________________
भागमणी अभिधानराजेन्द्रः।
आगमवयणपरिण चननीतिः-श्रागमन्यायो वर्तते । पश्चा. विव० । सिद्धा- समयपरमत्थवित्थर-विहाडजणपज्जुवासणसयएहो । स्तभणिताऽऽचारे, " मग्गो भागमणीई" (Eo+)। भागम
मागममलारहियो, जह होति तमत्थमनेसु ॥ २ ।। नीतिः-सिद्धान्तभणिताचारः । ध०र० ३ अधि० १ लक्ष०।। ध०। (तस्य मार्गत्वम् ' मग्ग' शब्दे ६ ष भागे प्रतिपाद
सम्म०१ काण्ड । यिष्यते)
अत्र च-'मागममलारहदय इत्यनुवादेन समयपरमार्थविस्तर
हाटजनपर्युपासनसकों यथा भवति तमर्थमुन्नेष्ये' इति-विमागमतंत-आगमतन्त्र-त्रि० । भागमपरतन्त्रे, भागमानु
धिपरा पदघटना कर्तव्या । पदार्थस्तु मलमिवारा-प्राजनसारिणि. घो।
कविभागो यस्यासौ मलारो-गौर्गली भागमे तद्वत्कुण्ठंह. आगमतन्त्रः सततं, तद्वद्भक्त्यादिलिङ्गसंसिद्धः। दयं यस्य तदर्थप्रतिपत्यसामर्थ्यादसी तथा मन्दधीः , सचेष्टायां तत्स्मृतिमान् , शस्तः खम्बाशयविशिष्टः।।१३।। | म्यग् ईयन्ते-परिच्छिद्यन्तेऽनेनार्था इति समयः-भागमस्त.
स्य परमः-अकल्पितश्वासावर्थः समयपरमार्थस्तस्य विमागमतन्त्रः-आगमपरतन्त्रः भागमानुसारी । पो०७विवा
स्तरो-रचनाविशेषः शब्दार्थयोश्च भेदेऽपि पारमार्थिकस(अत्र विशेषव्याख्या 'चेय' शब्दे तृतीयभागे १२६६
बन्धप्रतिपादनायाऽभेदविवक्षया 'प्रथने यावशब्दे' (पाणि पृष्ठ दर्शयिष्यते)
।३।३।३३।) इति घञ् न कृतः तस्य विहाट इति-दीप्यआगमतत्त-आगमतच-न० । श्रागमपरमार्थे, षो।
मानान् श्रोतृबुद्धी प्रकाशमानानान् दीपयति-प्रकाशयति आगमतचं तु बुधः, परीक्षते सर्वयत्नेन ॥ २ ।। विहाटश्चासौ जनश्चचतुर्दशपूर्वविदादिलोकः । तस्य पर्यु आगमतत्त्वं तु-भागमपरमार्थमिदं पर्यवरूपं बुधा-विशिष्ट
पासन-कारणे कार्योपचारात्' सेवाजनिततव्याख्यानम् । विवेकसंपन्नः परीक्षत-समीचीनमवलोकयति सर्वयत्नेन-स
तत्र सह कर्णाभ्यां वर्तत इति सकर्णः तद्वयाख्यातार्थावदरेण धर्माऽधर्मव्यवस्थाया आगमनिबन्धनत्वात् यत
धारणसमर्थः । यथा इति-येन प्रकारेण भवति तं तथाभू
तमर्थम् उन्नेष्ये-लेशतः प्रतिपादयिष्ये । यथाभूतेनार्थेन प्रतिउक्नम् "धर्माधर्मव्यवस्थायां, शास्त्रमेव नियामकम् । तदुलासेवनाद्धर्म-स्त्वधर्मस्तद्विपर्यात् ॥१॥" पा०१ वियः।
पादितेनातिकुण्ठधीरपि श्रोतृजनो विशिष्टागमव्याख्यातृप्र(अत्रार्थे ' धम्म' शब्दे चतुर्थभागे २६६४ पृष्ठ विशेषणे
तिपादितार्थावधारणपटुः संपद्यते । तमर्थमनेन प्रकरणेन दर्शयिष्यते)
प्रतिपायष्यामीति यावत् । सम्म०१ काण्ड । भागमदिदि-आगमदृष्टि-स्त्री० । आगमः-आप्तवचनं स एव आगममाण-आगमयत-त्रि०। आपादयति , "लाघवियं दृष्टिहिताऽहितपदार्थप्रकाशकत्वादागमदृष्टिः । प्राप्तवचना
