________________
(६३) भागमववहार अभिधामराजेन्द्रः।
भागमयवहार यामरूपां राग-द्वेषहानिमुपलभ्य पञ्चकहान्या मासिकं जह सो कालं जाणइ, सुरण सोहिं तहा सोउं ।।२१।। वदति, पञ्चविशति दिनानि ददतीत्यर्थः । तथा एकाहं जिनाः-तीर्थकृतः परोक्षे आगमे उपसंहारं नालीधमकेननाम--अभनार्थ प्रतिसेविते पश्चाई ददति; पश्चाहे वा
कुर्वन्ति , इयमत्र भावना-नाडिकायां गलन्त्यामुदकगलनप्रविसेविते एकाहम्। उपलक्षणत्वादाचाम्लम् एकाश- परिमाणतो जानाति एतावत्युदके गलितयामो दिवसस्य ने पूर्वाई निर्विकृतं पौरुषी नमस्कारसहितां चा प्रयच्छ
रात्रेर्वा गत इति ततोऽन्यस्य परिक्षानाय शङ्गं धमति तत्र न्ति । एवं चतुर्दशपूर्वादयोऽपि 'हु' निश्चितं रागद्वषहानि
यथा सोऽन्यो जनः शङ्खास्य शब्दन श्रुतेन कालं यामलक्षणं युद्धी उपलभ्य हीनमधिकं वा प्रायश्चित्तं ददति ।
जानाति, तथा परोक्षागमज्ञानिनोऽपि शोधिम्-मालोचना अत्र परस्य प्रश्नमुदीरयति
श्रुत्वा तस्य यथाऽवस्थित भावं जानन्ति हात्वा च तदनुचोयगपुच्छा पञ्च-क्खनाणिणो थोवं कह बहुं देति । सारेण प्रायश्चित्तं ददति । व्य०१० उ० । दिद्रुतो वाणियए. जिणचोदसपुब्बिए धमए ।। २१४॥
प्रागमती ववहारं, परसोच्चा संकियंमि उ चरित्ते । चोदकस्यात्र पृच्छा-प्रत्यक्षमानिनो जिनादयः स्तोके श्र
पालोइयंमि पारा-हणा अखालोइए भयणा ॥२२२॥ पराधे कथं बहु प्रयच्छन्ति प्रायश्चित्तम् उपलक्षणमेतत् भूयसि वा अपराधे स्तोकम् !, अत्र सूरिराह-दृष्टान्तोऽत्र
आगमतः प्रत्यक्षशानी वा परे-परस्मिन् व्यवहारं करोति । वणिजा द्रष्टव्यः, तथा भूयः परस्य पृच्छा?-जिनादयः केव
परस्यालोचनां श्रुत्वा नान्यथा । तत्र यदि कलुषितचारित्रलझानादिवलेन परस्य भावं जानते चतुर्दशपूर्विणस्तु कथं
तया न सम्यगालोचयति, किंतु पालोचनामर्यादामतियेन स्ताकेऽपि बहु बहपि-स्तोक ति । सूरिराह-पत्र
क्रम्य वर्तत तदा शङ्कितमिति वा भिन्नमिति वा कलुषिधमको दृष्टान्तः।
तमिति वा एकार्थ, चारित्रे सति न सम्यगनेनालोचित
मिति शास्वा तं ब्रूते-अन्यत्र गत्वा शोधिं कुरु, यदि पुनः तत्र प्रथमतो वणिग्दृष्टान्तं भावयति
सम्यगालोचयति तदा ददाति प्रायश्चित्तम् । अथ यदि बं बह मोल रयणं, तं जाणइ रयणवाणितो निउणो।
प्रत्यक्षागमशानिनः परोक्षाऽज्ञानिनो वा सर्वभावविषयथोवंतु महल्लस्स वि, कासइ अप्पस्स वि बहुं तु ॥२१॥ परिज्ञानात् ततः कस्मात्तस्य पुरत पालोच्यते । किंतुयथा निपुणो रत्नवाणिक यत् रत्नं यथामूल्यं तत्तथा सम्मक तस्य समीपमुपगम्य वक्तव्यम्-अपराधं मे भवन्तो जानते जानाति , सात्वा च कस्यचित् महतोऽपि रत्नस्य स्तोकं । तस्य शोधि प्रयच्छत. तत आह-'आलोई' स्यादि, पामूल्यं ददाति, कस्यचिदपस्याऽप्य गुनगुणोपेतस्य बहु। वोचिते बहुगुणसंभवतः सम्यगाराधना भवति, अनाइमामेव तद्धान्तभावना प्रकारान्तरेणाह
