________________
( २ ) अभिधानराजेन्द्रः ।
आगमवयणपरिणइ
तदिह परः सद्बोधः, सदनुष्ठानस्य हेतुरिति ॥ ६ ॥ आगमबचमपरिणतिर्यथावत् तत्प्रकाशरूपा भवरोगसदौषधं भवरोगस्य-संसारामयस्य सदौषधं तदुच्छेदकारित्वेन यद्यस्मात्, अनपायम् अपाय रहितं निर्दोषं वर्त्तते तदिह परः सद्बोधस्तच भवरोगसदौषधम् श्रागमवचनपरिणत्याक्यं परः-प्रधानः सद्बोधः- सम्यग्ज्ञानं वर्त्तते सदनुष्ठानस्य सुम्दरानुष्ठानस्य हेतुः कारणमिति कृत्वा । षो०५ विव० ।
आगमववहार-आगमव्यवहार - पुं० । आ-मर्थ्यादाऽ-भिविधियां गम्यन्ते परिच्छिद्यन्तेऽथी येनासावागमः केवलमनः पर्यायावधिचतुईशदशनत्र पूर्वलक्षणे व्यवहारभेदे, पचा० । व्यवहारता चास्य व्यवहारहेतुत्वाद् । पञ्चा० १६ विव० | स्था० । ध० । ( एतेषां च यथा आगमत्वं तथा 'श्रागम' शब्द ऽस्मिन्नेव भागे गतम् )
श्रागमव्यवहारभेदाः
आगमतो ववहारो, सुगह जहा घीरपुरिसपन्नत्तो । पच्चक्खो य परोक्खो, सोऽचि य दुविहो मुणेयव्त्रो ॥ २०१ ।। तत्र - श्रागमतो व्यवहारो यथा धीरपुरुषैः प्रशप्तस्तथा - गुत, स श्रागमतो व्यवहारो द्विविधो ज्ञातव्यः, तद्यथाप्रत्यक्षः, परोक्षश्च ।
पच्चक्खो वियदुविहो, इंदियजो चेव नो व इंदियजो । इंदिपचक्खो विय, पंचसु विसएसु नेयव्वो ॥ २०२ ॥ प्रत्यक्षाऽपि द्विविधः, तद्यथा-इन्द्रियजो, नोइन्द्रियजश्च । तत्र इन्द्रियजः प्रत्यक्षः पञ्चसु रूपादिषु विषयेषु ज्ञातव्यः । नोइंदियपच्चक्खो, ववहारो सो समासतो तिविहो । ओहिमणपज्जवेया, केवलनाणे य पञ्चवक्खे ॥ २०३ ॥ यस्तु- नाइन्द्रियजः प्रत्यक्षो व्यवहारः स समासतस्त्रिविधः, तद्यथा - अवधिप्रत्यक्षं, मनः पर्यव प्रत्यक्षं, केवलज्ञानप्रत्यक्षम् ।
तत्राऽवधिप्रत्यक्षमाह -
ही गुणपच्चइए, जे वट्टंती सुयंगवी धीरा । ओहिविसयनाणत्थे, जाणसु ववहारसोहिकरे ।। २०४ ॥ श्रवधिर्द्विधा भवप्रत्ययजा, गुणप्रत्ययजश्च । तत्र संयतानां गुणप्रत्ययज एव न भवप्रत्ययजः, तत श्राह श्रवधौगुण-प्रत्यये ये वर्त्तन्ते श्रुताङ्गविदो धीरास्तान् श्रवधिविषयज्ञानस्थान् जानीत व्यवहारशोधिकरान्-शुद्धव्यवहारकारिणः । उज्जुमती विउलमती, जे वट्टंती सुयंगवी धीरा । मणपञ्जवनाणत्थे, जाणसु ववहारसोहिकरे ।। २०५ ॥ ये ऋजुमतौ विपुलमतौ वा मनः पर्यवज्ञाने श्रुताङ्गविदो धीरा वर्त्तन्ते तान् मतः पर्यवज्ञानस्थान् जानीत व्यवहारशोधिकरान्-शुद्धव्यवहारकारिणः ।
आदिगरा धम्माणं चरित्तवरनागदंसणसमरगा । सव्वत्तगनाणेणं, ववहारं ववहरंति जिया ।। २०६॥ ये धर्म्मयोः - श्रुतधर्मस्य चारित्रधर्म्मस्य चादिकराः-तत्थमतया प्रवर्त्तनशीलाश्चारित्र व रज्ञानदर्शन समग्रास्ते जिना: सर्वत्रगज्ञानेन व्यवहारं व्यवहरन्ति उक्तः प्रत्यक्षः ।
