________________
आगाढवण
आगाढव आगाढवचन - न० । अत्यर्थ गाढम् श्रगाढम् । गादुनगूढकरं, गाछेउं व ते आगाढं " (३+ ) | गाढं उमा फेरि गृहकर अन्यस्थापन शक्यते । अथवा शरीरस्योष्मा यनक्लिन जायते तमागाढम् इत्युक्तलक्षणे वचन, नि० धू० १० उ० ।
( १०२ ) अभिधानराजेन्द्रः ।
सूत्रम् -
जे मिक्स भ आगार्ड वयद् वदतं वा सा ।। १ ।। आगाढवचन परुषवचना-ऽऽगाढपरुषवचननिषेधः-मा झुंज रायपिंडं ति चोदितो तरथ मुच्छितो गिद्धो खुजाती माल वच्चह, आगाढं च उप्पती दस मे ॥ १ ॥ गुरुणा चेतितो मुच्छियो गिद्धो एकार्थवचन, श्रहवा-तं भुंजतो संजमाऽसंजम ण जाणइ, मूच्छितवत् मूच्छितो अ मिलापमा अवा-बुजादियारामालयं वदति चोदितो आगाढवणं भणेज्ज । एस उप्पत्ती श्रगाढवयणस्स दसमुद्देसगस्स एस संबंधो । ( १ सूत्र व्याख्या ) - 'जे' इति सि दिल्या सुखे च । दीप्ति-स्तुति-सौख्येषु वा, मोद्दात्मस्य सिलोकः । भदंतो- आचार्य अत्यर्थम् श्रगाढे, ' वद ' व्यक्तायां वाचि, अरणं वा वदति श्रणुमोदति ।
गिज्जुत्तीगाहा
गाढं पिय दुविधं, होइ असूयाए तह य सूयाए । एएस पत्ते, दोए पिप बच् ॥ २ ॥ आगाढं द्विविधम्-असूनाये, सुताए या आगाढफरसोभयसुत्ताण तिराह वि इमं सई वा ।
गाहा-
गानगृहणकरं गाढं व तेय आगाढं ।
माहा
हरहितं तु फरुसं, उभए संजोयणा गवरं ॥ ३ ॥ गाढम् उक्रं गाडुतं तं केरिस- गृहणकरं श्रन्यस्याख्यातुं न शक्यते । अवा- शरीरस्योष्मा येमाक्नेन जायते तमागाढं, नेहरहियं णिष्पिवासं, फरुसं भरणति । गाढफरुसं उभयं ततियसुत्ते जोगो दोराह वि, सूयाऽसूयवयणाएं इमेहिं दारेहिं स जाखिय जातिकुलरूवभासा, घणवलपरियाग जसत्तवेलाभे । सचवयबुद्धिधारण, उग्गहसीले समायारी ॥ ४ ॥ अम्हे 'मो जातिहीणा, जातीमंतहि को विरोहेण । एस असूयायां तु वरं परवत्थुखिदेसो ॥ ५ ॥ लोकप्रसिद्धं उल्लिंघितवचनं तव अत्र तादृशं न गृहीतव्यम् । इह तु परं दोषेण सूचयति स्पष्टमेव दोषं भासतीत्यर्थः परयसखा-भनं चय भएति तुजात शि
9
Jain Education International
गाहा
अम्हे 'मो कुलहीणा, को कुलपुत्तेहि सह विरोहेणं । एस असूया सूया तु वरं परवत्स ।। ६ ।। अम्हे 'मो रूपडीया, सरुवदेदेनु को बिरोद्देख । १ - ' मो' इत्यात्मनिर्देशे, (३) गाथा विवरखे बच्याते चूथिकारः ।
आगाढवपण
एस असूया तु गवरं परवरदेिमो ॥ ७ ॥ अम्हे मो अकतमुद्दा, अलं विपाए कसमुदेहिं । एस असूया सूया, तु वरं परवत्थुणिद्देसो ॥ ८ ॥ वामीकृतमुखभासाए द्वितीयव्याख्यानम् ।
गाहा-
खरकरुमणिट्ठरं थे, वकं तुझं मो महरगंमीरं । एस असूया सूया, तु परं परवत्युविदेसो ॥ ६ ॥ सरोयमितं खरं प्रति फरसं जगा रादि पाटि 'मो' इत्यात्मनिर्देशे अक्यरेहिं मितं प्रत्थमभिघार्दि मधुरं सरेण गंभीरं ।
,
गाद्दा
अम्हे मो धमीणा, आसि श्रगारंमि इड्डिमं तुज्झे । एस असूया तु वरं परवरदेिसी ॥ १० ॥ एमेव सेस वि, जोएयब्वा असूय-सूयाश्रो । अगता तु या पूषा पुरा पागडं भखिया ॥११॥ अपणो दोसं भासति, ए परस्स, एला असूया । ए अप्पणो परस्स फुडमेव दोसं भासति एसा सूया । सूयतीव सूया । औरसबलयुक्नो बलवान् । परियाश्रो- प्रवज्याकालः । सोवासकः प्रथमं यसि वर्तमान त्रिदशयत्ययोज या विडितो तस्य तदा गुणवासंति उत्पत्तियादिबुद्धिजुतो बुद्धिमं धारणा स्मृतिः बहुवहुविधतानि श्रिताः- संदिग्धं ब्रुवाणा उग्गहं करेंति, अक्कोहादिणा सावं चकबाल सामायारीपज्जुता कुसलो वा पते अत्था सब्बे पापभाणिया
गाहा—
एकेका सा दुविधा, संतमता व अनथि परे य पचक्खपरोक्खाऽवि य, असंतपच्चक्खदोसयरा ॥ १२ ॥ श्रात्मगता असूया । परमता सूया । श्रसूया संता, असंता य। सूया वि-संता, असंता य। जहत्थे ठियं संतं श्रभूतार्थ अनृतं असंतं परस्स जे पभासति पश्चखं महंतदोसतरं भवति, श्रहवा मेहिं श्रध्या, परं वा, पसंसति, दिति वा ।
-
गाहा—
9
मणि वायते बहुते सेहा वाऽऽयरियधम्मकदिवादी । अप्पकमाए धूले, तलुए दीदे य ड य ।। १२ ।। अम्हे समग्रा ण गयी. की गणवसमेहि सह विरोहेण । एस असूया तु वरं परवत्थुगिसो ||१४|| अग तु हासमादीहि गवि ग िपूयागणि च । एवं सपएस वि, सम्पडिपक्खं तु नेयव्वं ॥ १५ ॥ सेसा पादा बहुसुतादीया निवित्तं बहुयं च सुयं बहुतो तिविधी-मेहावी- गणधारण मेधावी व आयरियोगच्छाहिती तर भासति अम्हे के ? आपश्यित्तस्व जे सामायारिं पण याणामो । श्रहवा भति- तुमं को आयरियत्तस्स जो सामायारिं पिण याणसि, चतुव्विद्दाए अवदियमादिया धम्मकद्वार लद्वीप तो ससमय
For Private & Personal Use Only
www.jainelibrary.org