________________
भागादवयाँ अभिधानराजेन्द्रः।
प्रागाढाऽऽ परसमपसु गतागमो उप्पण्णपडतो वादी बहु अल्पकषायः
तत्प्रतिषेधार्थमिदं सूत्रमारभ्यतेक्रियासु दक्षः स्थूरः तनुर्पक्षः क्षमापूरदेहाको तांदहे हीणण
जे भिक्खू भिक्खूणं प्रागाढं वदइ वदंतं वा साइजइ।।१॥ सह विरोधो घट्टमो णिचं उरि मडहसरीरहिं को विरो
जे भिक्खू भिक्खूणं फरुसंवदइ वदंतं वा साइअइ ।।२।। हेण, पिदं च करेंति, थुती य, परमपणो कद्दतरं गाउं पर
जे भिक्खू भिक्खणं आगाढफरुसं-पदइ वदंतं वा साइजइ चयणपयोगवसा पुव्वुत्तरमप्पणो देति पतेसामनतरं श्रागाढं जो वदति तरिसमा सोही।
॥३॥ गाहा
आगाढ-फरुम-मीसग-दसमुद्देसंमि वरिणयं पुव्वं । छेदादी मारोवण, नेयव्वा जाव मासियं लहुगं ।
तं चेष विवजंतो, सो पावति प्राणमादीणि ॥४॥ आयरिए वसभंमि य, भिक्खुमि य खुड्डुए चेव ॥१६॥
नि० चू० १५ उ०। आयरिश्रो पायरियं, आगाढं वयति पावई छेयं ।
जे भिक्खू एणउत्थियं वा गारत्थियं वा प्रागादं ववसभे छग्गुरु भिक्खु-म्मि छल्लहू खुड्डुए गुरुगा।।१७।।
दइ वदंतं वा साइजह ॥६॥ . पायरिश्रो पायरियं श्रागाढं वदति-छदा, आयरिश्रो वसमंह, आयरिश्रो भिक्खु, आयरिश्रा खुत्ते का।
जे भिक्खू अएणउत्थियं वा गारस्थियं वा फरुसं वदह गाहा
वदंतं वा साइजइ॥१०॥ वसभे छग्गुरुगाई, छल्लहुगा भिक्खुखुडे:
जे भिक्खु भएणउत्थियं वा गारस्थियं वा भागाअंता पुण सिं चउलहु, मासगुरू मासलहुओ य ॥१८॥ ढफरुसं बदइ वदंतं वा साइजइ ॥ ११ ॥ नि०चू०वसभो आयरियं श्रागाढं वदति , खुत्तो वसभर
१३ उ०। खुत्तो खुत , अहवा अन्यथा प्रार्याश्चत्तक्रमः ।
आगाढफरुसमीसग-दसमुद्देसंमि वरिणतं पुव्वं । गाहापंचएहापरियारइ, छेया एकेकहासणा अहवा ।
गिहिश्रणतिथिएहि व, ते चव य होंति तेरसमे ।।२।। राइंदियवीसंऽतं, चउएह चत्तारि अविसिट्ठा ॥ १६॥ जहा दसमुहेसे भदंतं प्रति आगाढफरुसमीसगसुत्ता भणि श्रायरियवसभभिक्खुधरो खुतो यच्छे दादी बीसए रा- ता, तहा इहं गिहत्थ श्रगण उत्थियं प्रति वक्तव्या,इमेहिं जातिदिया अंतेणं चेव वाणियप्पोगणं वारेयव्वं , जत्थ तिमत्तिपहिं गिहत्थं अरणतित्थियं वा ऊणतरं परिभवंतो जत्थ चउगुरुगं तत्थ तत्थ सुत्तणिवाओ दट्टयो, अहवा- श्रागाढ फरुसं वा भगति । नि० चू०१३ उ०। पुखुत्ताण चउराहं चउगुरुगं तव-कालविसेसियं, अहवा
आगाढसुय-पागाढश्रुत-न० श्रुतभेदे, नि०चू०। आगाढसुयं सब्वेसिं अविसिटुं चउ।
भगवतीमाइ. अणागाढं पायारमाति त्ति । नि० चू०१ उ० । गाहा
"श्रागाढे एवमत्थे वि" ॥२४ +॥ श्रागाढे तु-उत्तराध्ययमजं चेव परहाणे, आसायंताण पावए अोमं ।
भगवत्यादिके श्रुते । जीत। तं चेव य प्रोमो विय, प्रासाइतो वि राइणियं ॥२०॥ श्रागाढाऽऽगाढकारण-श्रागाढाऽऽगाढकारण-न० । तथापरट्राणं परप्रधान, ज्येष्ठमित्यर्थः । जे सो श्रोमं श्रासादे- विध प्रयोजने, "अराणत्थ आगाढाउगाढेहिं"(सूत्र-६६+)। तो पावति ओमे वि तं चेव जटुं श्रासादेतो पावति । अन्यत्र-तथाविधप्रयोजनात् । आचा० २ श्रृ० १ ० २ गाहा
०१उ०। एएसामन्त्रयरं, पागाढं जो वदे भयंतारं।
भिक्खू य बहुस्सुए बब्भागमे बहुअागाढाऽऽगाहेसु सो आणाअणवत्थं, मिच्छत्तविराधणं पावे ॥२१॥ - कारणेसु माई मुसावाई । (सूत्र-२३४) असंखडादयो दोसा पक्खाऽपक्खगहणे य गच्छभेदाः' का
(इदं संपूर्ण सूत्रम् ' उद्देस' शब्द अम्मिन्नेव भागे व्याख्या रणे भणेज्जाऽवि । नि० चू० १० उ०।
सहित दर्शयिष्यते । ) कुलप्राप्त गणप्राप्तं संघप्राप्तं यत् सचिण य णिच्छयमावसिया, छटुं बल्ली फलाऽवि संबद्धा। तादिकं व्यवहारेण छेत्तव्य कार्य वा श्रागाढाऽऽगादं कार• इति हरिसगमणचोदण-आगाई चोदितो भणति ॥१॥ ग. तेषु श्रागाढाऽऽगादषु । ब्य०३ उ०। कारणे-वासावासे भायं णाणं कसेणं कतेणं वसित्ता पा
श्रागाढाउगाढकारणादीनि पदानि व्याचिण्यासुराह (भा. सति । तं बीअो जायपुत्तं भंडाश्रो ताहे सो हरिसितो भ-|
ध्यकृत् )णति-ण णित्थयामो बसित्ता मम वादेसु अतीव बल्लीओ कुलगणसंघप्पत्तं, सञ्चित्तादी तुकारणागाद ॥२८५४ पसारिता ण केवलं पसरिता तो पभूता फलावि संब- __ सचित्तनिमित्तोऽचित्तनिमित्तो वा यो व्यवहारः कुले द्धा न कवलं संबद्धा प्रायशो निष्पन्ना । अभिस्समो पादे| क्षिप्ता यथदं सचित्तादिकं विवादास्पदीभूतं कुलन छत्तव्यतं एवं भणंतं कोऽवि साधू पडिचोएज्जा ।मा अज्जो ! मिति तत्कुलप्राप्तमेवं गणप्राप्त समाप्त भावनीयम् , यत्र यएवं भणाहि ण वट्टति । ततो सो पडिचोदणाए रुट्ठो फ- सचित्तादिकं विवादास्पदीभूतं व्यवहारेण छेद्यतया कुलरुस बदज्ज।
प्राप्तं वा गणमाप्तं वा तरकारणाऽऽगाद कारणम् । व्य०३ उ०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org