SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ आगमबबहारि केवलि मोहि चोदस, दस नवपृथ्वी उ नायव्वो ।। १३५ ।। तत्राऽऽगमतो व्यवहारी पधिः, तद्यथा केवली - केवलहा मी 'मोद' चिपकदेशे पदसमुदायोपकारात् मनःप यज्ञानी, अवधिज्ञानी, 'चाइसदसनवपुब्बी' ति पूर्वि शब्दः प्रत्येकमभिसम्बध्यते चतुर्द्दशपूर्वी दशपूर्वी नवमपूर्वी च ज्ञातव्या एते चागमव्यवहारिणः प्रत्यक्षज्ञानिन उच्यन्ते चतुर्दशादिपूर्वबलसमुत्थस्यापि ज्ञानस्य प्रत्यक्षतुल्यत्वात् । व्य० १ उ० । जी० । ( विस्तरतः आगमव्यवहारिणः ' श्रागमववहार शब्देऽस्मिन्नेव भागेऽनुपदमेवोला ) आगमविद्दि - श्रागमविधि - पुं० । आगमो गणधरादिविरचिताम्रपद्धतिस्तस्य विधिः । श्रागमन्याये, दर्श० । " (18) अभिधानराजेन्द्रः । जावज्जीवं आगम - विहिणा चारितपालणं पढमो । ( ६ ) तत्र यावज्जीवं यावत्प्राणधारणं; नतु परपरिकल्पितम्यायेनेत्यर्थः । ग्रागमो गणधरादिविरचितशास्त्र पद्धतिस्तस्य विधिस्तव-आगमन्यायेनेत्यर्थः । वयोरिकीकरणं चारित्रं त स्य पालने यत्तरसकल समिति गुप्तिप्रत्युपेक्षवाद्यनुष्ठान कर तत्किमित्याह-प्रथमः- आद्यतस्य मुख्यस्यैव समस्तसमी हितप्रापकत्वेन प्रधानत्वात् । दर्श० ३ श्रागमवीमंस-आगमविमर्श-पुं० । आगमपरिभावने, रु० १० उ० । ( श्रागमविमर्शस्वरूपं विस्तरतः " जइ आगमो० ॥ २३४ ॥ " इत्यादि व्यवहारदशमोदेशगाथया 'आगमवबहार' शब्देऽस्मिन्नेव भागेऽनुपदमेवोक्तम् ) श्रागमसंपण्ण- श्रागमसम्पन्न - पुं० । विशिष्टश्रुतधरे, दश० । १ प्र० । श्रागमसज्जोग - आगमसद्योग- पुं० । श्रागमनमागमः - सम्य कपरिच्छेदस्तेन सद्योगः - सद्व्यापारः श्रागमसहितो वा यः सद्योगः सत्क्रिया । सम्यकपरिच्छेदात्मके सद्व्यापरे, श्रा गमसहितायां सत्क्रियायाञ्च । पो० । रागादयो मलाः खल्वागमसद्योगतो विगम एषाम् । तदयं क्रियात एव हि पुष्टिः शुद्धि चित्तस्य ॥ ३ ॥ षो० ३ विव० । (अस्य व्याख्या 'धम्म' शब्दे चतुर्थभागे २६६६ पृष्ठे वचपते) आगमसत्थ-आगमशास्त्र न० । श्र - अभिविधिना सकलश्रुति विषवव्याप्तिरूपेण मया वा यथावस्थितरूपणा रुपया गम्यन्ते परिच्द्यिन्तेऽथ येन स आगमः । नं० शिष्यते शिक्ष्यते - बोध्यतेऽनेनेति शास्त्रम् आगमरूपं शास्त्रम् श्रागमशास्त्रम् श्रुतज्ञाने, विशे० । अत्र भाष्यम् - सासिज्जइ जेण तयं, सत्यं तं वा विसेसियं नाणं । आगम एव य सत्थं, आगमस तु सुथनाणं ।। ५५६ ॥ विंशे० । श्रागमसत्थग्गहणं, जंबुद्धिगुणेहि हिंदि । Jain Education International आगमाऽऽभास वैति सुपनाथल तं पुव्वविसारदा धीरा ॥