________________
आगार
न
प्रत्यास्थानविशेषः तस्यो डाकारा भवन्ति इह चेदं सूत्रम्-पोसि पश्चखाइ सुरेउसा च पि आहार असणमित्यादि, अन्नत्थणाभोगेणं सहसागारे पच्छन्नकालें दिसामहे साहुवयं सव्वसमाद्दिवत्तिमामा - रेसे पोसि" भोगबसाकारी पूर्ववत् प्र फालादीनां विवो दिलाओ र रेसुनाय या अंतरित रोईीसह पोरुसी पुचिकाय पारियो, प्रच्छा सा वा भग्गे, जर तो भयं एवं सम्पदिषि दिसामोस कस्सर पुरिसम्स दिवि खिले दिसामादो भयर सो बुरिमं दिलं न जाइ, एवं सो दिसामा देणं श्ररुग्गयंपि सूरंद उसूरीहूति मरणइ, बाए ठाति । 'साहुवय ' साहू भतिपाडा पोसताहे सो पजिमिती, पारिता मिवर, वा मिति तेल से मंजनस्स कहिये प्रति सहाय समाही ग्राम तेरा पोरुसी पश्चक्खाया श्रासुकारियं च दुक्खं जायं, अरणस् वा, ताहे तस्स पसमनिमित्तं पाराविज्जर श्रोसई यादित गाए तय विवेगो । सतु पुरिमार्चे, पुरिमा - प्रथम प्रहरद्वयकालावधिप्रत्याख्यानं गृह्यते तत्र सप्ताऽऽकारा भवन्ति, इह वदं सूत्रम् -' सूरे उग्गए इत्यादि पूर्वसहमपरागार ति विशेषः अस्य चायमर्थः - श्रयं च महान् श्रयं च महान् श्रयमनयोरतिशयेन महान् महत्तरः श्राक्रियत इत्याकारः, एतदुक्तं भवतिम पर्याय तेरा अम्मल पाता
'
9
( १०५ ) अभिधानराजेन्द्रः ।
.
Jain Education International
2
-
रिप मराइ मुगं गामं गंतव्त्रं, कंदेह जड़ा मम श्रज्ज अभत्तो, जदि ताव समस्या करेउ जाउ, य, ण तरह श्ररणे अतश्रि श्रभत्तट्ठियो वा जो तरह सेो वव,
स्थिरगो तस्स कजस्स समत्था तांदे तस्स वेव अतडिपस गुरु सिरिति परिसर से जनस्व अभिलासम्स अध्यत्तट्टपनिञ्जय जा सा से भ दमादमराया प्रकाशने अष्टावेव पकाशने नाम
दुषिताचालनेन भोजने, तमाशायाकारा भवन्त इह वेदं सूत्रम् - एक्कासणगमित्यादि, ते च अण्णत्थणाभीमे १ सहसागारे २ सागरागारे ३ आपलारणागारें ४ गुरुश्रब्भुट्टा ५ पारिहाणियागारे ६ मद्दतगारे सलमदिवस पगारे बासिरति, श्रणाभोगसद्द साकारा तदेव, सागारिअं असमुद्दिस्स श्रागयं, जइ बोलेइ पडिच्छर, अह थिरं ताहे सज्झायवाघाउ ति उट्ठउं अरणत्थ गंतूणं समुद्दिसइ हत्थं वा पायं वासीसं वा आउट्टिज वा पसारिज वा ए भज्जर, अम्भुट्टागारो आवरितो पाहुगो या आगओ अभुप तस्स एवं समुद्दिस्स उडियस भज, पारिहाणिया जदोज कप्पर, मयहरागारसमाही ओ तद्देव त्ति गाथार्थः ॥ ५०८ ॥ ' सप्तकस्थानस्य तु ' एकस्थानं नाम प्रत्याख्यानं, तत्र सप्ता
कारा भवन्ति इदं खूप गडा' मित्यादि, एगड्डागए जं जहा गोवंगं ठविनं तेरा तहाटिपण चैव समुद्दिसियध्वं श्रागारा से साउंटपसारा न से जहा एक्कासए । वाड्यामाम्लस्याऽऽकाराः, श्रणाभोगा०१सइसागारे २ लेवा लेवें ३ उक्त्तिविवेगे ४ गित्वसं२७
आगार
