________________
धागासत्यिकाय
वासंतरेति वा अगमेति वा फलिदेति वा अणंतेति वा, ज्ञेयावर तहपगारा सन्धे ते मागासत्थिक. यस्स अभिसा (सूत्र- ६६४+ )
'आगासे ' सि-आ-मर्यादया, अभिविधिना वाः सर्वेऽर्थाः काशन्ते प्रकाशन्तं स्वस्त्रभावं लभन्ते यत्र तदाकाशम्, 'मगणे 'शि-- अतिशयगमनविषयत्वाङ्गगनं निरुक्तिवशात् नभे चिन्न भाति-नीयत इति नमः''शि-नि
"
.
--
,
स्वाभावात्समम्, 'विसमे' त्ति-दुर्गमत्वाद् विषमम् ' खड़े 'ति-खनने भुत्रो हाने च त्यागे यद्भवति तत्बदमिति निरुक्रियात् 'विदे' सि-विशेषेण हीयते यते तदिति विहायः अथवा विधीयते - क्रिपत कार्यज्ञानमस्मिथिति विहम्, 'वीर' सि-वेचनाद्विविक्रस्वभावत्वाद्वीचिः ' विवर ' त्ति-विगतवरणतया विवरम्, अंबरे-अवेय-मातेव अननसाचादम्बा जलं तस्य रायाददानादितिस्वरम्, 'अंबरसे'त्ति - अम्बा – पूर्वोक्तयुक्त्या जलं तो रखा यस्मादितिाम्बरसम् चिति-विश्वेन स्पास्तित्वाद्रिम् सिरे' सिपः शुषे शोषस्य दानापिरम् 'म'पिथिरूपत्वा विमुद्दे - मुखस्यादेरभावाद्विमुखम् ' अहे 'ति अद्यते गम्यते, अअटते या अतिक्रम्यतेऽनेनेति वा विष (हे 'ति स एव विशिष्टो व्यर्दो व्यां वा + आहार 'तिश्रधारणादाधारः वोमेति- विशेषेणायनात् - व्योम, ' मायने 'चि-भाजनात् विश्यस्याश्रयणाद्भाजनम्, "चंत लिक्ख'त्ति- श्रन्तः- मध्ये ईक्षा-दर्शनं यस्य तदन्तरीक्षम्, 'साम'त्ति - श्यामवर्णत्वाच्छ्यामम्, 'उवासंतर'त्ति अवका शरूपमन्तरं न विशेषादिरूपमित्ययकाशान्तरम् 'अगं' चि-गमनकि पारहितत्वेनागम्, फसिंह'वि-स्फटिकर्मिय स्वच्छत्वात्स्फटिकम्, 'असंते' ति श्रन्तर्वर्जितत्वात् । भ० २० ० २ ० (आकाशस्य वर्णगन्धादिकम् अस्थिकाय शब्द प्रथमभागतम् )
आकाशास्तिकायस्थ जीवाजीवद्रव्याधारत्वम्श्रागासत्थिकाए णं भंते ! जीवाणं, अजीवाणं य किं पवत्तइ ?, गोयमा ! आगासत्थिकार णं जीवदव्वाण य अजीबदब्याण य भागणभूण्-" एमेण वि से पुराने, दोदिवि पुन्ने सयं पिमाएजा कोडिसपथ वि पुणे, कोटिसहस्सं पि माएजा ।। १ ।। " अवगाहणालक्खयेणं मागासत्थिकाए । (४८१+ ) "आमासयका भित्यादि जीवाणांचाजीवद्र पाच भेदेन भाजनभूतपति तस्मि म्सति जीवादीनामवगाहः प्रवर्तते एतस्यैव प्रश्नितत्वादिति भाजनभावमेवास्य दर्शयन्नाह' पंगेण वी त्यादि. एकेन परमापादिना से घिसी प्रका शास्तिका प्रदेश निम्न पूनस्तथा द्वाभ्यामपि सास्वामी पूर्ण कथन करते परिक्षामात् यथा-अप परका 33काशनेक दीप भापटलनाऽपि पूर्वव द्वितीयमपि तत्तत्र माति यायच्नमपि तेषां तब माति तथीपाधिविशेषापादितपरिणामादेकव पारदकर्ते
"
1
1
3
3.