१८३॥ ( सूत्र ५८ +) 66 - अभिविधिना सफलश्रुतिविषयव्याप्तिरूपेण मर्यादा या यथाऽवस्थितत्र-परिक्षिन्ते अर्था येन स श्रागमः । नं० । पुंनाम्नि घः ॥ ५ । ३ । १३० ॥ ( सिद्ध० ) इति करणे घः । श्र० म० १ ० २१ गाथा टी० स चैवं व्युत्पस्या अधिकेयलादिवोऽपि भवति ततस्तद्व्यवच्छेदार्थे विशेषान्तरमाह शास्त्रति-शिष्यतेनेनेति शास्त्रम् आगमरूपं शास्त्रम् आगमशास्त्रम् आगमग्रहऐन षष्टितन्त्रादिकुशास्त्रव्यवच्छेदः, तेषां यथावस्थितार्थप्रका शनाभावतो ऽनागमत्वात् श्रागमशास्त्रस्य ग्रहणमागमशा ग्रहणं यद् बुद्धिगुणैर्वषयमागे कारणभूतैरष्टमि तदेव प्रदर्श श्रुतज्ञानस्य लाभं ते पूर्वेषु विशारदाः विपश्चितः धीरा व्रतपालने खिराः किमु भवति यदेव जनप्रणीतप्रवचनार्थपरिज्ञानं तदेव परमार्थतः श्रुतज्ञानं न शेषमिति । नं० । विशे० प्रा० म० । आ० चू० । आगमसिद्ध-आगमसिद्ध-पुं० [आगमो द्वादशाधनम् तत्रासाधारणार्थावगमात् सिद्ध आगमसिद्धः । सिद्धभेदे, ध० २ अधि० । " श्रागमसिद्धो सos - गपारओ गोयमो का गुणरासी । आगमसिद्धः सर्वाङ्गपारीद्वादशात् अयं च महातिशयवानेव यत उक्तम्- " सेखाता ते विभवे साहह, इत्यादि ह च गौतम ! अवगुरारिगन्ध्य अत्र भूसः सातिशयवेष्टिता उदाहरणम् । झा० म० १ अ० । भावार्थः कथानका दवसेयः, तच्चेदम्-"तस्थागमसिद्धो किर सर्वभूरमये विमच्छादीया जे विद्वेति स भवयं उपजतो जाण्इ । " श्रा० म० १ अ० । श्रागमसुद्ध - आगमसुद्ध - त्रि० । आगमः -- आप्तवचनं तेन शुद्ध:- तदुक्तार्थानुवादन निर्दोष श्रागमशुद्धः । आगमाऽनु+ चादेन निर्दोषे पञ्चा स्तनविधिमधिकृत्य-चयविहिमागमसुद्धं सपरेसिमणुग्महद्वा ॥ १ ॥ श्रागमः स्तवपरिज्ञानादिकमाप्तवचनं तेन शुद्धः तदुक्तानुवादेन निर्दोष आगमशुद्धस्तं किमर्थमित्याह-स्वपरयोरात्मतदन्ययोरनुग्रहः - उपकारस्तल्लक्षणे योऽर्थः पदार्थः प्रयोजनं या सोऽनुपदार्थस्तस्मै अनुग्रहार्थाय तत्र स्वानुम प्रायगिकार्थानुवादे निर्मलयोधभावात् परोपकारद्वारायातकर्मक्षयाप्तेश्च । परानुग्रहस्तु परेषां निर्मलबोधः तत्पूर्वकक्रिया संपादनात्परंपरया निर्वाण संपादनाचेति गाथार्थः । पञ्चा० ६ विव० । आगमाऽऽभास - आगमाऽऽभास-पुं० । अनाप्तवचनसमुत्थे ज्ञाने, रत्ना० । आगमाऽऽभासमाडुः अनाप्तवचनप्रभवं ज्ञानमागमाभासमिति ॥ ८३ ॥ अभिधेयं वस्तु यथास्थित यो जानीते यथाज्ञानं चाभिते स चात उक्तः तद्विपरीयोजातः । तद्वचनसमुत्य ज्ञानम् - आगमाऽऽभासं ज्ञेयम् । For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy