________________
मागमाऽभास
अभिधामराजेन्द्र अत्रोदाहरन्ति
मागमेसिभा-भागमिप्यद्भद्र-न० । प्रागमिष्यति काले भई यथा मेकलकन्यकायाः कूले तालहिन्तालले मुल- कल्याणं यत्तदागमिष्यङ्गदम् । प्रागमिष्यत्कालभाविनि भाः पिण्डखजूराः सन्ति, स्वरितं गच्छत गच्छत शावका कल्याणे, प्रश्न०१ माश्र द्वारा भागमिष्यद्भद्रं यस्यति।
भागमिष्यत्कालभाविकल्याणवति, स्था। इति ॥ ४॥
रागाऽऽशान्तो घमाप्तः पुरुषः क्रीडापरवशः सन्त्रास्मनो समणस्स शं भगवनो महावीरस्स अट्ठ सया अणुतबिनोदार्थ किशन बस्वन्तरमतभमानः शाषकरपि समं| रोवाइयाणं गइकन्नाणाणंजाब भागमेसिभहावं उकोक्रीडाभिलारखे वाक्यमुबारयति । रत्ना०६ परि।
सिया अणुत्तरोववाइसंपया होत्था ॥१॥ (सूत्र-६५३) भागमिय-प्रागमिक-त्रि० । मागमादामतः डम् । मागम
मागमिष्यत्भद्र-निर्वाणलक्षणं येषां ते तथा । स्था०८ प्राप्ते, याचा प्रागमगम्ये च । पं० ब० । “मागमिश्रमाग
ठा० ३ उ० । प्रागामिभवे सत्स्यमानत्वात् । कल्प. १ मेलं En"मागमिकं वस्त्वायमेन, यथा-स्वर्ग अप्सरस, अधि०६क्षण। उत्तराः कुरवः इति । पं० २० ४.द्वार ।
आगमिष्यद्भद्रकर्मकारणान्याहआगमित-त्रि० । मधीते । वाच । गृहीते, "उवधाये ति
दसहि ठाणेहिं जीवा आगमेसिभद्दत्ताए कम्मं पगरेंति , चा अहीतंति वा प्रागमियंति चा गृहीतंति वा पगट्टा"
तं जहा-अनिदाणयाए १, दिविसंपन्नयाए २, जोगवाहिनिचू०१ उ० । हाते, वाच० । “नायं प्रागमियं य
याए ३, खतिखमणयाए ४, जिइंदियाए, अमाइन्लरगटुं" ॥२०८x॥ मातम् प्रागमितमित्येकार्थम् । व्य०१० उ० । पठिते, प्रेरणे, णिच् का यापिते, प्रापित च । वाच । बार ६, अपासत्थयाए ७, सुसामन्त्रयाएं ३, पवयणवप्रागमिस्स(त)-आगमिष्यत-त्रि० । आगामिनि, “जे य | च्छल्लयाए ६, पवयणउम्भावणयाए १०(सूत्र-७५८) ब्रागम्रिस्सा अरहंता भगवंतो" (सूत्र-१२६+)। ये चागा. 'दहिं' इत्यादि, आगमिष्यद्-श्रागामिभयान्तरे भावि मिनः । आचा०१ श्रु० ४ अ०१ उ०। श्रागामिनि काले, भद्रं-कल्याण, सुदेवस्वलक्षणमनन्तरं सुमानुषत्वपाप्त्या मो. "किमस्सऽतीतं किंवाऽममिस्सं."nn (सूत्र-११७+)। क्षप्राप्तिलक्षणं च येषां ते आमिष्यद्भद्रास्तेषां भावः श्राकिंवाऽऽगमिष्यति-श्रागामिनि काले सुखाभिलाषिणा दुःख- गमिष्यद्भद्रता तस्यै प्रागमिष्यदनायै; तदर्थमित्यर्थः, द्विषो भावीति । आचा०१ श्रु०३ अ०३ उ० । " सिभि
प्रागमिष्यद्भद्रतया बा-कर्म शुभप्रकृतिरूपं प्रकुर्वन्ति-बस्सा आगमिस्से णं" (सूत्र-६७२+)1श्रागमिष्यति काले
नन्ति , तद्यथा-निदायते-लूयते ज्ञानाचाराधनालता प्रासेत्स्यति । स्था० ठा० ३ उ०। “सो श्रागमिस्साए जिगी
नन्दरसोपेतमोक्षफला येन परशुनेव देवेन्द्रादिगुणविप्राअविस्ला" 'श्रागमिस्साए' श्रायत्याम् । श्रागामिनि बाले,
र्थनाऽयवसानन तनिदानम्-अविद्यमानं तद्यस्य सोऽनिश्राव०३ अ० । “आगमिस्सा वि सुब्बया०" (२५+)
दानस्तद्रावस्तत्ता तया हेतुभूतया, निरुत्सुकतयेत्यर्थः । १। पागाभिनि चानन्ते काले तथाभूताः सत्संयमानुष्ठायिनो
दृष्टिसम्पन्नतया-सम्यग्दृष्टितया । २। योगवाहितया-श्रुतोभविष्यन्ति । सूत्र०१ श्रु०१५ श्रा"श्रागमिस्स च पायगं."