भागममाणे" । सूत्र-२१३+ )| लाघविकमात्मानमागमयन्त्मिकायां दृशौ, दर्श० ३ तत्व ।
पापादयन् । प्राचा०१श्रु०८०४ उ० । आगमयति,
(अवबुध्यमाने) "लाघवं श्रागममाणा" (१८५४)। श्रागमयन्भागमदिद्विदिट्ठसुनायमग्ग-आगम दृष्टिदृष्टसुज्ञातमार्ग-पुं० ।
अवगमयन् अवबुध्यमानः । प्राचा०१ श्रु०६०३ उ०। आगमः-श्रातवचनं स एव दृष्ििहताऽहितप्रकाशकत्वात्
आगमलोयणीइ-आगमलोकनीति-स्त्री० । जिनप्रवचनन्याभागमदृष्टिस्तया दृष्टम्-अवलोकितमागमदृष्टिदृष्टं तेन शाभनप्रकारेण ज्ञातो मार्गों ज्ञानादिको यैस्ते श्रागमदृष्टिदृष्टसु
यलौकिकन्याययाः, षा। मातमार्गाः । आगमदृष्टया सम्यगवलोकितदर्शनादिके,
जिण बिंबपइद्वाए, विहिमागमलोयणीतीए ॥१॥ दर्श० ३ तत्त्व।
जिनबिम्बप्रतिष्ठायाः प्रतीताया विधि-विधानमागमलोभागमपरतंत-श्रागमपरतन्त्र-त्रिशसिद्धान्तपरतन्त्रे, पं०व०। कनीत्या-जिनप्रवचनन्यायेन; लौकिकन्यायेन चेत्यर्थः । लो
कग्रहणेन चेदं दर्शयति-लोकनीतिरपि कचिजिनमतविरुएत्थ वि मूलं णेअं, एगतेणेव भव्यसत्तेहिं ।
द्धाश्रयणीया अत एव प्रासादादिलक्षणं तदुक्कमप्याश्रीयत सिद्धाइभावो खलु, आगमपरतंतया णवरं ॥१७०६।। इति गाथार्थः । पञ्चा०८ विव०। अत्रापि अाराधनायत्ने मूल-कारण शेयमेकान्तेनैव भव्य- आगमवयण-आगमवचन-न० । पार्षवचने , षो। सवै-भव्यप्राणिभिः, किमित्यत्राह-श्रद्धादिभावतः खलु
सर्वज्ञवचनमागम-वचनं यत् परिणते ततस्तस्मिन् । श्रद्धादिभावादेव कारणादागमपरतन्त्रता-सिद्धान्तपास्तमयं नवरं, नान्यन्मूलमिति गाथार्थः । पं०व०५ द्वार ।
नासुलभमिदं सर्व , ह्युभयमलपरिक्षयात् पुंसाम् ॥११॥ प्रागमपह-आगमपथ-पुं० । नाभमार्गे, स्था०२ ठा०४ उ०। सर्ववचनम्-श्रागमवचनं यद्-यस्मात् परिणते ततस्तप्रागमवलिय-आगमबलिक-पुं० । अागमशानविशेषयति
स्मिन्-श्रागमवचने नासुलभमिदं-न दुर्लभमिद किंतु सुलभ
मव भवति सर्व हि-पूर्वोक्तमुभयमल परिक्षयात् क्रियामलकवल्यादिके, भ०ा "श्रागमालया समणा णिगंथा" (सूत्र
भावमलपरिक्षयात् पुंसां पुरुषाणाम् । षो०५ विव० । ३४०+) आगमबालका उक्तवानांवशषबलवन्तः श्रमणा-भागमवयसपरिणर-अागमवचनपरिणति-स्त्री० । आगमनिर्ग्रन्थाः केवलिप्रभृतयः । भ०८ श०८ उ०।
वचनस्य विषयविभागेन चेतसि व्यवस्थिती, पो० मागममलारहियय-आगममलारहृदय-पुं० । आगमार्थ- किमित्यागमवचनपरिणामः प्रशस्यत इत्याहप्रतिपत्त्यसमर्थहदये, (भागमार्थकुण्ठित बुद्धौ) सम्म। प्रागमवचनपरिणति-भवरोगसदौषधं यदनपायम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org