________________
(१४) अभिधानराजेन्द्रः ।
आगमववहार
प्राप्तोऽपि रोगवशादमुखो जातः । अथवा तस्याप्राप्तवत एव स आलोचनाई आचार्यः कालगतः, यदि वा प्राप्तवतोऽष्यमुखो जातः ततः स एवमालोचनापरिणतः श्रलोचनायाः असंभवेऽपि कालं कुर्वन्नाराधकः, यदि पुनर्न सम्यगालोचनापरिणामपरिणतस्तदा सोनाराधका ख च तथा कालगतो दीर्घसंसारी भवति । एवमाराधना आलोचना हि प्राप्त अप्राप्त वा भजनया भवति ।
"
संप्रत्यागमव्यवहारिणामपि पुरत आलोचनायां गुणानुपदर्शयतिवराहं बियाणंति, तस्स सोहिं च जद्दवि । तावि आलोयखायुता, आलोयंते बहू गुणा ॥ २२६ ॥ यद्यप्यागमव्यवहारिणस्तथाप्यालोचकस्यापराधं विजानन्ति शोधि च तथाऽपि तेषामपि पुरत आलोचना दातव्या उका तीर्थंकरगणयत झालोचयति (सति) बहवो गुणास्तथा ह्यालोचनाऽऽचार्येण स नालोचकः प्रोत्साह्यते यथा वरस ! त्वं धम्यस्त्वं सभाग्यः । यदेवं मानं निहत्याऽऽत्महितार्थतया सदस्यानि प्रकटयसि महादुष्करमेतत् एवं प्रोत्साहितः सन प्रबर्द्धमानपरिणामः सम्यग् निःशल्या भूत्वा यथावस्थितमालोचयति । शोधिं च सम्यक् प्रतिपद्यते । ततः पर्यन्ते आराधना स्तोककालेन च मोक्षगमनमिति ।
,
अथ च कथमागामनो व्यवहारं प्रयुञ्जते, तत श्राहदव्वेहि पजवेहि य, कम- खेत्त-काल- भावपरिसुद्धं । आलोयणं सुना तो ववहारं पर्जति ॥ २२७ ॥ इय्यैः सचित्तादिभिः पर्यायः तेषामेव सचितादियासमय स्थानविशेष परिशेषे तथा क्रमतः क्षेत्रतः, कालतो, भायतश्च परिशुद्धामालोचन या ततस्तदन स्तरं व्यवहारं शोधिव्यवहारं प्रयुते नाथा, तब यदि सचित्तं सेवित्वा सचित्त मेवालोचयति तदा द्रव्यशुद्धा सा आलोचना यदा तु सचितं प्रतिसेय असतोचपति तदा द्रव्याऽशुद्धा । तथा यामवस्थामुपगतं सचित्तं प्रतिसेव्यतामेषावस्थागतं तदाचयति तदा सा आलोचना पर्यायसुद्धा यदा त्वम्यामवस्थामुपगतं प्रतिसेयान्यामयस्थामालोचयति तदा पर्यायाऽशुद्धा । तथा यदि प्रतिसेवनानुलोममालोचयति तदा सा क्रमशुद्धा, उत्क्रमेणाऽऽलोचयतः क्रमाऽशुद्धा । तथा यद्यत्र जनपदे श्रध्वनि वा प्रतिसेवितं लोचना जनपदे प्रतिसंवितमध्वनि कथयतः क्षेत्राऽशुडा । यथा यत् यदा दुर्भिक्षं सुमिया दिया रात्री या प्रतिसंवितं तत्तदाऽलोचयतः का
शुद्धा, सुभि प्रतिसेव्य दुर्मिस कथयत रात्री या प्रति तिसेव्य दिवसे कथयतः कालाऽशुद्धा, तथा-येन अनाभोगादिना सेविर्त तं भावं कथयतो भावशुद्धा, उपेत्य प्रतिसेव्याऽनाभोगादिना कथयतो भाषाडा ।
संप्रति भावमेवोपदर्शपति
सहसा श्रमाणे व, भीएण व पेल्लिएण व परेण । बसणेण पमादेश व मृदेख व रागदोसेहिं ।। २२८ ॥ तेन प्रतिसेवन सहसा अशाने या परेण या प्रेरितेन वा व्यसनेन वा द्यूतादिना प्रमादेन वा मूढेन वा रागद्वेषा
