________________
आगाव
उक्कोसेण श्रोमोयरियाए वा जा जयणा आहाराइस एयं काला ऽऽगाढं । पं० चू० ।
इयाणि भावाऽऽगाढं
तिकडं च दुक्खं, अप्पा वा वेदशा भवे यासुं । एवेदि* कारखेहिं भावाऽऽगाई त्रियायाहि ॥ अच्चुकमलादी, हिडकाई तु वेदणा श्रप्पा |
तत्थग्ग तापणादी, दाहच्छेदेविगाढादी | पं० भा० ॥ 'अरकडे 'कति विहार अदिवि पा या पाहिला तस्य अगी दाई या परितार्थ साइ दायव्वं एयं भावाऽऽगाढं । पं० चू० । ( पुरुषाऽऽगाढम् ) -
जंमि विट्ठे गच्छ-स्स विणासो तह य गाणचरणाणं । एतेहि कारणेहिं पुरिसाऽऽगार्ड वियाग्राहि ॥ तस्तु सुद्धा, जावजी प होत सुखं । काय तु य खियमा, पुरिसाऽऽगाढं भवे एतं ॥ जेण कुलं आवतं तं पुरिसं आदरेण रक्खाहि ।
,
हु तुंबुभि विट्ठे, अरया साहारगा होंति । पं० भा० । पुरिसाऽऽगाढे-जमि विराट्ठे गच्छस्स विणासो नारादरिस. सरिताई विणासो न तुमि बिगाहा-तांदे तर गाव की जाय जीव एवं पुरिसा33गाढं | पं० चू० । चिकित्सा गादम् )संजोगदिदुपाडी, फासुगउवदेसखासु जो कुसलो । एवारिसस्स असती, गायव्वं विगिच्छमागाढं || मञ्जलिविभासा भरने पाउराए य पाये । केवडिया पहाणे, अन बत्तो गिलायो तु ॥ पं० भा० ।
संयोगविट्टपाडी बेअरस वा संयोगविद्वपाडिल्स अस गीयत्थसंविग्गस्स । ताहे गीयत्थवेजस्स जा पाहुडिया कीरह-पहासभोवणोया सदद्दह एवं तिमिच्छा55तं । गाढं । पं० चू० ।
(१०१ ) अभिधानराजेन्द्रः ।
सद्दायाऽऽगाढम् -
हुआ व सहायरहितो, अन्वत्ता वाऽवि अहव असमस्था | एव सहायाऽऽगावं, तुम्हाणु मुखी विरेजा। पं० भा० ४ कल्प० ।
होख व सहायसहावा यासायासेन असा सुने वादोसा य डिमाणस्स वा एगाणियस्स ताहे एत्थ श्र स्थ एवं अत्यंत अपायच्छितो जाव सहाए न लभद्द पागे, एयं सहायाऽऽगाढं । पं० चू० ४ कल्प। श्रशुधातिनि अदिशनादिके कारणे च । बृ० । अहिडकविसविसूय-सज्जक्खयसूल मागाढं ।। १४६ ।। अहिना चित्साधुः विपं वा केनचिद्धा दिमिश्रं दत्तं विसूचिका वा कस्यापि जाता, सद्यः क्षबारपाकस्यापि शूलमुपनम् एवमादिकमाशुयाति स
9
२६
Jain Education International
"
आगाढमुसावाइ
मयागाढम् एतद्विपरीतं तु विरघाति कुष्ठादिरोगात्मकम् - अनागाढम् । वृ० १ ० २ प्रक० । नि० चू० । ग० । ('गच्छसारणा शब्द तृतीय भागेऽच विस्तरां पते ) अवश्यकर्तव्ये काम
"
अणगाडे आगार्ड, करंति आगाहे अणगार्ड ॥ ११६ ॥ आगाढम् अवश्यकव्यं ग्लानप्रतिजागरणादिकं न - गाढम् श्रनागाढं तस्मिन् अनागाढे; कार्य इति शेषः । श्रागाढम् - अवश्य कर्त्तव्यमिति कृत्वा कुर्वन्तीत्यर्थः । तथा श्रागादेवश्यक कार्ये धागा कार्य येन तेन विनापि सरति तत्कार्य कुर्वन्तीत्यर्थः । श्रथवा अनागाढयोगानुष्ठाने वर्तमान: श्रगाढयांगानुष्ठानं कुर्वन्ति । तथा-श्रा मायागानुष्ठाने अनागादयोगानुष्ठानं कुर्वन्ति स्वच्छन्दाः । ०३ अधि० झोपा आतु किंचिदीत्पत्तिकं कार्यम् । बृ० १ उ० ३ प्रक० । “ श्रागाढमुसाबाई" ॥ ३७२४ ॥ श्रगांढ - कुलका संघका वेति । व्य० ३ उ० । करणे व विवचासं, करेह आगादे ऽणागादं ।। ७२२।। आगांद ग्लानादिकादै अनागादं त्रिः कृत्वा परिभ्रमणादिलक्षणम्, अनागाढं वा श्रगाढं सद्यः प्रतिसेवनात्मकं क गेति । बृ० १ ० १ प्रक० । श्रगाढे राजद्विष्टादिककाय्यें । ० १ ० ३ ० अभिगृहीतमिथ्यादर्शने पुं० गाढ श्रभिगृहीतमिथ्यादर्शनः । बृ० १३०२ प्रक० । आगाढजोग- आगादयोग-पुं० योगमेदे नि० चू० ।
।
गाढमण गाढे, दुविहे जोगे समासतो होति ||३६|| जोगो दुबिद्दो- श्रगाढो य, श्रनागाढा य । श्रगाढं तु राजम्मि जांगे जतणा सो श्रगाढां यथा “भगवती" त्यादि । नि० चू० १३० | बृ० 1 (अत्र विशेषव्याख्यानम् ' अज्जा शब्दे प्रथममा २२० पृष्ठे गतम् । )
66
आगाढपण आगाढप्रज्ञ - न० । शास्त्रे, व्य० । आगाढपरासु य भाविया ॥ ३७५ ॥ श्रगाढप्रज्ञानि - शास्त्राणि तेषु भावितात्मा तात्पर्यवाहितया तत्रातीनि *पन्नमतिः । व्य० ३ उ० ।
।
श्रागाढपएह आगाढप्रश्न- पुं० [अत्यन्तदुर्भेद, य० । "आगाढपरदेस य संघ" ॥२७०॥ श्रगाढ श्रेषु या:त्यन्त दुर्भेदप्रश्नेषु परिचयेषु सत्स्विति । व्य० १३० १ श्रगाढपरियावण- आगाढपरितापन-न० बहुत त्या । | दनात्मक परितापे, जीत माढपरियावद्दय" ॥३४॥ बहुतमपीडोपाचागादम् जीत० । आगाढमुसावाइ (न्) - आगाढमृषावादिन् त्रि० । गाढे - कुलका गणकार्ये, संङ्घकार्ये वा श्रनाभाव्यस्य आभाव्यस्य वा ( नाभाव्यस्य वा ) ज्ञानतया रागद्वेषाज्ञानस्य वा भणनात् मृषावदतीत्येवंशील आगाढमृषावादी । कासति पावादिनि ०
आगाढमुसावादी, वित्तियतइए उ लोवेति भए उ । ३७२+ आगाढे मृषावादी द्वितीयमृषावादादत्तादानविरतिरूप - ते लोपयति । व्य० ३ उ० । ( 'उद्देस' शब्देऽस्मिन्नेव भागेऽत्र विस्तरं पश्यामि )
For Private & Personal Use Only
www.jainelibrary.org