________________
(१०४) अभिधानराजेन्द्रः।
भागामि
भागार
अागामि(न)-आगामिन-त्रि०। श्रागन्तुके, भविष्यत्काल- वेदने, इङ्गिते च । वाच०। आक्रियन्त इत्याकारा श्रागृह्यवृत्तौ च । वाच० । लब्धव्ये, । स्था० २ ठा०४ उ० ।
| म्त इति भावना । सर्वथा कायोत्सर्गापवादे, पाव०५०।
ल० । कायोत्सर्गाकारानभिधायोक्तम्-"एवमादिएहि श्राभागामिपह-मागामिपथ-पुं०। आगामिनो-लब्धव्यस्य व
गारहिं अभग्गो अविराहिश्री हाज मे काउस्सग्गो" (सूस्तुनः पन्थाः आगामिपथः । लब्धव्यवस्तुमार्गे, स्था० २
प्र-३+) ति । ल । आव० (ते च 'काउस्सग्ग' शब्द तृठा०४उ०। मागामिय-आकामिक-त्रि० । अनभिलपणीये , स्था० ५
तीयभागे वर्णयिष्यते) । श्रा-मर्यादया मर्यादास्थापनार्थम्
श्राक्रियन्ते-विधीयन्ते प्रत्याख्यानभङ्गपरिहार्थमित्याकाराः। ठा०२ उ०।
प्रत्याख्यानापवादहेतावनाभोगादिके , स्था० १० ठा. ३ अग्रामिक-त्रि० । ग्रामरहिते, स्था। "अत्थेगड्या णिग्गंथा
उ० । प्रव०। पश्चा० । श्राव० ।"श्रागारहि विसुद्ध" यणिग्गंथीयो य एगमहं श्रागामियं छिन्नावायं दीहमद्धमड. ॥५०५+॥ श्राकार:-अनाभोगादिभिः । पं०व०२द्वार। "गविमणुप्पविट्ठा" (सूत्र-४१७ + )। स्था०५ ठा०२ उ०।। हरणे श्रागारेसु" ॥ ४+॥ श्राकारेषु-प्रत्याख्यानापवादेषु । प्रागार-आकार-पुं० । आ-कृ-घम् । आकृती, प्रा० म०१ | पञ्चा०५ विव० । “दो चेव नमुक्कारे श्रागारा"॥ ५०८+॥ अ०। कल्प० । शा० । स्था० । भ० । रा० । संस्थाने, औ० ।
आकारो हि नाम-प्रत्याख्यानाऽपवादहतुः । पं०व०२ द्वार । " सिंगारागारचारुंबसाए" (सूत्र-) शृङ्गारा-मण्डनभू
(कस्य प्रत्याख्यानस्य कत्याकाराः)पणाटोपस्तत्प्रधान श्राकार:-श्राकृतिर्यस्याः सा तथा । नवकारपोर (रि) (रु) सीए, तथा चारु बेशो-नेपथ्यो यस्याः सा तथा, ततः कर्मधारयः।
पुरिमड्डेक्कासणेगठाणे अ। रा०। औ० । सन्निवेशविशेष, शृङ्गार:-शृङ्गाररसपोषकः श्राकार:-सन्निवेशविशयो यस्य । चं०५० २० पाहु० ।
आयंबिलऽभत्तद्वे, " श्रागारविगारं तह पयासंति" ॥१२१ +॥ श्राकार-मु
__ चरिमे अ अभिग्गहे विगई ॥ ५०६॥ खनयनस्तनाद्याकृतिः, विकारं च मुखनयनादिविकृतिः । दो छच्च सत्त अट्ठ य, यद्वा-श्राकारस्य स्वाभाविकाकृतर्विकाग विकृतिस्तं तथा
सत्तऽट्ट य पंच छच्च पाणम्मि । प्रकाशयन्ति । ग० ३ अधिः। श्रागारो णाम-श्रागारो त्ति था, भागति त्ति वा, संठाणं ति वा, एगट्ठा । श्रा० चू०
चउ पंच अट्ट नवए, १० । स्वरूपे, ध०३ अधि०। “कइवागयस्स श्रागारा"
