________________
(८९) अभिधानराजेन्द्रः।
नागम मोक्षमार्गे चाऽऽगमस्यैव प्रामाण्यम्
(२३) जिनाऽऽगामस्यैव सत्यत्वम्अम्हा न मोक्खमग्गे, मोत्तूणं आगमं इह पाणं ।
एकाऽप्यनायाऽखिलतत्त्वरूपा, विज़्जइ छउमत्थाणं, तम्हा तत्थेव जइसव्वं ।। ३७॥
जिनेशगीविस्तरमाप तकः । यस्मान-नैव मोक्षमार्गे-मोखे साध्य; मोक्षागमशास्त्रं परि
तत्राऽप्यसत्यं त्यज सत्यमङ्गी. स्यज्येत्यर्थः 'हे' ति-धर्मविचारे प्रमाणम्-पालम्बनमि
कुरु स्वयं स्वीयहिताऽभिलाषिन् ! ॥१॥ त्यर्थः, विद्यते छदमस्थानाम् , अतिशयवतां हि कथं चे- 'पति' एकापि जिनेशगी:-अद्विाणी अर्हन्मुखानिर्गसेवातिशयवशात्प्रवर्त्तमानानामपि निर्जरालाभ एवावसी । च्छमाना अद्वितीया यथाभाषितं तथाश्रूयमाणा तथा यते, तद्वदितैः पुनः सर्वथा शास्त्रमेव प्रमाणीकर्तव्यम् । अनाद्या-श्रादिहिता एकेन तीर्थकृता यदुपदिएं तदनेकेषां तस्मात्तत्रैव यतितव्यम्-उद्यमः कार्य इति गाथार्थः । दर्शक पूर्वपूर्वतरतीर्थकृतामपि तथैव निरूप्यमाणत्वात् श्रादर५ तत्त्व।
हिता । पुनः कीरशी-अखिलतत्त्वरूपा-समस्ततत्त्वमपि वि“धर्माधर्मव्यवस्थायां , शास्त्रमेव नियामकम् ।
वः-विचारैर्विस्तरं-बहुभेदतां प्राप्य बहुप्रकारै दुधा वितदुलासेवनाद्धर्म-स्त्वधर्मस्तद्विपर्यचात् ॥१॥" षोष्टी. स्तुता, यतो दिग्बाससां मतमपि जिनमतं धृत्वा एतादृशन-- १ विव
यानाम् अनेकाकारतां प्रवर्तयति, अतस्तन्मतेऽपि यद्विमू(भागमावलम्बनस्यैवैहिकामुष्मिकालसिद्धिहेतुत्वम् ) ध. श्यमानं सत्यं जायते तदेवाजीकुरु, यथाऽसत्यं तत्सर्वमपि मार्थिना-धर्ममार्गे प्रवर्त्तमायब भागमावलम्बननैव प्रव
त्यज, स्वयम्-श्रात्मना हेस्वीयहिताभिलाषिन् !-निजहितका. र्तितव्यं तस्यैवैकस्यैहिकामुष्मिकफलसिद्धिहेतुतयोपादेय-- जिन् ! शब्दान्तरत्वेन तन्मवमपि च द्वषविषयीकर्तव्यं सर्वत्वात् अन्यस्य पुरुषमात्रस्यावलम्बने तंदुच्छेदः स्यादि- मपि अर्यकत्वविवक्षया असमंजसमेवेति । द्रव्या०१ अध्या। त्येतदर्शयन्निदमाह
सेवं भंते सेवं भंते! "तमेव सच्चं हिस्सकं. जिणेहिं किं वा देइ वरात्रो, मणुरो सुट्ठ विधणी विभत्तो वि।
पवेइयं" । हता जंबू!-" तमेव सच्चं निस्संकं, जिशाणाअाइक्कम पुण, तयं पिअणंतदुहहेऊ ॥२॥
णहिं पवेइयं"। कहं आगासमंडलाओ निवडिपा इव किं वा न किंचिद्ददाति-प्रयच्छति वराकः-अत्यन्तशक्तिरहिता मनुजा-नरः सुष्टुषि-अतिशयेन धन्यपि-धान्यादि
भासह । अम्मापिऊणं संजोए संताणे अवति । किं असंपदुपेतः भक्तोऽपि-भक्तपानवस्त्रपात्रादिदानसमर्थ एव