( १११)
अभिधानराजेन्द्रः ।
Jain Education International
1
ג
आगासथिग्गल सुवर्णकर्षशतं प्रविशति, पारदकर्षीभूतं च सदोषधिसामर्थ्यात्पुनः पारदस्य कर्षः सुवर्णस्य च कर्षशतं भवति विचिपत्यात्पुलपरिणामस्येति 'अवगाहालवतइहाऽवगाहनाश्रयभावो ' जीवन्धिकारण' मित्यादि, जीवास्तिकायनेति अन्तर्भूतभावप्रत्ययत्या जीवास्तिकायत्वेन जीवतयेत्यर्थः । भ० १३. श० ४ उ० । आगासत्थिकायदेस - आकाशास्तिकायदेश-पुं० । श्राकाशास्तिकायस्य बुद्धिकल्पिने द्वय दिप्रदेशात्मके विभागे, मा०] [१] प० । अस्यारुण्यजीवत्यम्-"आगा इस इसे य, तपसे य आहिए ॥ ६+ ॥ " श्राकाशस्य देशः कतमो विभागः श्राकाशास्तिकायदेश हो - दोsरूण्यजीवस्य । उत्त० ३६ श्र० । आगासत्थिकायप्पएस श्राकाशास्तिकायप्रदेश - पुं० । प्राकास्तिकायस्य निर्विभागे भांग, प्रज्ञा० १ पद। जी० । श्रस्यारुण्यजीवत्वम् । "आगाले तस्स देले य, तप्पएसे य श्रहिए " ॥ ६+ ॥ तस्याकाशास्तिकायस्य निरंशो देशस्तरप्रदेश प्राकाशास्तिकायप्रदेश इति नयमो मेदोऽकप्यजीवस्येति । उत्त० ३६ श्र० । आगासथिग्गल - आकाश थिग्गल न० । शरत्कालिके मेघविनिर्मुक्फ़ आकाशखण्डे । कृष्णमणिवर्णनमधिकृत्य-" श्रागासधिग्गले वा " ( सूत्र - १२६ + ) श्राकाशथिग्गलं शरदि मेघविनिर्मुक्तमाकाशखण्डं तद्धि कृष्णमतीव प्रतिभातीति तदुपादानम् । जी० ३ प्रात० ४ अधि० १ उ० ॥ जं० ॥
आ० म० ।
( तच न स्पृशमित्याह ) - आगासथिग्गले गं भंते ! किराणा फुड़े कहहिं वा काहिं फुडे किं धम्मत्थिकारणं फुडे धम्मत्थिकायस्स देणं - डे धम्मत्थि कायस्स पदेमेहिं फुडे, एवं अधम्मत्थिकः एवं मागासत्थिकारणं एएवं भेदेयं जात्र पुढवीकाएवं फुडे ०जाव तसकाए फुडे अद्धा समएणं फुडे ?, हूंता गोयमा ! धम्मत्थिकाए फुडे, नो धम्मत्धिकायस्स
देसेहिं फुडे, धम्मस्थिकायस्स पदेते फुडे एवं अ म्मत्थिक येण विनो आगासत्थिकारणं फुडे आगासविकायस्त देखे फुडे आगासत्तिकास्पदेते फुडे • जाव वणस्सइकाएणं फुडे, एवं तसकाइएवं सिय फुडे, सिय नो फुडे, अद्धा समएणं देसेणं फुडे । (१८८x )
आगासथिग्गाले भन्ते इत्यादि आकाशचिमालम्लोकः स हि महता बहिराकाशस्य वितनपटस्य थिग्गलनिव प्रतिभाति भदन्त ! केन स्पृष्टो व्याप्तः, एतत् सामाम्येन स्पृष्टमेतदेव विशेषतः प्रश्नांतकांनभिः कियत्सख्याकैः कायैः स्पृष्टः वाशब्दः पक्षान्तरद्योतनार्थः प्रकारान्तरं च सामान्याद्विशेषतः तान् कायान् प्रत्येकं पृच्छन्ति' किं धम्मत्थिकारणं फुडे' इत्यादि, सुगमं, भगवानाह - हे गौतम । धर्मास्तिकायेन स्पृष्टः धर्मास्तिकायस्य सर्वात्मनागा अत एव नांधमस्तिकायस्थ देथेन
1
For Private & Personal Use Only
www.jainelibrary.org