________________
भागर अभिधानराजेन्द्रः।
आगाढ तत्थ न कप्पइ वासो, गुणाऽऽगरा जत्थ नऽत्थि पंच इमे।। पुलागस्स णं भंते ! एगभवग्गहणिया केवइया आगरिसा मायरियउवज्झाए, पवत्तिधेरे य गायत्थे ।। ३२४॥ पमत्ता, जहमेणं एक्को, उकोसेणं तिमि । (सूत्र-७७८+) वणिज इव राजाद्यभावे साधोरपि तत्र गच्छ वासोन | आकर्षणमाकर्षः-चारित्रस्य प्राप्तिरिति । भ० २५ श०६ कल्पते, यत्र इमे-वक्ष्यमाणा गुणानामाकरा:-स्थानानि गु- उ० । (वकुसाऽऽदीनामाकर्षाः ‘णिग्गंथ' शब्दे चतुर्थभाग णाकराः पञ्च न सन्ति , के ते इत्याह-श्राचार्यः, उपाध्या
२०४२ पृष्ठे वक्ष्यते) यः, प्रवृत्तिः, स्थविरो, गीतार्थश्च । व्य०१ उ०। श्राकुर्व
आगरिसग-अाकर्षक-पुं० । आकर्षति सन्निकृष्टस्थं लौहम् न्ति, संघीय कुर्वन्ति व्यवहारमत्र श्रा-कृ-घः । समूहे, श्रेष्ठे च । वाच०।अरघट्टादिसमीपस्थे प्रदेशे , अरघट्टादि
श्रा-कृप-रावुल । (चुम्बक) इतिख्याते अयस्कान्ते, श्राकसमीपे , प्रभूता यत्र तुषा भवन्ति स ाकर उच्यते । वृ०
र्षणकर्तरि, त्रि० । आकर्षे नियुक्तः आकर्षादि० कन् । श्रा५ उ० । को पुण आगरो भएणति-जत्थ घरट्टादिसमीवे
कर्षनियुक्त, “श्राकषः निकोपल" इति रेफरहितः पाठो सुबई जवभुसुटू सो, भागरो भएणति । नि००१ उ० ।
युक्नः सि० कौ० । वाच । प्रा० म०१ अ०। भिल्लपल्ल्यादौ, यत्राऽलानि भवन्ति । "आगरपल्लीमाई" आगरिसण-आकर्षण-त्रि० । श्रा-कृप ल्युट् । अन्यत्र स्थि॥ ३४६४ ॥ आकरो नाम-भिलपल्ली, भिल्लकोदं वा तत्र प्रा
तस्य वस्तुनः बलेन अन्यत्र नयने, “योपिदाकर्षणे चैत्र-विनियोऽलावूनि प्राप्यन्ते । बृ० ३ उ० ।
योगः प्रकीर्तितः।" श्राकृप्यते अनेन करणे ल्युट् । आकर्षणप्रागर-पुं० । श्रागीर्यते-उद्वमितुमारभ्यते चन्द्रमा अत्र । साधने तन्त्रोक्ने षटुर्मान्तर्गते विधानभेदे च । वाच । प्राकभाग आधारे अप । श्रमावास्यायाम् , वाच ।
ष्यत-इति आकर्षणम् । द्रविणे, आकृष्यत इति आगरिसणं श्रागरणिवेस-आकरनिवेश-पुं० । आकरस्थाने , “आगर
तं च दविणं । नि० चू०२ उ०। प्रेरणे , आकडणमाकरिरनिवेससु" (सूत्र-३५४)। प्रज्ञा० १ पद ।
सणं अध्यको तम् । श्राघणमागसण उदगगतन प्रेरणमि
ति । नि० चू० १८ उ०। भागरणी-आकरणी-स्त्री०। लोहकराम्बरीषायाम् , स्था०
आगलण-पाकलन-न०। अध्यवसाये ,"धणुबल वा श्रा८ ठा० ३ उ०।
गलति" (सूत्र-१४३४)'पागलंति' त्ति-पाकलयन्ति-जे. भागरपल्ली-आकरपल्ली-स्त्री० । स्वर्णाद्युत्पत्तिस्थानस्थिते
ध्याम इत्यध्यवस्यन्तीति । भ० ३ श०२ उ० । वृक्षवंशादिगहनाधिते प्रान्तजनस्थाने , उत्त० । “निगमे य आगर पल्ली" ॥ १६+ ॥ श्राकरः-स्वर्णाद्युत्पत्तिस्थानं त.
