________________
आगास
माऽम्बरमित्यादि । अनु० । स्था० । ( श्रस्य बहवः पर्य्याया • धागारिका' शब्देऽस्मिन् भागे वय ) - माहदानलक्षणे सर्वद्रव्याधारमूने महाभूतविशेषे च । सूत्र ० २ श्रु० १ ० | शब्दनन्मात्रादाकाशे सुपिरलक्षणम् । सूत्र० १ श्रु० १२ श्र० । शब्द तन्मात्रादाकाशं गन्धरसरूपस्पर्शवर्जियमुत्पद्यत " इति न सांख्याः । सूत्र० १ ० १२ अ० । आकाशमिति पारिभाषिकी संज्ञा एकट्यानस्य । तथा "सं
66
परिमाल संयोगविभागशास्यैः पदभिर्गुरोर्गु रायत् शब्दलिङ्ग" ति वैशेषिका) सू० १ ० १ ० १३० (शब्दस्याकाशगु उत्यनिराकरणम् आगम' शब्दे अस्मिक्षेत्र भागे गतम् ) ( श्राकाशस्य वर्णगन्धादि ' - त्थिकाय ' शब्दे प्रथमभागे द्रष्टव्यम् ) अनावृने स्थाने च । श्राकाशमनावृनं स्थानम् । प्रश्न० ४ ० द्वार | छिंद्र, गणितादिप्रसिद्धे सूत्राङ्के च । वाच० । मागासग आकाशमत्र आकाशगामिनि पाच० । स्व. नामरूपाने भूतविशेषे प्रा० १ पद । आगासममा-आकाशगमा श्री० । गमनं गमः आकाशेन ग मो यस्याः सा श्राकाशगमा विद्याविशेषे, श्रा० म०१ श्र० । तथा चावज्रस्वामिकथायाम् ) पदानुवरि
1
-
6
9
-
9
Jain Education International
9
उक्तमर्थे सम्यगाधायाऽऽह
जेणुद्धरिया विजा, आगासगमा महापरिणातो । वंदामि अनवरं अपमो जो सुषधरा ।।७६६॥ येनोद्धृता विद्या' आगासम्म ' त्ति गमनं गमः श्राकाशन गमो यस्यां सा श्राकाशगमा महापरिज्ञातो महापरिज्ञानामकाध्ययनात् तमाम् आरात् सर्वहा सः प्राप्तः सर्वेपरित्या चाली बजाजब अपधमपम् दशपूर्णविदाम् सांप्रतमन्येभ्योऽधिकृताञ्चानिये उपाय प्रदान
निरास्तदनुवादात् इदमाभवद य अहिंडिज्जा, जंबुद्दीवं इमाइ बि.ए तूयमासन, विर एस मेसि ॥ ७७० ॥ भवति च वर्तमामनिर्देशप्रयोजनं प्राम्यत् । हिरडेत् । पाठान्तरं वा आभणिषु य हिंडिज्जा' इति, बाण, हिरडे-पडेल जम्पमाविया तथा गत्या च मापनगं मानुषोत्तरपयमिति विद्याया एप में विषय-गोचरः ।
( ११० १
अभिधानराजेन्द्रः ।
आगासमो ' त्ति आकाशगतः - प्रत्यर्थन्तुङ्गमित्यर्थः ।
स० ३४ सम० ।
तेन खामिना प्रस्मृता सती महापरिज्ञायनाद्विद्या आगासगामि (न्)-आकाशगामिन् शि० आकाशइ नभोगमा 39 ॥ १ ॥ श्र० क० १ ० ।" तेण भगवया पशुमारियो पहु महापरि गागामिणी विरजा उदरिया ती मलपिनो भ यवं ति ।
इवादी, आचा० । “आगासग्रामिणां पाणा पाणे किलेसंति" ( सूत्र - १७७+) अपरे त्वाकाशगामिनः पक्षिण इत्यवं सर्वेउपि प्राणाः प्राणिनो ऽपरान् प्राणिन आहाराद्यर्थ मत्सरादिनावा पति-उपतापयन्ति चा०१ ०६ ० उ० । सम्प्राप्ताकाशगमन लब्धिषु चतुर्विधदेवनिकायविद्याधरवायुषु च । श्रामागामि य पुढासिया जे " ॥ १३ ॥ ये केचनाकाशगामिनः संत्रागमनलब्धकार्याविद्याधरपक्षिवायकः । सूत्र० १६० १२ अ० । आगासत्थिकाय - आकाशास्तिकाय - पुं० । अस्तयश्चेद्द-प्रदे शास्तेषां कायः सङ्घातः "गणकार्यानकार संघ वग्गे तदेक रासी य" इति वचनात् अस्तिकायः प्रत्यर्थः प्रशा० १ पद स० । कर्म० । उत्त० । आकाशं च तदस्तिकायश्चेत्याकाशास्तिकायः । प्रज्ञा० १ पद । जी० । लोकालोकस्याप्यनन्तदेशात्मकाम द्रव्यविश, अनु
3
आगासे तस्स देसे य, तप्पएसे य आहिए ॥ ६ ॥ श्राकाशम् - आकाशास्तिकायः जीवपुद्गलयोरवकाशदाव्याकाशमिति सप्तमां भेदोऽरूप्यजीवस्येति । उत्त० ३६ श्र० ।
,
भगर य धारयन्या, न हु दायव्या इमा मए त्रिखा । अपदिय उ मणुया, होहिंति तो परं अभे ।। ७७१ ॥ भदेति पूर्ववत् धारवितथा प्रवचनोपकाराय मया विद्या हुशन्दः पुनः शब्दार्थः किमित्यत आह- अल्पज्य एव तुशब्द एवकारार्थः, भवि
न
आगासत्थिकाय
ध्यन्त्यतः परमन्ये भविष्यत् कालभाविनः । आ० म० १ ० आगासराय - आकाशक- त्रि० । प्रकाशके, स० ३४ सम० । आकाशगत ०ि व्योमपर्तिनि स० ३४ सम० ओ० । " आमासग के आगासग" (सूत्र १०+) आकाशवर्त्तिना चक्रेण । श्र० ।
66
बुद्धातिशेषानधिकृत्येत्याह
आगासयं चकं, आगासगयं छत्तं, मागासगयाओ सेयचामराओ । (सूत्र - ३४x )
आकाश-योमपर्ति आकाशग (कं) या प्रकाशमित्यर्थः चक्रं धर्मचकमिति पहः ६ कार्य छत्रम् : छत्रत्रयमित्यर्थः इति सप्तमः ॥ ७ ॥ श्राकाशकेप्रकाशे श्वेतवरचामरे प्रकीर्णके इत्यष्टमः ॥ ८ ॥ स० ३४ सम० । अत्यर्थे तु च । स० ।
आगास गओ कुडभीसहस्पपरिमंडियाभिरामो इंदभओ पुर गच्छद्र ( सूत्र - ३४+ )
1
6
--
( श्राकाशास्ति कायस्य पर्यायाः ) - आगासत्धिकायस्स गं पुच्छा, गोयमा ! असेगा अ भिववणा पाता, तं जहा - आगासेइ वा आगासत्थिकाएति वा गगयत्ति वा नभेइ वा समेति वा विसमेति वा खति वा विहेति वा वीयीति वा विवरेति वा अंबरेत या परमेति वा छिट्टेति वा भुसिरेति वा मग्गेति वा विमुहेति वा (दे) देति वा वियट्टे (द्दे ) ति वा आधारेति बा बामेति वा भायखेति वा अंतरिक्खेति वा सामेति वा
For Private & Personal Use Only
www.jainelibrary.org