Jain Education International
आगम ववहार
या प्रतिसेय यदि तथैवाऽऽलोच्यते प्रायधित्ताव मे ददाति नान्यथेति वा
संप्रति " सहसे " (२२८) त्यस्य व्याख्यानमाह
पुत्रं पासिऊ, (उ) च्छूढे पायमि जं पुणो पासे । न य तरह नियचेउं, पायं सहसाकरणमेयं ॥ २२६ ॥ पूर्वम् अग्रतनप्रदेशे कुलिनिमदृष्ट्वा उ-उत्पादिते पादे यत्पुनः पश्यति कुलिङ्ग समापतितं पादं निययितुं शक्नोति । तत एवं वस्तस्थ व्यापादनमेतत्सइसाकरणम्। सांप्रतमज्ञानमाह -
अन्नयरपमाएणं, असंपउत्तस्स नोवउत्तस्स ।
इरियाइ भ्रयत्थे, भवट्टतो एयमथा || २३० ॥ पञ्चानां प्रमादानाम्-अन्यतरेणाऽपि प्रमादेनाऽसंप्रयुक्तस्याssोडीकृतः स्यात् एवम् ईर्यादिषु समतिषु भूतार्थेना तत्त्वतो वर्त्तमानस्य यद्भवनम् एतदशानम् ॥ अधुना " भीषण व पेल्लिप्पण व पर
(२२८ x)
इत्यस्य व्याख्यानमाह
मीतो पलायमाणो अभियोगमएवावि जं कृ पडितो वाsपडितो वा, पेल्लिजउ पेलिओ पाये ।। २३१ ॥ अभियोगभयेन भीतः पलायमानो यत् कुर्यात्प्राग्यपरोपणादि तत् भीतेनेति द्रष्टव्यं तथा परेण प्रेरितः सम्पतितो पति या प्राणान् द्वीन्द्रियाऽऽदीन् एकेन्द्रियादीन् या प्रेरयत ।
संप्रति व्यसनाऽऽदिपदानि व्याचष्टेजूयादि होइ वसणं, पंचविहो खलु भावपमादो उ । मिच्छत्तभावणा उ, मोहो तह रागदोसा य ॥ २३२ ॥ द्यूताऽऽदि भवति व्यसन प्रमादः खलु मद्यादिभेदाद्भवति पञ्चविधः मिथ्यात्वभावना मोहः रागद्वेषाः सुप्रतीताः । एएसिं गाणं, अनयरे कारणे समुप्पने ।
तो आगमत्रीमंसं, करेंति अत्ता तदुभयेणं ॥ २३३ ॥ एतेषामनन्तरोदितानां सहसा प्रभृतीनां स्थानानामन्यतरस्मिन्कारणे समुत्पन्न सति आलोचनायां प्रदत्तायामागमविमर्शमाता उभयेन सूत्रार्थयेन कुर्वन्ति । यथाऽयं सोऽ यमसहः श्रयमतावता शोत्स्यति श्रये नेति । श्रथवा किमनेन सम्यगालोचितं किंवा ति
,
सांप्रतमागम विमर्शमेव व्याख्यानयति
जइ आगमो य आलोयणा य दोषि कि समं तु निवयंति। एसा खलु वीमंसा, जो व सहो जेण वा सुज्मे ॥ २३४ ॥ यद्यागमञ्चालोचना च एते द्वे अपि समकं परस्परमविसंवादितया निपततो यथैव तस्या 350 मस्त चैवेतर 135लोचना । यथैव तस्याऽऽलोचना तथैवागमिन श्रागमः । एक खलु श्रागमविमर्श उच्यते, अस्मिन् सति शोधि ददति नाऽन्यथा, यदि वा यः सहोऽसहो वा येन वा यः शुद्धयति । एतत् परिभाषनमागमविमर्थः व्य० १० उ०
( " नागमादीणि अत्ताणि " (२३५) गाथा 'अत्त' शब्दे १ प्रथमभागे गता तत्रैव व्याख्याता च )
For Private & Personal Use Only
www.jainelibrary.org