________________
मागम
अभिधानराजेन्द्रः। यफलषु चानुष्ठानेषु शास्त्रस्यैव प्रतीतिहेतुत्वात् ततस्तत्रा- (२२) धर्ममार्गे चाऽऽगमस्यैव प्रामाण्यम् , कुशीलानामाप्यागमाधीने व्यवहारे किं पुनरितररूप इत्यपि शब्दार्थः । गमाऽप्रमाण्यम् )'हाठिकः' स्वविकल्पप्रवृत्त्यागमनिरपेक्षत्येन बलात्कारचारी। यस्तु-यः पुनयोगी हन्तति सन्निहितसभ्यामन्त्रणमज्ञानाम्
जम्हा न धम्ममग्गे, मोत्तूणं आगम इह पमाणं । अबुद्धिमतांस शेखरः-शिरोमणिवततेऽनुपायप्रवृत्तत्वात्तस्य।
विजइ छउमत्थणं, तम्हा एत्थेव जइअव्वं ॥ १७०७॥ किंच
यस्मान्न धर्ममार्गे-परलोकगामिनि मुक्त्वा प्रागमम तत्कारी स्यात्स नियमात् , तद्वेषी चेति यो जडः।
परमार्थत इह प्रमाणं-प्रत्याख्यानादि विद्यते छद्मस्थानां प्रा
णिनां, तस्मादत्रैवागमे कुग्रहान्विहाय यतितव्यम् । जिशाआगमाऽर्थे तमुल्लङ्घन्य, तत एव प्रवर्तते ।। २४०।।
साऽश्रवणश्रवणानुष्ठाने यत्नः कार्यों नागीतार्थजनाचरणपतत्कारी-तत्करणशीलः स्याद्-भवेत्ल नियमादयश्यंभावेन
रेण भवितव्यमिति गाथार्थः । तद्वषी च-स्वयमेव क्रियमाणवस्तुद्वेषवांश्चेत्येतत्तद्रूपः संप
प्रत्यपायप्रदर्शनद्वारेणैतदेवाहचत यः-काश्चजडो-मन्दः, आगमार्थ-आगमविहिते चैत्यवन्दनादौ विधातुमिष्टे । तम्-श्रागममुल्लङ्घय-अतिक्रम्य तत
सुअवज्झायरणरया, पमाणयंता तहाविहं लोअं । एव'-पागमादव प्रवर्तते-आगमनिरूपितविधिनिरपक्षितया
भुअणगुरुणो वरागा, पमाणयं नावगच्छति ॥१७०८॥ आगमार्थमनुतिष्ठनपि न तद्भक्तः । किंतु-तद्विष एव श्रुतबाह्याचरणरताः-आगमबाह्यानुष्ठानसक्नाः प्रमाणद्वेषमन्तरेण तदुल्लवनाभावादिति भावः । यो०बि०। यन्तः-सन्तः केनचिच्चोदनायां क्रियमाणायां तथाविधं लो. (अतीन्द्रियार्थप्रत्यायकस्त्वागम एव)
कं-श्रुतबाह्यमेवाऽगीतादिकं, किमित्याह-भुवनगुरोः-भगव" आगमश्चोपपत्तिश्च, संपूर्ण दृष्टिलक्षणम् ।
ततीर्थकरस्य वराकास्ते ऽप्रमाणतामापत्तिसिद्धां नावगअतीन्द्रियाणामर्थानां, सद्भावप्रतिपत्तये ॥१॥
च्छन्ति, तथाहि-यदि ते सूत्रबाह्यस्य कर्तारः प्रमाणं भगवांआगमो ह्याप्तवचन-माप्तं दाषक्षयाद्विदुः ।
स्तर्हि तद्विरुद्धसूत्रार्थवक्ता अप्रमाणमिति महामिथ्यात्वं वीतरागोऽनृतं वाक्यं, न चूयाद्धत्वसंभवात्" ॥२॥ बलादापद्यत इति गाथार्थः । दश०४ अ० । अनु०। ।
अत एव प्रक्रमाद्धर्मानधिकारिणमाहतथा च
सुत्तेण चोइओ जो, अमं उद्दिसितएण पडिवजे । शास्त्रस्यैवावकाशौ च, कुतर्काऽऽग्रहतस्ततः ।
सो तत्तवायबज्भो, न होइ धम्ममि अहिगारी॥१७०६॥ शीलवान् योगवानत्र, श्रद्धावाँस्तत्वविद्भवेत् ॥ १३॥ |
सूत्रण चोदितः-इदमित्थमुक्तम् एवं, यः सत्त्वः अन्य-प्राअब-अतीन्द्रियार्थसिद्धौ शास्त्रस्यैवावकाशस्तस्यातीन्द्रि
णिनं मुदिश्यात्मतुल्यमुदाहरणतया तन्न प्रतिपद्यत । सौत्र. यार्थसाधनसमर्थत्वाच्छुष्कतर्कस्थातथात्वात् , तदुक्तम्-"गो.