पधानकारितया, योगेन वा-समाधिना सर्वत्रानुत्सुकत्य(२१४) आगामिनि काले यत्करिष्यते तत्सर्वमिति । सूत्र०
लक्षणेन वहतीत्यवंशीलो योगवाही तद्भावस्तत्ता तया।३। १७०८ अ० । “हवइ पुणो श्रागमिस्साणं" (५१४)
क्षान्त्या क्षमते इति शान्तिक्षमणः क्षान्तिग्रहणमसमर्थता'आगमिस्साणं' ति-एष्यत्काले इत्यर्थः, प्रारुतत्वादापि
ताब्यवच्छेदार्थ यतः-असमर्थोऽपि क्षमत इति शान्तिक्षमविभक्तिव्यत्ययः । पातु । "श्रागमिस्सेण होक्खई" ॥ (१)
णस्य भावस्तत्ता तया । ४। जितेन्द्रियनया-करणनिग्रह(सूत्र-५५8+) आगमिष्यता कालेन हेतुना भविष्यतीत्यर्थः ।
हा ।५।' अमाइलयार' सि-मादलो-मायावांस्तत्प्रतिषेस्था० ७ ठा० ३ उ० । उत्तरकालभाविनि च ।" पडिकमे
धेनामायावस्तिद्रावस्तत्ता तया । ६ तथा-पावें बहिर्गश्रागमिस्साणं" (४२||+) धागमिष्याणाम्-उत्तरकालभा
नादीनां देशतः सर्वतो वा तिष्ठतीति पार्श्वस्थः, (स्था)
(पावस्थलक्षणम् 'पासत्थ' शब्दे पञ्चमभागे दर्शयिष्यते) विनाम् । श्रातु।
पार्श्वस्थस्य भावः पावस्थता न सा अपार्श्वस्थता तया प्राग(म्म)मेत्ता-आग(म्य )त्य-श्रव्य० । श्रा-गम-श्यप्
1७1 तथा-शोभनः पावस्थादिदोषवर्जिततया मूलोत्तरगुण. या मोलापे तक। श्रागमनं कृत्वेत्यर्थे । वाचः । ज्ञात्वे- सम्पन्नतया च स चासौ श्रमणश्च साधुः सुश्रमणस्तद्भावत्यर्थे, " आगमेत्ता आणविज्जा" (सूत्र-२५६+ )शात्या
स्तत्ता तया । ८ । तथा-प्रकृष्ट-प्रशस्तं; प्रगतं वा वचनम्आशापयेदिति । आचा० १ श्रु० ५ १०४ उ० । "पा.
आगमः-प्रवचन-द्वादशा तदाधारो वा सस्तस्य वत्सगम्मुक्कुटुश्री संतो" ॥ २२४ागत्योत्कुटुकः त्यक्तासन लता हितकारिता प्रत्यनीकत्वादिनिरासेनेति प्रवचनवत्सइति । उत्त०१०।
लता तया ।। तथा-प्रब वनस्प-द्वादराङ्गस्योद्भावनम्-प्रप्रागमेयव्व-आगमथितव्य-त्रिका प्रागमनम्-आगमनपरि
भावनं प्रायचनिकत्वधर्मकथावादादिलब्धिभिवर्णवादजननं ज्ञानम् । तद्गाचरत्वमानयितब्ये, वृ०१ उ०२ प्रक० । प्रवचनोद्भावन तदेव प्रवचनोद्भावनता तयेति । १०। स्था० बागमेसि(त)-आगमिष्यत-त्रि०। आगामिनि, स्था०८ ठा०। १० ठा० ३ ०। ३० । कल्प० । प्रागमिष्यति काले, प्रश्न.१ संबद्वार। आगय-आगत-त्रि० । आ-गम्-क्क । प्रायाते, । विशे। भा
२५
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org