लोचिते आराधनाया भजना-विकल्पना कदाचिद्भवति हवा कायमणिस्स उ, सुमहलस्स वि उकागणी मोल्लं । कदाचिन्नति एतच्चान भावयिष्यते । बहरस्स उ अप्पस्स वि, मोल्लं होती सयसहस्सं ।।२१६॥ तत्र “पागमतो ववहारं, परसोच्चा " अथवेति-प्रकारान्तरे रनपरीषको बणिक काचमणः सुम
(२२२) इति व्याख्यानयतिइतोऽपि मूल्यम् काकिनी करोति , वज्रस्य तु-रवस्यास्प- आगमववहारी छ-विहो वि आलोयणं निसामेत्ता। स्यापि मूल्यं तेन क्रियमाणं शतसहस्रं भवति ।
देति ततो पच्छित्तं, पडिवजह सारिओ जइ य ॥२२३।। अत्रोपनयमाह
आगमव्यवहारी षड्विधोऽपि परस्यालोचनां निशम्य इय मासाण बहूण वि, रागद्दोसप्पयाएँ थोवं तु ।
ततः प्रायश्चित्तं ददाति , यदि च-कमप्यपराधं विस्मृतं शगहोसोवचया, पणगे विउ तो बहुं देंति ॥२१७॥ स्मारितः सन् सम्यक प्रतिपद्यते तदा स्मारयति च ।
इति'-अमुना रष्टान्तप्रकारेण बहूनामपि-मासानां योग्ये अन्यथा तस्याऽऽलोचनामेव न ददाति। अपराधे वैराग्यभावनाछलतो रागद्वेषाल्पतया स्तोकं प्राय
सांप्रतमुत्तरार्द्ध (२२२) व्याख्यानयतिश्चित्तं ददति । सिंहव्यापादकस्येव रागद्वेषोपचयात् प- आलोइय पडिक्कंत-स्स होइ आराहणा सुनियमेणं । केऽप्यपराधे बहु प्रायश्चित्तं पदति ।
प्रणालोइयमि भयणा,किह पुण भयणा हवइ तस्स।२२४ अधुना "जिनचोइसपुब्बिए धमए" (२१४)
पूर्वमपराधजातमालाचितं ततस्तस्मात्प्रतिक्रान्तस्य अपुनः इत्यस्य व्याख्यानमाह
कारणतया प्रतिनिवृत्तस्य नियमेन पर्यन्ते सम्यगाराधना पच्चक्खी पच्चखं, पासइ पडिसेवगस्स सो भावं । भवति । अनालोचिते पुनर्भजना । आइ-कथं पुनरनालोकिह जाणइ पारोक्खी, नायमिणं तत्थ धमएणं ॥२१॥ चिते तस्याराधनाविषये भजना भवति । प्रत्यक्षी-जिनादिः प्रत्यक्ष प्रतिसेबकस्य भावं जानाति ,
अत्राह-- परोक्षी-चतुर्दशपूर्वादिः कथं जानाति येन सोऽपि तथैव व्य. कालं कुम्वेज सयं, अमुहो वा हुअ अहव आयरियो । वहरति , सूरिसह-तत्र तस्मिन्विषये शातम्-उदाहरणमिदं- अप्पत्ते पत्ते वा, आराहणों तह वि भयणे ।। २२५ ।। वध्यमाणं धमकेन-शमात्रा।
कोऽपि पालोचनां ग्रहीष्यामीस्यालोचनापरिणामपरिणत तदेव दर्शयति
आलोचनाग्रहणाय संप्रस्थित श्रालोचनाईसमीपं , सच नालीधमएण जिणा, उवसंहारं करेंति पारोक्खं ।
तमप्राप्त एवापान्तराले स्वयं काल कुर्यात् , यदि वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org