुति इक्वागा" 'अक' 'अग' कुदिलायां गतौ , अनकाइति गम्यम् । भ०१श०१ उ०। ०। रा०। आकाशे भवः । र्थत्वाद्धातूनाम् । अधातोरोणादिक उणप्रत्यये पागुशस्फटिक ब वर्षोपले कांख्य संहतजलखण्ड तदु-पादवि- ब्दोऽभिलाषार्थः, ततः स्वामी इक्षोः आकुना-अभिलाषा लयो श्रीपतिराह-" उद्भूतः पांसुभिर्भूमेः, प्रचण्डपवनोश्च- कर प्रासारयत् शक्र आर्पयत् तेन कारणन भवन्ति :यात् । मेघमण्डलमानीते-र्मालिन्यपरिवर्जितः ॥१॥ मि- क्ष्वाकुवंशभवा ऐचवाकाः। श्रा० क०१०। श्रणाजलबिन्दूनां, पिउभावा भादह । इपद्वनिपतन्त्येते,
आग्घाण-पाघ्राण-त्रि०। प्रा-ना-त । प्रहीतगन्धे पुष्पादो, द्रवन्ते च पुनः क्षितौ ॥२॥" वाच।।
नासिकया यस्य गन्धक्षानं जातम् । तस्मिन् , तृप्त च । भावे मागास (फलिह) फालियसरिसप्पह-आकाशस्फोटकस-क्ल। गन्धग्रहण , तृप्तीच नावाचा राग्यः " दृशप्रभ-त्रिका अाकाशस्फटिकयोगकाशरूपस्फटिकस्य वा ४९३॥ इति श्राइबादेशः । श्राइग्घद । आग्बाइ । प्रा० । सदृशी प्रभा येषां तानि तथा । आकाशस्फटिकतुल्ये, औ०। आघं-आख्यातवत-त्रिक । कथयितरि, सूत्र । "वाघ मईम मागास (फलिहा) फालियामय-आकाशस्फटिकमय-त्रि अणुवीय धम्म”॥ १४ ॥ 'माघे ति-नाख्यातवान् । सूत्र. अतिस्वच्छस्फटिकविशषमय, भ० श.१ उ० । " श्रा- । १७० १००। गासफालियामयं सपायपीदं सीहासणं" (सूत्र-३४ +)। आघमज्झयण-माख्यातवदध्ययन-न० । सूत्रलतानप्रथआकाशमिय यन्त्यन्तमच्छं स्फटिक तन्मये सिंहासनं मश्रुतस्कन्धस्य समाध्यध्ययनापरनामधेये दशमेऽध्ययने.स. सपादपीठम् । स०३४ सम०। राय। आकाशतुल्यं स्वच्छत- १० । नियुक्तिकदाह-" श्रायाणपदेणाऽऽयं, गोरो शाम पुको बा यत् स्फरिक तन्मयेन सपादपीठेन सिंहासनेनेति । और समाहि ति" ॥१०३४॥ भादीयते-खंत प्रश्चममादौ यत्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org