________________
मागम अभिधानराजेन्द्रः।
प्रागम चकः स्यात् । यथा च विकल्पस्य शब्दः कारणम् , एवं परंप- सो स समयपमवओ, सिद्धंतविराहो अन्नो ॥ ४५ ॥ रया स्वलक्षणमपि, अतस्तदपि वाचकं भवेदिति -तिनियत
यो हेतुवादाऽऽगमविषयमर्थ हेतुवादाऽऽगमेन, तद्विपरीवाच्यवाचकभायव्यवस्थानं प्रलयपद्धतिमनुधावेत् , ततः श.
तागमविषयं चार्थमागममात्रेण प्रदर्शयति वक्ता स स्वसिद्धाब्दः सामान्यविशेषाऽऽमकार्थाववाधनिबन्धनमवेति स्थितम् ।
न्तस्य-द्वादशाङ्गभ्य प्रतिपादनकुशलः, अन्यथाप्रतिपादस्वाभाचिकसामर्थ्यसमयाभ्यामर्थवोधनिबन्धनं शब्दः - यश्व-तदर्थस्य प्रतिपादयितुमशक्यत्वात् तत्प्रतिपादके वचस्युक्तम् । अथ किमस्य शब्दस्य स्वाभाविक रूपं, किंच सि अनास्थाऽऽदिदोषमुत्पादयन्-सिद्धान्तविराधको भवति परापक्षमिति विवेचयन्ति
सर्वशप्रणीतागमस्य निःसारताप्रदर्शनात् । तत्प्रत्यनीको भवअर्थप्रकाशकत्वमस्य स्वाभाविक प्रदीपवद्यथाऽर्थत्वाऽ- | तीति यावत् । यथाऽर्थत्वे पुनः पुरुषगुणदोषावनुसरतः इति ॥ १२ ॥
तथाहि-पृथिव्यादेर्मनुष्यपर्यन्तस्य षड्विधजीवनिकायस्य
जीवत्वमागमेनाऽनुमानादिना च प्रमाणन सिद्धं तथैव प्रतिअर्थप्रकाशकत्वम्-अर्थावबोधसामर्थ्यम् । अस्य-शब्दस्य
पादयन् स्वसमयप्रज्ञापकः, अन्यथा तद्विराधकः । यतः स्वाभाविकम्-पराउनपेक्षम् । प्रदीपवत्-यथा हि प्रदीपः प्र
प्रव्यक्तचेतने त्रसनिकाये चैतन्यलक्षणं जीवत्वं स्वसंवेदनाकाशमानः शुभम् अशुभं वा यथासन्निहितं भावमवभासय.
ध्यक्षतः स्वात्मनि प्रतीयते, परत्र तु अपरेण-अनुमानतः । ति, तथा शब्दोऽपि वक्त्रा प्रयुज्यमानः यूनिवर्तिनीमवती. णः सत्ये अनृते चा, समन्विते असमन्विते घा, सफले
वनस्पतिपर्यन्तेषु पृथिव्यादिषु स्थावरेषु त्वनुमानतश्चैतन्यनिष्फले चा, सिद्धे साध्ये वा; वस्तुनि प्रतिपत्तिमुत्पा
प्रतिपत्तिः। तथाहि-वनस्पतयश्चेतनाः, वृक्षायुर्वेदाभिहितप्रदयतीति तावदेवास्य स्वाभाविक रूपम् । अयं पुनः
तिनियतकालायुष्कविशिष्टौषधप्रयोगसंपादितवृद्धिहानिक्षत. प्रदीपाच्छन्दस्य विशेषः-यदसौ संकेतव्युत्पत्तिमपेक्षमा
भग्नसरोहणप्रतिनियतवृद्धिषड्भावविकारात्पादनाशावस्थायः पदार्थप्रतीतिमुपजनयति, प्रदीपस्तु तन्निरपेक्षः ।
नियतविशिष्टशरीरस्निग्धत्वरूक्षत्वविशिष्टदौहृदबालकुमारयथार्थत्वाऽयथार्थत्वे-सत्यार्थत्याऽसत्यार्थत्वे पुनः प्रतिपाद
वृद्धावस्थाप्रतिनियतविशिष्टरसवीर्यविपाकप्रतिनियतप्रदेशा
हारग्रहणादिमत्त्वान्यथानुपपत्तेः,विशिष्टस्त्रीशरीरवदित्याद्यनु कनराधिकरणशुद्धत्वाशुद्धत्वे अनुसरतः; पुरुषगुणदोषापेक्ष
मानं भाष्यकृत्प्रभृतिभिर्विस्तरतः प्रतिपादितं तचैतन्यप्रइत्यर्थः । तथाहि-सम्यग्दर्शिनि शुचौ पुरुष वनरि यथार्था
साधकमित्यनुमानतस्तेषां चैतन्यमात्र सिध्यति । साधाशाब्दी प्रतीतिः अन्यथा तु मिथ्याथैति। स्वाभाविक तु
रणप्रत्येकशरीरत्वादिकस्तु भेदः (जीवविचारगाथा)याथायें मिथ्यार्थत्वे चाऽस्याः स्वीक्रियमाण विप्रतारकेत