सद्वें ५ पारिठावणियागारे ६ मयहरागारे ७ सबसमा - वित्तियागारे ८ वोसिरति, श्राभोग सहसक्कारा तद्देव, लेवालेवो था, जह भाणे पुष्यं लेवाडगं गहिश्रं समुहिडुं संलिहिये व ज त ति रा भज्जइ, उक्खित्तविवेगो जह आयंबिले पडर विगतिमादि उक्खिवित्ता विचिउ, मा
वरि गलउ, अगं वा श्रयंविलस्स अपागं जइ उद्धरिडं तीर उर उमा निस्थसंसऽचि जगिइस्यो डालि मायया वालेया कुणासित्ति लवाडादीहि देभिज ग्सो अलवि वह बहुतां कप्पर, पारायणयमहरगमाओ तद्देव । पञ्चानार्थस्य तु न भक्तार्थोऽभक्कार्थः उपवास इत्यर्थः, तस्य पञ्चाऽऽकारा भवन्ति, इंदं सूत्रम्- 'सूरे उग्गए' इत्यादि, तस्स पंच श्रागारा - अणुाभोग - सहसाकार - पारिडाय-मयहर-समादि से, जह निविस्वपचा तो विकिंचणिया कष्णह, जद्द चउव्विहस्स पश्चखाइ पाएगं च नऽत्थि न चट्टइ, जइ पुरा पाणगंधि उच्चरियं ताहे से कप्पर, जर तिविहस्स पश्चकखाइ ताहे से पारागस्स छ श्रागारा कीरंति - लेवाडे वा, अलेवाडे वा, अच्छे वा बद्दलेख था, ससित्थेण वा, असित्थेण वा, वोसिरइ" प्रकटार्था एते छपि । एतेन पढ़ पान इत्येतदपि व्याख्यातमेव 'बरमे चत्वार' - मंदु-दिवसभर व दिवसपरिम
स्स चत्तारि अण्णत्थारणाभोगा सद्दस मयहर सबसमाहि भयरिमं जायजीवियं तस्यवि र बजारि ति गाथार्थ ॥५०६॥ पञ्च चत्वारश्चाभिग्रहे निर्विकृतौ श्रष्टौ नय वाऽऽकाराः 'वर' इत्यपिपाकारा मयन्ति शेषेष्यनिग्रहषु दण्डप्रमाजनादिषु चत्वार इति गाथार्थः ॥११०॥ भावार्थस्तु - 'अभिग्गहेसु अबाउडत्तणं कोइ पच्चकखाइ तस्स पंचदाभोगा सहसा बोलपहुगा उगारा मयहर समाहि सेसेसु चोलपट्टगागारो सत्थि, निश्चिगईए अट्ट नव य श्रागारात् अत्र विकृतयः पूर्वोक्ला, अधुना प्रकृतमु च्यते क्वाष्टौ क्व वा नवाऽऽकाराः ? इति तत्र - नवनीते उद्ग्राहिम के अद्रवदध्नः गालित इत्यर्थः, 'पिशिते -मांसे कृते गुंडे चैव, श्रद्रवग्रहणं सर्वत्राभिसंबन्धनीयं, नवाकारा श्र मीषां विकृतिविशेषाणां भवन्ति, शेषाणां द्रवाणां विकृतिविशेषाणामायाकारा भवन्ति, उनि मयतीति गाथार्थः ॥ ५११ ॥ इद्द चंदं सूत्रम् -' निश्चिगतीयं प
खाइ' इत्यादि, श्रत्थ १ सहसा २ लेवालेव ३ गित्यसपिंग पहुच पारिडाचलिया ७ मयदर समाहिपत्तियागार बसिरह, तत्थ अणाभोग-सहसाकारा लेवालेवा तदेव दटुवा, गिइत्थसंसस्स उ इमो बिही-खीरेण जइ कुणि कूरो लग्न तस ज कुंडगस्स दातार गुलाि दुई तस्स फप्पर, पंचमं स्वार विगती, एवं दहिस्सवि, वियडस्सवि, केसुवि विसपसु वियंडेण मीसिज्ज श्रदो श्रोगाहिमगो वा, फाणियगुलस्स तिल्लघया य एहिं कुसिखिए जह अंगुलं उचरिं तो - अच्छ दृइ, परेण न वट्टर, महुस्स पोग्गलरसगस्स य श्रद्धगुलेग संसठ्ठे होइ, पिंडगुलस्ल नवणीयस्स य अ (दा) मलमित्तं जसमा
कति एवं पिपन
For Private & Personal Use Only
www.jainelibrary.org