________________
आगम
66
यदी सम्यक्त्वबलात्प्रतीमो, भवादृशानां परमाप्तभावम् । कुवासनापाविनाशनाय, नमोऽस्तु तस्मै जिनशासना
"
,
जिनागम मानिनां च देवगुरुदपि बहुमताभयन्ति । किंच - केवलज्ञानादपि जिनागम एव प्रामाण्येनातिरिष्यतं यदायको सुचनाणी जमि सहद्द असुद्ध नं केवली व मुंज अपना भव हरा ॥ १ ॥ ” एकमपि च जिनागमवचनं भविनां भवनाशहेतुः, यदाहु:-" एकमपि च जिनवचनाद्यस्मानिर्वाहकं पदं भवति । श्रूयन्ते चानन्ताः, सामायिकमात्रसिद्धाः ॥ १ ॥ ' यद्यपि चमिवाभ्य आतुरेभ्य इव पाउन रोचते जिनवचनं तथापि नान्यत्स्वर्गापवर्गमार्गप्रकाशनसमर्थमिति सम्यग्दृष्टिभिस्तदादरेण श्रद्वातव्यं यतः कल्याणभागिन एव जिनवचनं भावतो भावयन्ति इतरेषां तु कलकारितेासुतमपि विषय यदि वेद जनच नामविध्यत्तदा धम्मीयव्यवस्था भवान्धकारे भुचनमपतिष्यत् क्या हरीतकी भद्विरेककामः " इति वचनाद्धरीतीभप्रभवविकलन प्रत्ययेन स कलस्याप्यायुर्वेदस्य प्रामाण्यमवलीयते, तथाऽणुडूनिमितवलिका चन्द्रा कंग्रह चारचानुवादरसरसायनादिभिर ध्यागमोपदिष्टैर्टार्थवाक्यानां प्रामाण्यनिश्चयेनाऽदृष्टार्थाना मपि वाक्यानां प्रामाण्यं मन्दधीभिर्निश्चेतव्यम् । ६० २ अधि (जिनागन लेखनम् पोरच शब्दे प मभागे दर्शयिष्यते ) ( जिनागम लिखित पुस्तकानां दानफलमूलाशने चतुर्धांग वायध्वन "आगमं आयते अत्तों विकखि तिरथनाही सयुद्ध अ० २४ अष्ट० । “आगम
35
,
सत्रे ते बहुमन्निया ॥ १ ॥ ' चक्खू साहू श्र० २४ अ० । आगम्यते परित्यागमः केवलमनःपयांयावधिपूर्वच तुईश कदशक नवकरूपं व्यवहारभेदे स्था० ५ हा०२७० | व्यवहारता चास्य व्यवहारहेतुत्वाद् । पञ्चा०] १६ विव० | तन्निबन्धनत्वात् ज्ञानविशेषोऽपि व्यवहारः । स्था० ५ ठा० २ उ० । ( विस्तरत श्रागमव्यवहारस्य वक्तव्यता श्रागमयवहार शब्देऽखिमेव भांग आगमिष्यति ) प्राप्ती, दश० १ ० । ( लाने, ) स्था० २ ठा० ४ उ० ।
3
,.
