________________
(११३) माधज्मयण अभिधानराजेन्द्रः।
भाघोलिय वादानम् भादानं च तत्पदं च सुवन्तं तिङन्तं वा तदादान- जे भिक्ख णिग्गंथे सिग्गंथस्स दंते अमाउथिएण वा वं तमाऽऽघन्ति नामास्याध्ययनस्य यस्मादनादाविवं
गारथिएण वा आघसावेज्ज वा पघसावेज वा माघसंतं सत्रम् । सूत्र०११० १० अ०। (अत्र विशेषः रटान्तम 'समाहि' शम्ने सतमे भागे दर्शयिष्यते।)
वा पघसंतं वा साइजाइ ।। ५३ ॥ नि० ० १७ उ । माघेसब-भाषर्षव-न०। भावे ल्युट् । मईने , पाच ।
भाषाण-आख्यान -न० । कथने,-आचा० माघार लाखी" ईबत् पर्षणे , "बासज्ज बा" (सूत्र-६७४)। ईषत्पुनः |
(सूत्र-१३१४ शानी आख्याति-प्राचष्टे । प्राचा.१७०४
भ०२ उ01 पुनर्वा घषयेन् । माथा० २ भुरचू०२ १०१ उ० ।
भाषाय-माख्यात-त्रि० । प्रा-ख्या-कर्मणि क्ल । कथिते, जे भिक्ख अप्पखो दंत माघसेज्ज वा पघंसेज्ज या
वाच । “श्राघायं तु सोचा" (सूत्र-२८)। आयातमेवैमापसंतं वा पघसंतं वा साइज्जइ ॥४७॥
सत् कुशीलविणाकादिकं श्रुत्वा निशम्येति । भाचा० १७. पकविण-आघसणं, दिणे दिण पसण ति । निचू०३ उ०।
६०४ उ० । भावे न । प्राशये च । न०. "आघायं पुण्य प्राघवत्ता-आख्यात-त्रि० । आख्यायके, (प्रज्ञापके) स्था०
एगेसिं" (nt+॥)। नियतिवादिना पुनरेकेषामेतदा४ ठा०४ उ०।
ख्यातम् , अत्र च-"अविवक्षितकर्मका अपि अकर्मका बाघवण-आख्यान-न। सामान्यविशेषाभ्यां कथने, “श्रा- भवन्तीति" ख्यातर्घातार्माचे निष्ठाप्रत्ययस्तयोगे कर्तरि घविषजति" (सूत्र-१३७x)। प्राकृतशैल्या-आख्यायन्ते
षष्ठी; ततश्वायमर्थः-तैर्नियतिवादिभिः पुनारदमाख्यातं; सामान्यविशेषाभ्यां कथ्यन्ते इत्यर्थः। स०। प्रायः । श्रा
तेषामयमाशय इत्यर्थः । सूत्र०१ श्रु०११०२उ०। ज्यापने , सामान्यविशेषरूपेण कथने,-" दुवालसंगं ग
आघात-पुं० । श्रा-हन्- घञ् । बधे, आहनने, ताडने च । णिपिडगं आघवह (सूत्र-७५०x)| सामान्यविशेषरूपा श्रा. आधारे घञ् । बयस्थाने, वाच०। पाहन्यन्ते-अपनयन्ति ख्यापयतीति । स्था० १० ठा०३ उ०।।
विनाश्यन्ते प्राणिनां दशप्रकारा अगि प्राणा यस्मिन् स आग्रहण-न० । श्रादान , अनु०।
श्राघातः । मरण, सूत्र० १ श्रु० अ०। अाग्राहण-न० । श्रादापने , भ०६ श० ३१ उ०।
आघायकिच्च-श्राघातकृत्य-न० । अग्निसंस्कारजलाअलि. अर्थापन-न० प्रतिपादनतः पूजाभापणे, भला "केवलिपमत्तं प्रदानपितृपिण्डादिके मरसकृत्ये, सूत्रः। धम्म श्राघवेज्ज वा" (सूत्र-३६८४)। आमाहयेच्छिष्या
आघायकिच्चमाहेउं, नाइओ विसएसियो । नर्थापयता प्रतिपादनतः पूजां प्रापयदिति । भ०६ श०३१ उ०॥