मुक्तं, स-एवंभूतः-तत्त्ववादबाह्यः, परलोकमङ्गीकृत्य परमार्थचरस्वागमस्यैव, ततस्तदुपलब्धितः । चन्द्रसूर्योपरागादि
वादबाह्यो , न भवति , धर्मे सकलपुरुषार्थहेतावधिकारी संवाद्यागमदर्शनात् ॥२॥" द्वा० २३ द्वा०। (श्लोकार्थः 'कुतक'
सम्यग्विवेकाभावादिति गाथार्थः । शब्द तृतीयभागे ५८५ पृष्ठ करिष्यते)
अत्रैव प्रक्रमे किमित्याहअस्थानं रूपमन्धस्य , यथा सन्निश्चर्य प्रति ।
तीअवहुस्सुयणायं, तक्किरिश्रादरिसणा कह पमाणं । तथैवातीन्द्रियं वस्तु , छमस्थस्यापि तचतः॥ २५ ॥
वोच्छिजंती अइमा, सुद्धा इह दीसई चेव ।। १७१० ॥ हस्तस्पर्शसमं शास्त्रं , तत एव कथंचन ।
तीतबहुश्रुतज्ञातम् , अतीता अप्याचार्या बहुश्रुता एव, अत्र तनिश्चयोऽपि स्या-तथाचन्द्रोपरागवत् ॥२६॥ । तैः कस्मादिदं वन्दनं कायोत्सर्गादि नानुष्ठितमित्यवंभूतंद्वा० १६ द्वा० । (अनयोरर्थः - इस्सर' शब्दऽस्मिन्नेवभागे किमित्याह-तक्रियादर्शनाद तीतबहुश्रुतसंवन्धिक्रियादविस्तरतः दर्शयिष्यते)
शनात्कारणात्कथं प्रमाणं; नैव प्रमाणं , न ज्ञायते ते कथं (अागमस्य परलोकादिसाधकत्वम् )
वन्दनादिक्रियां कृतवन्त इति । नचंदानींतनसाधुमात्रगतआगमप्रमाणबलाद्धि सकलपि परलोकादिपरस्वरूपं य
क्रियानुसारतः तत्तथातावगम इत्याह-व्यवच्छिद्यमाना थावदनुगम्यन्त नान्यतस्तेन यदुच्यते प्रशाकरगुप्तेन-दी-
चयं क्रिया शुद्धा आगमानुसारिणी इह लोके सांप्रतमपि घकालसुखा दृष्टा-विच्छा तत्र कथं भवेत्" इति तदपास्त
दृश्यत एव , कालदोषादिति गाथार्थः । मवसयम् आगतौ दीर्घकालसुखस्य दर्शनात् । न चागमस्य
उपसंहरन्नाहन प्रामाण्यं तदप्रामाण्ये सकलपरलोकानुष्ठानप्रवृत्त्यनुपपत्तः आगमपरतंतेहिं , तम्हा णिचं पि सिद्धिकंखीहि । उपायान्तराऽभावात् । नं०३ गाथाटी।
सव्वमणुट्ठाणं खलु, कायव्वं अप्पमत्तेहिं ।। १७११ ।। शास्त्रमासन्नमव्यस्य, मानमामुष्मिके विधी।
यस्मादेवम्-आगमपरतन्त्रैः-सिद्धान्तायतैः तस्मान्नित्यमसेव्यं यद्विचिकित्सायां, समाधिप्रतिकूलता ।। ३०॥ पि-सर्वकालमणि सिद्धिकालिभि-भव्यसत्वैः सर्वमनुष्टानं द्वा० १४ द्वा० । ( अस्य श्लोकस्यार्थः 'जोग' शब्दे चतु- खलु बन्दनादि कर्तव्यमप्रमत्तैः-प्रमादरहितैरिति गाथार्थः । र्थभागे १६३२ पृष्ठे दर्शयिष्यते)
पं०व०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org