________________
आगमषवहार
संप्रति उभय' शब्द व्याख्यानार्थमाहसुतं प्रत्थो उभयं, आलोयण श्रागमो वयति उभयं । जं तदुभयंति पुषं तत्थ इमा होति परिभासा ॥२३६॥ सूत्रम् अर्थः इत्युभयं तेनागमविमर्श कुर्वन्ति किमयं सह इत्यादि अथवा श्रलोचनमागमविमर्श विद्धति । यथा कथितास्थालोचना, कि या नेति । तत्र यत भयमित्युकं तत्रयं वक्ष्यमाणा परिभाषा भवति । तामेवाह
"
9
( १५ ) अभिधानराजेन्द्रः ।
>
पडिसेबणाहमारे जह नाउडर जदकर्म सच्चे । नहु देती प,ि आगमववहारियों तस्य ॥ २३७॥ यदि प्रतिसेवनातिचारान् यथाक्रमं सर्वान् यदि नाकुट्ट यति - नाऽऽलोचयति तदा तस्यागमव्यवहारिणः प्रायश्चित्तं न ददति । यदि पुनः प्रतिसेवनातिचारान् यथाक्रमं सर्वान् आकुट्टयति-आलोचयति तदा तस्यागमव्यवहारिणः प्रायभितं ददति ।
कहे (हि)सु सब्बं जो वृत्तो, जागमाखोऽवि गृहति । न तस्स दिति पच्छित्तं, विंति अन्नत्थ सोहय || २३८ || यान् सर्वानालोचयन् कथय सर्व मा निगूहय इति य उक्तः सन् जानानोऽपि गृहयति तस्य प्रायश्चित्तमागमव्यवहारियां न ददति किंतु ते अन्यस्य समीपे गत्वा शोधय-शोधि गृहाण |
-
9
न संभरति जो दोसे, सब्भावा न य मायया । पच्चक्खी साइए ते उ, माइयो उ न साइए ॥ २३६ ॥ यो दोषान् सद्भावतो न स्मरति न मायया तस्य प्रत्यक्षीप्रत्यक्षागमज्ञानी कथयति ।
जइ श्रागमतो आलोयणा व दोऽवि विसमं निवइयाई । न हुदेति य प आगमववहारिणो तस्स ॥ २४० ॥ पद्यागम आलोचना च ते द्वे अपि विषमं निपतिते यथा तेनालोचितं तथागमज्ञानी तस्यातीचारं न प्रेक्षत किंत्वन्यादृशम्, ऊनमधिकं वा इत्यर्थः । तदा तस्याऽऽगमव्यवहारिणः प्रायश्चित्तं न ददति ।
,
जह आगमो य आलो यथा य दोत्रि वि समं निवडिया। देति ततो पच्छित्तं, आगमववहारिणो तस्स ॥ २४१ ॥ यद्यागम आलोचना च एते द्वे अपि समं निपतिते; यथाऽपराधमालोचनामागमज्ञानी पश्यतीत्यर्थः । ततस्तस्यागमव्यवहारिणः प्रायदिति व्य०१० उ० । आलोचनाईस्याष्टादश स्थानानि षट्त्रिंशत्स्थानान्युक्त्वा प्रतिपादितम् -
Jain Education International
असीसेयाणि ठाणासि, भणियाणुपुत्रसो । जो कुसलो एएहिं बवहारी सो समक्खातो ॥ ३२८ ॥ एतानि अनन्तदितानि स्वाननु क्रमश:- क्रमेण भणितानि तेषु कुशलः स व्यवहारी भागमव्यवहारी समाख्यातः ।
आगमववहारि
पुनरपि वादृशा अगमव्यवहारिखस्तादशानादअहिं अट्ठारसहि,
दसहि य ठाहि ँ जे अपरोक्खा । आलोय दोसेहिं.
छहियं ठाणेहिं जे अपरोक्खा || ३२६ ॥ आलोय ठाणेहिं,
छहियं ठाणेहि जे अपरोक्खा । पंचहि नियंठेहिं,
पंचहि य चरितमंतेहिं अट्ठसु ॥ ३३० ॥ अष्टसु श्राचारवश्वप्रभृतिषु स्थानेषु अष्टादशसु बूतषद्कप्रमुखेषु दशसु च प्रायश्चित्तस्थानेषु ये अपरोक्षा:- प्रत्यज्ञान तथा दशसु आलोचनादोषेषु या ये अपरोक्षविज्ञानाः --- प्रत्यक्षविज्ञानिनः, तथा दशस्यालोचनागुगेषु षट्सु च स्थानेषु अनन्तरभाविषु ये अपरोक्षा:- साक्षाज्ज्ञानिनःस्तथा पञ्चसु निर्ग्रन्थेषु पुलाकादिषु पञ्चसु चारित्रव त्सु सामायिकादिसंयमवत्सु ये प्रत्यक्षज्ञानिनस्ते श्रागमव्यवहारिणः । व्य० १० उ० ।
श्रागमव्यवहारणश्च यावदार्थरक्षितमेवाऽभूषन् - तो जाय अजरक्खिय आगमववहारियो विषायिता । न भविस्सति दोसो नि, तो वायंती उ छेदसुयं ॥ ६२ ॥ यावदार्यरक्षितास्तावदागमव्यवहारिणोऽभूयन् ते चा55गमव्यवहारबलेन विज्ञाय यथा एतस्याश्छदश्रुतवाचनायां दोषो न भविष्यतीति संपतीमपि तं वाचयति स्म । आरेणागमरहिया, मा विद्दाहिंति तो न वारंति । तेरा कहं कुतु, सोहिं तु प्रयागमाथी ती ॥ ६३ ॥ आरक्षितादार आगमरहितास्ततस्ते माताध्ययनतः संघरषो विद्वास्तीति तदश्रुतानि संगतीनं याचयन्तीति अत्राद-तेन वेदाध्य यनाभावेन कथं ताः संयस्थोऽजानानाः शोधि कुर्वन्तु अत्राऽऽचार्य श्राह-
For Private & Personal Use Only
"
9
तो जाव अञ्जरक्खिय, सङ्काणे पगासयंसु बहणीतो । असती विवक्खमि वि, एमेव य होंति समणाऽचि । ६४ ॥ यतः पूर्वमागमव्यवहारः स्युः बेरन् ततो यावदार्यरक्षिनारायद् प्रतिभ्यः स्वस्थाने स्वपछे संपतीनां प्रकाशनामका पक्षाभावे विपक्षेऽ प्यालोचितवत्यः श्रमण्य एवमेव श्रमणा अपि भवन्ति शा तव्याः । किमुक्रं भवति-भ्रमणाः अपि आलोचितवन्तः, तदलाभे विपक्षेऽपि श्रमणीनां पार्श्वे इत्यर्थः दोषा भावात् श्रागमव्यवहारिभिर्हि दोषाभावमवबुध्य छेदश्रुतवाचना संपतीनां दत्ता नान्यथेति । श्रर्यरक्षितादारतः पुनः श्रमणानामेव समीपे आलोचयन्ति श्रमरायोपिः श्रमणानामागमव्यवहारच्छेदात् । व्य० ५ उ० । आगमववहारि (न्) - श्रागमव्यवहारिन् पुं० प्रत्यानि नि, व्य० ।
आगम-सुय ववहारी, आगमतो छव्विहो उ ववहारी ।
www.jainelibrary.org