________________
(१८) भागय अभिधानराजेन्द्रः।
मागर वाच० । जाते, ज्ञा०१० ७०। उत्पन्ने, स्त्र०१० साहिति" (सूत्र-७+)। धातुमणिशिलाप्रबासरतानामा१०१ उ०।
करा:-स्वनयस्तान साधयतीति । प्रश्न०१ आश्रद्वार ।
"गुणश्रागरं" ॥५॥ गुणानां-शानदर्शनचारित्राणमाआगयमिवागयं तं, तत्तो जनो समुब्भवो जस्स ।
कर खनिमिति । उत्त०१६ अ०। निधान, "गुणसयाऽऽगरो सपरंपरओ य जो, तमागयमिओ तदुवयारो ॥१०८४|| संघो" ॥२४४ +॥ मुगाशतामनकेषां गुरणानामाकरो'जत्ता'ति-यतो यस्मात् रूपकादेर्घटादेर्वा सकाशाद्यस्य निधानम् गुणशताकरः संघ । व्य०२ उ०। वृ०। माभोजनादः रूपादिविज्ञानस्य वा समुद्भवः-उत्पत्तिः 'तं' ति- दयाऽभिविधिनाऽऽक्रियन्त बज्रादीनि तेञ्चिति । ओघ० । तद्भोजनादिकं रूपादिज्ञानं वा वस्तु तत्तो' ति-ततो हिरण्याकरादौ, व्य०१ऊ। जी० । प्रक्षा० । प्राचार । रूपकांदघटादेर्वा सकाशादागतमिवागतमुच्यते; हिमवतः राका स च हिरण्याद्युत्पत्तिभूमिः । शा०.१ श्रु०१७ १०। समागतगङ्गाप्रवाहस्येच तस्य तद्धतुकत्वादित्यर्थः। (विशे) श्रोघ०। उनकताम्रा देसत्पत्तिस्थानम् । आचा०१ ध्रु०१
आगतशब्दश्चहोत्पत्तिवचनो, बोधवचनो मन्तव्यः-इदमत्र | चु० १०२ उ० । लौहाद्युत्पत्तिभूमिः। स्था० २ ठा० ४ । हृदयम्-यस्य वस्तुनो यस्माद्वस्तुनः सकाशात्समुद्भवस्त- उ०। लौहाद्युत्पत्तिस्थानम् । अनु० । प्रश्नः । भ० । लौद्यद्वस्तुन प्रागतमिवावगतं व्यपदिश्यते । यथा कापण- दिधातुजन्मभूमिः। ग०१ अघि० । लवणाद्युत्पत्तिभूमिः । रूपकादिभ्यः समुद्भूतं धान्यभोजनादि , घटादः समुद्भूतं शा०१ श्रु०१० । औ० । लवणाद्युत्पत्तिस्थानमिति । रूपादिशानं वा ततः समागतमित्युच्यते । विश० । प्रश्न० ४ श्राश्र द्वार । यत्र. सन्निवेश लवणाद्युत्पद्यते । उपस्थित, वाच० "आगयसमए" (सूत्र-८२ +)। श्रा- स्था० ६ ठा० ३ उ०। रूप्यसुवर्णाद्युत्पत्तिस्थानम् । नं। सभीभूतोऽवसरो यस्य स इत्यर्थः । १०१ ७० ६ ० ।। भाकीर्यन्ते धातवोऽत्र कृ-अप् । रत्नायुत्पत्तिस्थाने, झाते, "अभिसमत्रागया " ( सूत्र-१०६ +)। प्राचा० १ | चाच० "अयमाइअागरा खलु" ॥२८४४॥ अयो-लोह श्रु०३०१ उ०। प्राप्त, वाच०। " सिरीअतुलमागया" तदादय प्राकरा उच्यन्ते यत्र पाषाणं धातुधमनादिना लो॥१६+॥ (सूत्र-३०+) श्री-लक्ष्मीरतुलासाधारणाssगता- हमुत्पाद्यते स अयाकरः, आदिशब्दात्-ताम्रसय्याधाकरप्राप्तेति । स०३० सम० भावे क्त। श्रागमने, न०1 वाचक परिग्रहः । वृ० १ उ०२ प्रक०। “वहरे कणगे य रययआगयगंध-भागतगन्धू-त्रि० । जातसुरभिगन्धे, खा० १७० लोहे य । चत्तारि आगरा खलु."८+॥ बजाणि-रत्नानि
तेष्णमाकर:-खनिर्बज्राकरः, "चिंतालोहमारिए" त्ति इत्यतः ७० आगयपम-पागतप्रज्ञ-त्रि० । अागता-उपना प्रका यस्या
सिंहावलोकितन्यायेनाऽऽकरग्रहणं संबध्यते एतेन कारणेन
'होइ उ' त्ति-इत्यस्माद्भवति क्रिया सर्वत्र मीलनीयेति, सावागतप्रज्ञः। संजातकर्तव्याकर्त्तव्यविवेके, सूत्रा“समि
कनक-सुवर्ण तस्याऽऽकरो भवत्ति द्वितीयः, रजतं-रूप्ये ततीसु गुत्तीसु य श्रागयपरणे" ॥ ५४॥ सूत्र०१ श्रु०१४ अका
विषयः तृतीयः आकारो भवति, चशब्दः समुचंय, अनेकभेआगयपरमाण-पागतप्रज्ञान-त्रि०। श्रागतं-स्वीकृतं प्रशा- दभिन्न रूप्याकरं समुच्चिनोति, 'लोहे य' त्ति-लोहमयस्तनम् सदसद्विवको यस्य स तथा । स्यीकृतसदसद्विवेके, “स
स्मिन्, लोहे लोहविषयश्चतुर्थ श्राकरो भवति, चशब्दो मृदुकया आगयपराणाण" (सूत्र-१२६ +)। प्राचा०१ थु०४ १०
ठिनमध्यलाहसमुच्चायकः । चत्वार इति संख्याः प्राक्रियन्ते २ उ० । “श्रागयपरणागाणं किसा बाहा भवंति" ( सूत्र
पवित्याकगस्तथा च मर्यादया अभिविधिना वा क्रियन्ते १८६४)। श्रागतं प्रज्ञाने पदार्थाविर्भावकं येषां ते तथा ते
बजादीनि.तेविति,खलुशब्दो विशेषणे। ओघा(पतेषांप्राधापामागतमवानानां तपसा परिषहातिसहनेन च कृशा बा
न्यायाधान्यविवेकः'अणुप्रोग' शब्दे १ भागे ३५७ पृष्ठ गतः)। हवो भुजा भवन्ति । यदि वा-सत्यपि महोपसर्गपरिषहादा- आकरशब्दस्य चतुर्धा निक्षेपः-नामादिस्तत्र व्यतिरिको वागतप्रज्ञानत्वाद् बाधा-पीडाः कृशा भवन्ति । आचा०१ रजतादिः, भावाकरोऽयमेव ज्ञानादिः, तत्प्रतिपादकश्चायध्रु०६०३ उ०।
मेव ग्रन्थो, निर्जरादिरत्नानामत्र लाभात् । प्राचा०१ श्रु० १ आगयपएहया-आगतप्रश्रवा-स्त्री० । आयातप्रश्रवायाम् , अ० १ उ० । उत्पत्तिभूमौ, अनु । "कमलाऽऽगरनलिणी"तएणं सा दवाणंदा माही भागयपरहया" (सूत्र-३८६४)
खेडवोहए" (सूत्र-१६x) कमलानामाकरा-उत्पत्तिभूमयो आयातप्रश्रवा; पुत्रश्नेहादागतस्तनमुखस्तब्येत्यर्थः । भ० |
हृदादिजलाशयविशेषास्तेपु यानि नलिनीखण्डानि तयां योश०३३ उ०। अन्त०।
धको यः स तथेति । अनु ! आगयभम-आगतभ्रम-त्रि० । उत्पन्नभ्रमणे, कल्प०१ अधिक
अयाऽऽगरेइ वा, तंबागरेइ वा, तउआगरेइ वा, सीसामरेह
वा, रुप्पागरेइ वा सुवरणागरेइ. वा । (सूत्र-५६७४) आगयसमय-आगतसमय-त्रि०। आसन्नीभूतोऽवसरो य- अयाकरो-लोहाकरो यत्र लोह.ध्मायते । स्था०८ठा०३उवा स्य सः । श्रासन्नीभूतावसरे, शा०१ श्रु०६०।
तत्थ णं बहवे हिरण्णागरा य, सुवरणागरा य, रयणाआगर-श्राकर-पुं० । आकुर्वन्त्यस्मिन्नित्याकरः । उत्त० ३० गरा य, वइरागरा य । (सूत्र-१३२४) अ० । आगत्य तस्मिन् कुर्वन्तीत्याकरः । प्राचा०१ श्रु. १ हिरण्याऽऽकराँश्च, सुवणाकराँश्च, रत्नाकराँश्च, वैराकअ० १ उ०। (अस्यैकार्थिकानि 'अायारंग' शब्देऽस्मिन्नेव राँश्च; तत्तदुत्पत्तिभूमीरित्यर्थः । झा० १ श्रु० १७ भ०। भागे वक्ष्यते )। खनौ, “ धाउमणिसिलप्पवालरयणागरे य स्थानमात्रे च । व्य० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org