आगलिय--पागलित-त्रि०। निवारिते, शा०१ श्रु०६०। स्मिन् श्राकारे। पल्ली वृक्षवंशादिगहनाश्रिता प्रान्तजनस्था- आगल्ल-श्रागल्ल-त्रि०ा ग्लाने, "तेण एस पागला" ॥४३६x नम् । तस्यां पल्ल्याम् , उत्त० ३० अ०।
तेनाऽयमागल्लो-ग्लानः संजातः । ०४ उ० । श्रागरमुत्ति-आकरमुक्ति-स्त्री०।चिक्कणिकायाम् , सा च नो श्रागाढ-श्रागाढ-त्रि० । अत्यन्त दुर्भदे, व्य०। “श्रागाढपरहेसु कर्मद्रव्यलोभः । श्राव० १०। श्रा०म० । अरणे भणति- य संथवसु" ॥ २६६+॥ आगाढप्रश्नेषु चाऽत्यन्तदुर्भेदप्रश्नेषु णा कम्म पाकरमोत्ती एवमादि पाकरमोत्ति चिक्कणिकति परिचयेसु सत्स्विति । व्य०१उ० । कर्कश, बृ० । "पागाढे श्रा० चू०१ प० । (एतद्वक्तव्यता - लोभ' शब्दे षष्ठभागे अहिगरण" ।। ५७३४ ॥ श्रागाढे-कर्कशेऽधिकरणे उत्पन्न । वक्ष्यते)।
वृ०१ उ० ३ प्रक० । कारणे , नि० चू०६ उ०। पागरि(न)-आकरिन-त्रि०। भाकरः-उत्पत्तिस्थान प्राश- अद्भाणविवित्ताणं, आगाढं सेसऽणागादं ॥ ८४ ॥ स्त्यनाऽस्त्यस्येति इनि स्त्रियां डीप् । प्रशस्ताकरजाते, “द- श्रद्धाणे विवित्ताणं श्रागाढकारणं । सेसं अद्धाणं तंमि धतमाकरिभिः करिभिः क्षतैः” किरा०। वाच०। प्राकर- उवगरणाभावे आगाढ ण भरणइ । नि०चू० ५ उ० । वति, प्रश्न०२ आश्रद्वार।
आगाढेहिं वा कारणेहि बोलेति । नि० चू० २ उ० । प्रागरिस-आकर्ष-पुं० । आकर्षणमाकपः श्रा-कृष् घम् ।
" श्रागाढकारणहिं" ॥ ३५० +॥ श्रागाद्वैः-कुलादिभिः "श-प-तप्त-बजे वा" ।।१०५॥ इति हैमप्राकृतसूत्रेणे
कारणैः । वृ० १ उ० २ प्रक० । अागाई-प्रत्यनीकस्तेनाकारः। प्रा० । उदाने, पाको नाम कर्मपुद्गलोपादानमिति ।
दिरूपं यत्कारणम् । वृ० १ उ० ३ प्रक० । अशिवादिके सा आकर्षों नाम-तथाविधन प्रयत्नेन कर्मपुद्रलोपादानम् ।
कारणे, वृ०। प्रज्ञा०६ पद ७ द्वार । (श्रायुष्कर्माकर्षाः 'पाउबंध' शब्द
असिवे प्रोमोदरिए, रायइट्रे भए अागाढे। स्मिन्नेव भागे गताः) ग्रहण, श्रा० म०१०। विशे० । __ गेलन उत्तिमढे, णाणे तह दंसणचरित्ते ।। ६१८ ॥ प्रथमतया प्रहणे, मुक्तस्य ग्रहणे च । प्रा०म०१०। आगाढशब्दः प्रत्येकमभिसंबध्यते, श्रागाढे-अशिवे, अव. विशे० । ग्रहणमोचनयोः, आकर्षणमाकर्षः । ग्रहणमोचन- मौदर्ये, राज्यद्विष्ट, बोधिकस्तेनादिभये च यथा आगाढं नाम मित्यर्थः । श्रा० चू० १ ०। स च द्विविधः-एकभयिको, शैक्षसागारिकादिमन्यतमकारणं तदा म्लान उत्तमार्थप्रतिनानाभविकश्चति । प्रव. १२२ द्वार । श्रा० चू० । विशे० । पन्नो वा कचिद्देशान्तरे श्रुतः अपान्तराले च तत्र छिन्नः अनु । प्रा०म० । (सामायिकस्याकर्षाः 'सामाश्य' पन्था अतस्तत्परिचरणार्थ गन्तव्यम् , उत्तमार्थ वा प्रतिशब्दे सप्तमभागे वक्ष्यते) प्राप्तौ, भ०।
पित्सुः संविग्नगीतार्थसमीपछिन्नेनापि पथा . गच्छतिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org