पत्तेनं पिंडए नवए ॥ ५०७॥ (सूत्र-५५३ +) | आकारा-श्राकृतयः; स्वरूपाणीत्यर्थः। 'नमस्कार' इति-उपलक्षणत्वात् नमस्कारसहिते पौरुध्यां स्था०७ ठा०३ उ० रूपमाकारश्चर्विषयः । स्था०१ ठा। पुरिमार्द्ध एकासने एकस्थाने च आयाम्ले अभक्तार्थे चरम च प्रतिवस्तुनियते ग्रहणपरिणामे च। आगारो उ विससो," अभिग्रह विकृती, किं ?-यथासङ्ख्यमेते श्राकाराः, द्वौ षट् इति वचनादिति । जी० १ प्रति० । सह आकारण सप्त अष्टौ च सप्त अौ च पञ्च षद् (पान) चतुः पञ्च नवाऽ. वर्तत इति साकारं विशेषग्रहणप्रवणम् । दर्श०५ तस्व । हौ प्रत्येकं, पिएडके नवक इति गाथाद्वयाक्षरार्थः॥५०६॥५०७॥ (सर्वस्य च वस्तुन श्राकारवस्वम् )
भावार्थमादआगारो चिय मइस-दवत्थुकिरिया फलाभिहाणाई। । दो चेत्र नमुक्कारे, आगारा छच्च पोरिसीए उ । पागारमयं सव्वं , जमणागारं तयं नऽस्थि ।। ६४॥ |
सत्तेव य पुरिमड्डे, एकासणगम्मि अद्वैव ॥ ५०८॥ न पराणुमयं वत्थु, आगाराऽभावो खपुप्फ व। । सत्तेकट्ठाणस्स उ, अटेवाऽऽयंबिलस्स आगारा । उवलंभववहाराऽ-भावाओ नाणऽऽगारं च ।। ६५ ।। पंच अभत्तदुस्स उ, छप्पाणे चरिम चत्तारि॥ ५०६॥ विशे०। (अनयोर्गाथयारर्थः 'ठवणाणय' शब्दे चतुर्थ- पंच चउरो अभिग्गह, निधिइए अट्ट नव य आगारा । भागे वर्णयिष्यते ) आक्रियते-पाकल्प्यतेऽभिप्रेत मनाविक अप्पावरणे पंच उ, हवंति सेसेमु च तारि ॥ ५१०॥ ल्पितं वस्त्वनेनेत्याकारः । श्रा-कृ-करण घम् । बाह्यचे- णवणी उग्गाहिमए, अवदहि पिसिन घय गुले चेत्र । टायाम् , विशे० । आ० म० । आकार:-स्थू नधीसंवेद्यः
नव आगारा तेसिं, सेसदवाणं च अद्वेव ॥ ५११ ॥ प्रस्थानादिभावाऽभिव्यञ्जको दिगवलोकनादिः । श्राह च
द्वावेव नमस्कार आकारौ, इह नमस्कारग्रहणात् नम"अवलोयणं दिसाणं, वियंभणं साड्यरस संठवणं ।।
स्कारसहितं गृह्यते, तत्र द्वावेवाकारी, श्राकारो हि नामआसणसिदिलीकरणं,पट्टियलिंगाई एयाई। उत्त० पाई०१ श्रा
प्रत्याख्यानापवादहेतुः, इह च सूत्रम्-"सूर उग्गए नमुक्कायदुक्तम्
रसहिश्रं पश्चक्खाइ चउब्विहंपि आहार-असणं,पाणं,खाइम, अवलोकनं दिशानां, यिज़म्भणं शाटकस्य संवरणम् ।
साइम, अरागत्थणाभागेणं सहसागारेणं वोसिरह" सूत्रार्थ: पासनशिथिलीकरण,प्रस्थिलिङ्गानि चैतानि ।। उत्त.१ अ.
प्रकट एव, आकारार्थस्त्वयम्-श्राभोगनमाभोगः न श्रा"श्रागारेहि सरेहि य"॥१४०४॥ श्राकाराः-शरीरगता भा- भोगोऽनाभोगः । अत्यन्तविस्मृतिरित्यर्थः तेन , अनाभोगं विशेषाः । व्य० १ उ० (विस्तरोऽस्य 'आगारलक्खण'
मुक्त्वत्यर्थः, अथ सहसा करणं सहसाकारः; अतिप्रवृत्तशब्देऽस्मिन्नेव भागे वक्ष्यते)। भाव घम् । हृद्गतभावा- योगानिवर्तनमित्यर्थः, 'षट् च पौरुष्यां तु' इह पौरुषीनाम
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org