बहा वि भवति पवेइयं इंता जंबू ! “ तमेव सच्चं निस्यात् । पुनः सुगतः, श्राज्ञातिक्रमणं-भगवदाशाल्लानं पुनः स्संकं जं जिणेहिं पवेइयं"। अंग० । परापेक्षयापि तनुकमपि-स्वल्पमपि श्रास्तां तावद् बहि
से रसू भंते !-" तमेव सच्चं नीसंकं, जं जिणेहिं पवेत्यपिशब्दार्थः, अनन्तदुखहेतुः, अनन्तसंसारनिबन्धनमित्यर्थः, अपक्षया सर्वविदाबालानं क्रियते स हि आहारा
इयं । " हंता गोयमा !-तमेव सचं नीसंकं, एवं जाव दिदानमात्र एव समर्थः, व पुनः कुगतिरक्षाक्षमः, अतः
पुरिसक्कारपरक्कमेइ वा । (सूत्र-३७४/भ०१श०३ उ०। किं तदपेक्षया भगवदाशाल नेनानन्तसंसारनिवर्तननेति
(जिनागमस्य सिद्धत्वम् )गाथार्थः । दर्श०४ तस्व।
" जिणवयण सिद्ध" ४६ इत्यादिगाथया' धम्म ' शब्दे (युक्त्युपपन्नस्यैव सदागमत्वम् ) नाऽऽगममात्रमे
चतुर्थभाग २६८४ पृष्ठ प्रतिपादयिष्यते । वाऽर्थप्रतिपत्तिहेतुर्भवतीति दर्शयवाह
( परपंवादानां मत्सरित्वम् जिनागमस्यामत्सरित्वम् )
अधुना परदर्शनानां परस्परविरुद्धार्थसमर्थकतया मत्सरिजुत्तीए अविरुद्धो, सदागमो सावि तयविरुद्ध त्ति ।।
त्वं प्रकाशयन् सर्वक्षोपचसिद्धान्तस्याभ्याम्यानुमतसर्वनयइय अण्णोपाऽणुगयं, उभयं पडिवत्तिहेउ ति ।।४।। मयतया मात्सर्याभावमाविर्भावयतिव्याख्या-युक्त्या-उपपत्त्याऽविरुद्धः-अबाधितः सदागमः- अन्योऽन्यपक्षप्रतिपक्षभावात् , सत्सिद्धान्तो भवति । साऽपि-युनिरपि, तदविरुद्धा-सि
यथा परे मत्सरिणः प्रवादाः । शान्ताऽविरुजा स्यात्तदन्या त्वयुक्तिरेव, इतिः वाक्यार्थस
नयाऽनशेषानविशेषमिच्छन् , माप्ती, इति-एवम् अन्योऽन्यानुगतं-परस्परानुयायि, उभयम्-युक्रिसदागमरूपं द्वयं प्रतिपत्तिहेतुः-अर्थप्रतीतिकार
न पक्षपाती समयस्तथा ते ॥ ३० ॥ गणम , इतिशब्दः समाप्ती, इति गाथार्थः । पञ्चा०१८ विव०।
स्या० ३० श्लोक० । (लोकार्थः ‘णय' शब्दे चतुर्थभागे
१८६६ पृष्ठ दर्शयिष्यते) वचनाऽऽराधनया खलु, धर्मस्तबाधया त्वधर्म इति।
(२४) (जिनागमप्रशंसा) जिनागमो हि कुशास्त्रजनिइदमत्र धर्मगुह्य, सर्वस्वं चैदिवाऽस्य ॥ १२॥ तसंस्कारविषसमुच्छेदनमन्त्रायमाणो धमाऽधर्मकृत्याऽ'वचने' त्यादि वचनाराधनया-श्राममाराधनयैव सलुशब्द कृत्यभन्याऽभक्ष्यपेयाऽपयगम्यागम्यसारामारादिविये - एवागर्थः । धर्म:-श्रुतचारित्ररूपः संपद्यते । षो०२ विव०॥ चनाहेतुः संन्तमसे दीप इव, समुद्र द्वीपभिव, मेरौ क( 'धम्मदेसणा' शब्द चतुर्थभागेऽत्र २७२२ पृष्ठ विशेष- ल्पतकरिव, संसारे दुगपः, जिनादयोऽप्येतत्प्रामाण्यादेव व्याख्यानम् )
निश्चीयन्ते यदूचुः स्तुनिषु श्रीहेमसूरयः
(गर्थः । धम्मामाराधनया-मास्य ॥ १२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org