हरंति अन्ने तं वित्तं ॥४४॥ प्राधावणा-श्राख्यापना-स्त्री०। श्राख्याने, उपा० ।" बहीं आहन्यन्ते-अपनर्यान्त; विनाश्यन्ते प्राणिनां दशप्रकारा आघवणाहि य" ( सूत्र-४४४)।' श्राघवणाहि य'ति
अपि प्रामा यस्मिन् स श्राघातो मरणं. तस्मै तत्र या कृतपाण्यानैः। उपा०७०।तच सामान्यतः प्रतिपादनम्
मग्निसंस्कारज लालिप्रदानपितृपिण्डादिकमाघातकृत्यं त"श्राघवणाहि य” (सूत्र-२३)। श्राख्यापनाभिश्व-सामा
दाधातुम्-आघाय-कृत्वा पश्चात् ज्ञातयः-स्वजना, पुत्रभ्यतः प्रतिपादनैः । ज्ञा०१ श्रु०१ अ०नि०म०।
कलत्रभ्रातृव्यादयः, किम्भूताः?-विषयानन्वेष्ट्र शील येषां ते,
अन्येऽपि विषयैषिणः सन्तस्तस्य दुःखाऽर्जितं वित्तं-द्रव्यआघवित्तए-आख्यातम-अव्य०। भणितुमित्यर्थ, अन्त०१।
जातम्-अपहरन्ति-स्वीकुर्वन्ति । सूत्र. १ श्रु०६०। श्रु० ३ वर्ग ८ अ०भ०। आपविय-आख्यात-त्रि० । श्रा-ख्या-कर्मणि-क्न । कथिते, |
श्रा (घ) घायण-आघातन-न० । बधस्थाने , वाच ।
"तत्थ ण महं पगं श्राघातरणं पासंति" (सूत्र-८x)। 'श्रावाच। “भगवया महावीरेणं प्रायविए" (सूत्र-७४४)।|
घायणं' ति-वधस्थानम् । शा०१७०६०।"श्राघायण'श्राधविए' ति-श्रार्षत्वादाख्यात इति । उत्त०२६ अ०।
पांडदुवारसंपाविया" (सूत्र-१२४)। श्राघातनस्य वध्यभूआगृहीत-त्रि० । प्रादत्ते, " श्रावस्सए त्ति पयं श्राघवियं |
मिमण्डलस्य प्रतिद्वारं संप्रापिता । प्रश्न. ३ श्राथद्वार । पन्नवियं परूवियं " ग०२ अधि०। 'श्राघयियं ' ति-प्राकृ- | "असिवो मा०"॥ १४५६+ ॥ श्राघायणति जत्थ या महातशैल्या छान्दसत्वाच गुरोः सकाशादागृहीतम् । अनु०। । संगाममया बहू । श्रा० चू०४ श्र० । आव०। भावे ल्युट । अाग्राहित-त्रि० 1 श्रादापिते, भ० ६ श० ३१ उ० । हनने, वाच०। अर्थापित-त्रि०। प्रतिपादनेन पूजां प्रापिते, "केवलिपरम- |
प्राघुम्मिय-आधूर्णित-त्रि० । श्रा-घूर्ण-क्क । “घुर्गोधुल-- तं धम्मं श्राघवेज्ज वा" (सूत्र-३६८) । श्राग्राहयेच्छिष्यान् , |
घोल-घुम्म-पहल्लाः" ॥८।४। ११७ ॥ इति हैमप्राकृतसूत्र
गणेते चत्वार श्रादेशाः । प्रा०। चलित, भ्रान्त च । चाचा अर्थापयेद्वा-प्रतिपादनतः पूजां प्रापयेद् । भ०६ श० ३१ उ०।।
घुलह । घोलह । घुम्मइ | पहला प्रा०४पाद । आघवेमाण-आख्यात्-त्रि० । कथयति, आव० ३ ०। ।
आधुलिय-आघूर्णित-त्रि० । 'श्राघुम्मिय' शब्दार्थ, प्रा०४ आघसंत-आघर्षण-त्रि० । ईपद्घर्षणं कुर्वति, नि० चू०
पाद । १७ उ०1
आघोलिय-श्राघूर्णित-त्रि० । 'आधुम्मिय' शब्दार्थ, प्रा० प्रापसावण-आघर्षण-न० । ईषद्घर्षणे, नि० चू०।
४पाद।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org