(२५) श्रागमस्याऽर्थान्तराणि
आतो
आगगोतिय. लामो नि वहाँति एगड्डा ॥६॥ आय इति, आगम इति च. लाभ इति च भवन्त्येकार्थिकाः । उत्तपाई० १ ० । श्रागमं " लाभम् । लाभ. वृ० ३. उ० पुरुषास निकालने कलांमध प्रकृतिप्रत्यय उत्पयनेकने क्षण । श्रागच्छति
सभा-पका देउलमाइयं वा ॥ १६३ ॥ आगन्तुकः पथिका 'गरज' यत्रयच्च तेषां पथिकादीना ने पाकश्रागमनगृहं विद्वांसः श्रुतधरा वदन्ति तच्च सभा वा प्रपा वा, देवकुजादिकं वा मन्तव्यम् । बृ० २ उ० । स्था० । ( अत्र निवास दोषासह शब्द मांग दर्शयिष्यते। ) | आगमगप-अ/गमनपथ- पुं० श्रागमनमार्गे निशा गमणपइंसिजणं पण पक्खियादिसु आगच्छति तंमि पहे । नि० ० ४ ० (निधीनामागमनपचे ने दीपा 'उहि देवि भागे दर्शविष्यंत ) आगमण | गणपपियति- आगमनागमनप्रविभक्ति-नाट्यविधिविशेषे, रा० । “ श्रागमागमपविभत्तिणामं दि. यं विहिं उवहंसेति " ( सूत्र - x ) रा० । चन्द्रागमन - प्रथिनांमागमननिाम सप्तमं नाटयविधिमुपद शयन्ति । रा० ।
66
७
रि संज्ञायां घः । व्याकरणांने प्रकृतिप्रत्ययानुपघात के अद् याद शब्दे श्रागमादेशयामंध्य बलीयानागमो विथिव्याकरणान्तरपरिभाषा “यदागमास्तद्गुणीभूतालदहन""आगमशास्त्रमनित्यम्" परिभा “श्रागमाः श्रायुदात्ताः श्रागमा अविद्यमानयद्भवन्तीति" आगमणी आगमनीति-श्री० । श्रगमन्याये, पञ्चा० । एसा पत्रयणीई " ( सूत्र - १४+ ) एषा - अनन्तरोक्ता भव
छ । का वा । बाय० ।
Jain Education International
"
,
,
(६०) अभिधानराजेन्द्रः ।
,
( श्रागमनिष्पन्नं नामाधिकृत्याह ) -
से किं तं आगमे आगमेगं पद्मानि पर्यासि कुडानिसेनं आगमेणं । (सूत्र - १२५४ )
आगरुडनीत्यागमः न्यागमादिन निष्पन्नं नाम यथा 'पद्मानी' त्यादि, “धुदखराद् छुटि नुः” (का०रू०२४) इत्यनंनात्र त्यागमस्य विधानाद् उपलक्षणमात्रं वेद, संस्कार उपस्कार इत्यादरणि सुडाद्यागमनिष्यन्नत्वादिति । श्रनु । ('सत्य' शब्द सप्तमभांग विस्तारो एल्पः )
गमकुसल आगमकुशल- ० आगमनिपुणे, खातु० ।
66
श्रागमकुसला सदाररया || ४६४ ॥ श्रागमः श्रुतिस्मृत्यादिरूपस्तस्मिन् कुशलावागम कुशलाविति । उत्त० २५ श्र० । श्रागमण - आगमन - न० । श्र + गम् भावे ल्युट् । किञ्चिदेशावधिकविभाजन क्रियायामागतौ । वाच० । गमनं स्वस्थान्मदन्यत्र यानम् । श्रागमनञ्च तदूव्यत्ययः । ध० ३ अधि० । अन्यतः स्थानात् प्रज्ञापकसम्मुखं यदागम्यते तदागमनम् । वृ० १ उ० रे प्रक० । व्य०। उत्पत्तौ । वाच० । प्राप्तौ वाच० । श्रागमखगहियकिखिच्छय-आगमन गृहीतविनिश्वयत्रि० आमने गृहीतः कृता विपिनियां येन स तथा । श्रागमनाय कृतनिश्चये, भ० ६ ० ३३ उ० । आगमणगिह-आगमनगृह- न० पथिकादीनामागमनेनापत तदर्थं वा गृहमागमनगृहम् । वृ० २ उ० । सभाप्रपादौ सूत्र०/ श्रागमण हिंसि वा ( सूत्र - १६१* ) स्था० ३ ठा० ४ उ० आगमनगृहमागन्तुकागारं पत्र काटिकादय आगत्य वसन्तीति । पञ्चा० १८ विव० ।
-
"
66
आगमणीइ
-
(आगमन व्याचऐ )आगंतुऽगारत्थजयो जहिं तु,
संठाइ जं वाऽऽगमणंमि तेर्सि | तं आगमोकं तु विदू वयंति,
For Private & Personal Use Only
www.jainelibrary.org