" गूढशिरसंधिपब्वं, समभंगमहीरगं च छिन्नरुहं । रपुरुषप्रयुक्तवाक्येषु व्यभिचाराऽव्यभिचारनियमो न भवेत् ।
साहारण सरीरं, तब्विवरीयं च पत्तेयं ॥१२॥" पुरुषस्य च करुणादयो गुणा, द्वेषादयो दोषाः प्रतीता एव ।
इत्याद्यागमप्रतिपाद्य एव । जीवलक्षणव्यतिरिक्तलक्षणातत्र च यदि पुरुषगुणानां प्रामाण्यहतुत्वं नाभिमन्यते जैमिनीयैस्तर्हि दोषाणामप्यमामानिमित्तता मा भूत् । दोषप्र
स्त्वजीवा धर्माऽधर्माऽऽकाशपुद्गलभेदेन पञ्चविधाः। तत्र पुशमनचरितार्था एव पुरुषगुणाः, प्रामाण्यहतवस्तु न भव
द्लास्तिकायव्यतिरिक्तानां स्वतो मूर्तिमद्रव्यसंबन्धमन्तन्तीत्यत्र च कोशपानमेव शरणं श्रोत्रियाणामिति । रत्ना०
रेणात्मद्रव्यवदमूर्त्तत्वादनुमानप्रत्ययावसयता । तथाहि४ परि० ।
"गतिस्थित्यवगाहलक्षणं पुद्गलास्तिकायादिकार्य" विशिष्ट
कारणप्रभव, विशिष्ट कार्यत्वात् , शाल्यङ्करादिकार्यवत् , य(१६) (शब्दाऽर्थयोर्वाच्यवाचक भाव एव सम्बन्धः इति णि. श्वासौ कारणविशषः स धर्माऽधर्माऽऽकाशलक्षणो यथासहेस'शब्द चतर्थभागे १५३० विशेषावश्यकगाथाव्याख्यावसर ख्यमवसेयः । कालस्तु विशिष्टपरापरप्रत्ययादिलिङ्गानुमेयः । वक्ष्यते)संबन्धस्त्वभिधेयेन सह वाच्यवाचकभावलक्षणःशा- पुद्गलास्तिकायस्तु प्रत्यक्षानुमानलक्षणप्रमाणद्वयगम्यः यस्त्रस्यावश्यंभावी, इत्यनुक्तोऽपि अर्थात् गम्यते, इति संबन्ध- स्तेषां धर्मादीनां संख्येयप्रदेशात्मकत्यादिको विशेषस्तत्प्रदेरहितत्वाऽऽशङ्कानुत्थानोपहतैवेति । रत्ना०१ परि०१सूत्रटी। शानां च सूक्ष्म-सूक्ष्मतरत्वादिको विभागः स:-"कालो य होइ ( सम्मतितर्क--स्याद्वादमञ्जरी-रत्नाकरायतारिकादिग्रन्थे- सुहुमो” इत्याद्यागमप्रतिपाद्य एव नागमनिरपेक्षयुक्त्यवभ्यो विशेषोऽवगन्तव्यः) । (शब्दस्य पौद्गलिकत्वं नाका- सयः । एवमाश्रवादिष्यपि तत्त्वेषु युक्त्या श्रागमगम्येषु शगुणत्वमिति 'सह शब्दे ७ सप्तमे भागे दर्शयिष्यत) युक्लिगम्यमंशं युक्लित एव, श्रागमगम्यं केवलाऽऽगमत एव (२०) (आगमस्य हेतुवादाऽहंतुवादभेदेन द्वैविध्यम्
प्रतिपादयन् तु स्वसमयप्रज्ञापकः, इतरस्तु तद्विराधक इति 'अहेउवाय' शब्दे प्रथमभाग ६१ पृष्ठ अहतुवादस्वरूपं ,
प्रज्ञापकलक्षणमवगन्तव्यम् । सम्म० ३ काण्ड । तत्रैव हेतुवादलक्षणमपि गतम्)
(२१) आगमस्य सर्वव्यवहारनियामकत्वम्"जीवाऽजीवाश्रवबन्धसंबरनिर्जरामोक्षास्तत्वम" (तत्त्वा- आगमात्सर्व एवाऽयं, व्यवहारः स्थितो यतः । र्थसू०१-४) इत्युभयवाऽऽदागमप्रतिपाद्यान् भावांस्तथैवासं- तत्रापि हाठिको यस्तु, हन्ताऽज्ञानां स शेखरः ॥२३६।। कीर्णरूपान् प्रतिपादयन् सैद्धान्तिकः पुरुषः, इतरस्तु तद्वि
आगमाद्-गुरुवचनप्रत्ययरूपात्सर्व एव-निखिलोऽध्ययम्राधक इत्याह
योगमार्गोपयोगी व्यवहारो-हेयोपादेययोर्हानोपादानरूपः जो हेउवायपक्ख-म्मि हेउप्रो आगमे य आगमित्रो। स्थितः-प्रतिष्ठितो यता-यस्मादतीन्द्रियफलत्वात्तस्यातीन्द्रि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org