Jain Education International
आगमबवहार
संप्रति परोक्षमाहपचक्खागमसरिसो, होति परोक्खोऽवि भागमो जस्सं । दही विवसो वि हु, आगमों बवहारखं होई॥ २०७॥ यद्यपि पूर्वादिकं श्रुतं तथापि यस्याऽऽगमश्चतुद्देशपूर्वादिकः परोक्षाऽपि प्रत्यक्षाऽऽगमसदृशः । प्रत्यक्षावध्यादितुल्यरूपो भवति सोऽप्यागमव्यवहारवान् वक्तव्यो मवति । यथा चन्द्रसदृशमुखी कन्या चन्द्रमुखीति एतदुक्तं भवति-यद्यपि पूर्वाणि श्रुतं नाऽऽगमतुल्यानीति (तपि) तैर्व्यवहरन् श्रागमव्यवहारवानुच्यते इति । व्य० १० उ० । ( श्रागमस्य व्याख्यानम् ' आगम' शब्देऽस्मिन्नेव भागे प्राग् गतम् ) श्रागमभेदाःपारोक्खं ववहारं, आगमतो सुयधरा ववहरंति । चोद्दस दस पुव्वधरा, नवपुव्विय गंधहत्थी य ॥ २०६॥ ये श्रुतधराश्चतुर्दशपूर्वधरा दशपूर्वधरा नवपूर्विणो वा गन्धहस्तिनो- गन्धइस्तिसमानाः ते श्रागमतः परोक्षं व्यवहारं व्यवहरन्ति ।
अत्राक्षेप परिहाराभिधित्सुराद
किह आगमववहारी, जम्हा जीवाऽऽदयो पयत्था उ । उवलद्धा तेहिं तु सव्वेहिं नयविगप्पेहि ॥ २१० ॥ कथं केन प्रकारेण साक्षात् श्रुतेन व्यवहरन्तः श्रागमव्यवहारिणः प्रोच्यन्ते, सूरिराह यस्मात् जीवादयः पदार्थास्तैः चतुर्दशपूर्वधरादिभिः सर्वैः- नयविकल्पैः- नैगमादिनयभेदेरुपलब्धाः ।
एतदेव सविशेषमाह-
जह केवली विजाइ, दव्यं खेत्तं च कालभावं वा । तह चउलक्खणमेवं, सुयनाणी चैव जागाति ।। २११ ॥ यथा केवली केवलज्ञानेन सर्वे द्रव्यं सर्वे क्षेत्रं सर्वे कालं सर्वे भावं च सर्वात्मना स्वपरपर्यायभेदभिन्नं जानाति । एवं श्रुतज्ञान्यपि चतुर्लक्षणं द्रव्यक्षेत्र कालभावरूपं श्रुतवलेन जानाति ।
तत एतेऽभ्यागमव्यवहारिण उच्यन्ते, एतदेवं प्रस्तुतं प्रायश्चित्तशुद्धयधिकारमधिकृत्य योजयति-
पण मासविवडी, मासगहाणी य पणगहाणी य । गाहे पंचाsहं, पंचाहे चेव एगाऽहं ।। २१२ ॥ रागोसविडि, हाणि वा नाउं देति पञ्चक्खी । चोदसवादी विहु, तह नाउं देंति हीऽहियं ॥ २१३ ॥ यथा प्रत्यक्षिणः- प्रत्यक्षागमशानिनस्तुल्ये ऽप्यपराधे पञ्चकपञ्चकयोग्ये एकस्य पञ्चकं ददति । अपरस्य-रागद्वेषविवृद्विमुपलक्ष्य मासेन मासाभ्यां मासैर्वा वृद्धि प्रयच्छन्ति । उपलक्षणमेतत्-मूलम् अनवस्थाप्यं पाराञ्चिनं वा प्रयच्छन्ति । तथा तुल्येऽपि पाराञ्चितयोग्याऽपराधे एकस्य पाराश्चितम्, अपरस्य अनवस्थाप्यं मूलं छदं मासेन मासाभ्यां मालैर्वा हान्या तपो वा चशब्दात् पञ्चकं यावदन्ते नमस्कारसहितं हा दुष्कृते, हा दुष्टुकारितं, हा दुष्ठु अनुमोदितमित्येवं वैराग्यभावनातो रागद्वेषहानिं भूयसीम् श्रतिभूयस्तरामुपलभ्य प्रयच्छन्ति, तथा कस्यचित् मासिकप्रति सेवना
For Private & Personal Use Only
www.jainelibrary.org