SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ भागम अभिधानराजेन्द्रः । मागम वर्णात्मा प्राययोः प्रसिद्धः, स स्वाभाविक सामर्थ्यसमया- | तापितृपुत्रभ्रातृगुरुसुगतादिवचसा विशेषमातिष्ठमानैरप्रकटभ्यां कृत्वा अर्थबाधनिबन्धनमेवेति । नीयमेव । अथ स्वाभाविकसामर्थ्यसमयाभ्यां शब्दस्याथै सामान्य नव-नाऽस्ति विशेषस्वीकारः, तत्पठितानुष्ठानघटनायामेव रूपे, विशेषलक्षणे, तदुभयस्वभावे वा वाचकत्वं व्याक्रियेत । प्रवृत्तर्निर्निबन्धनत्वाऽऽपत्तेः। अथानुमानिक्यवाप्तशब्दादर्थन प्रथमे, सामान्यस्यार्थक्रियाकारित्वाभावेन नभोऽम्भो प्रतीतिः कथम् ?," पादपार्थविवक्षावान्, पुरुषोऽयं प्रतीजसन्निभत्वात् । न द्वैतीयीके, विशेषस्य स्वलक्षणलक्षणस्य ते । वृक्षशब्दप्रयातृत्वार, पूर्वावस्थास्वई यथा ॥१॥ इति विवैकल्पिकविज्ञानागोचरत्वेन संकतास्पदत्वाऽसंभवात् । वक्षामनुमाय, सत्या विवक्षयम् ; प्राप्तविवक्षात्यात् , मद्विवतत्संभवेऽपि विशेषस्य व्यवहारकालाननुयायित्वन संके- क्षावदिति वस्तुना निर्णयादिति चेत् , तवचतुरस्रम् । अमूहतनैरर्थक्यात् । तात्तीयीके तु स्वतन्त्रयोः, तादात्म्यापन्न- शव्यवस्थाया अनन्तरालवैशाषकपक्षप्रतिक्षपेण कृतनिर्वचयोर्वा सामान्यविशेषयोस्तद्गोचरता संगीर्यत । नाद्यः नत्वात् । किंच-शास्वादिमति पदार्थे वृक्षशनसंकते सत्यपक्षा, प्राचिकविकल्पोपदर्शितदोषानुषङ्गात् । न द्वितीयः, तद्विवक्षानुमानमातम्येत, अन्यथा बा। न तावदन्यथा । सामान्यविशेषयोबिरुद्धधम्माध्यासितत्वन तादात्म्याऽयो- केनचित्का वृक्षशब्नं संकेत्य तदुचारणात् , उन्मत्तसुप्तशुगादिति नार्थों वाच्यो बाचाम् , अपि तु परमार्थतः सर्वतो कसारिकादिना गोत्रस्खलनवता चान्यथाऽपि तत्प्रतिपादव्यावृत्तस्वरूपेषु स्खलक्षणष्वेकार्थकारित्वेन, एककारणत्वेन नाच हेतोयभिचारापत्तेः । संकेतपक्षे तु यथेष तपस्वी शचोपजायमानैकप्रत्यवमर्शरूपविकल्पस्याकारो बाह्यत्वेना- ब्दस्तद्वशास्त्वेव वदेत्तदा किनाम चूर्ण स्यात् । न खभिमन्यमानो बुद्धिप्रतिबिम्बव्यपदेशभाक अपोहः; शब्दश्रुतौ ल्येषोऽर्थाद्विमेति । विशेषलाभश्चैवं सति यदेवंविधाननुभूसत्यां तादृशोल्लेखशखरस्यैव वेदनस्योत्पादात् । अपाहत्वं यमानपारंपर्यपरित्याग इति । यदकथि-'परमार्थतः सर्वतोचास्य स्वाकारविपरीताकारोन्मूलकत्येनावसेयम् । अपो- ऽव्यावृत्तस्वरूपेषु स्वलक्षणेध्येकार्थकारित्वेन' इत्यादि । तदबते वाकाराद्विपरीत आकाराऽनेनेत्यपोह इति व्युत्पत्तेः। वद्यम् । यतोऽर्थस्य वाहदोहादरेकत्वम् , अविरूपत्वं, समा. तत्त्वतस्तु न किंचिद्वाच्यं वाचकं वा विद्यत, शब्दार्थ- नत्वं वा विवक्षितम् । न तावदाद्यः पता-पण्डमुण्डादी तया कथिते बुद्धिप्रतिबिम्यात्मन्यपाहे कार्यकारणभाव- कुण्डकाण्डभाण्डादिवाहादेरर्थस्य भिन्नस्यैव संदर्शनात् । स्येव चाव्यवाचकतया व्यवस्थापितत्वात् । द्वितीयपक्षेपि सदृशारणामास्पदत्वम् अन्यव्यावृत्त्यधि" अथ श्रीमदनेकान्त-समुद्घोपपिपासितः । अपोहमा ष्ठितत्यं वा समानत्वं स्यात् । न प्राच्यः प्रकारः, सशपपिबामि प्राग , वीक्षन्तां भिक्षयः क्षणम्" ॥१॥ इद्द ताव. रिणामस्य सौगतैरस्वीकृतत्वात् । न द्वितीयः, अन्यव्यावृत्ते. द्विकल्पानां तथाप्रतीतिपरिहतविरुद्धधर्माध्यासकथंचि रतात्विकत्वेन बाम्ध्येयस्येव स्वलक्षणेऽधिष्ठानासंभवात्। किं तादात्म्यापनसामान्यविशषस्वरूपवस्तुलक्षणातू गादीक्षादी च-अन्यतः सामान्येन विजातीयाद्वा व्यावृत्तिरन्यव्यावृक्षितत्वं प्राक्ग्राकटयत । ततस्तस्यतः शब्दानामपि तत्प्रसि त्तिर्भवेत् । प्रथमपते, न किंचिदसमानं स्यात् , सर्वस्यापि मेव । यतोऽजल्पि युष्मदीयैः “स एव शब्दानां विषयो सर्वतो व्यावृत्तत्वात् द्वितीये तु विजातीयत्वं वाजिकुखरायो विकल्पानाम्" इति कथम् अपोहः शब्दार्थः स्यात् । दिकार्याणां वाहादिसजातीयत्वे सिद्धे सति स्यात्, तश्चान्यअस्तु वा तथाप्यनुमानवर्तिक न शब्दः प्रमाणमुच्यते । च्यावृत्तिरूपमन्यषां विजातीयत्वे सिद्धे सति , इतिस्पष्टं अपाहगोचरत्वेऽपि परंपरया पदार्थे प्रतिबन्धात्प्रमाण परस्पराश्रयत्वमिति । एवं च कारणैक्यं प्रत्यवमर्शक्य च मनुमानमिति चेत् तत एव शब्दोऽपि प्रमाणमस्तु विकल्प्य दूषणीयम् । अपि च-यदि बुद्धिप्रतिबिम्बात्मा शअतीतानागताम्बरसरोजादिष्वसत्स्वपि शब्दोपलम्भानात्रा- ब्दार्थः स्यात्तदा कथमतो बहिरर्थे प्रवृत्तिः स्यात् ? । स्वथप्रतिबन्ध इति चेत् , ताभूद वृष्टिः, गिरिनदीवेगोपल प्रतिभासे उनथेऽर्थाध्यवसायाचेत् । ननु कोऽयमर्थाध्ययसाम्भात् , भावीभरण्युदयः, रेवत्युदयात् , नास्ति रासभ यो नाम अर्थसमारोप इति चेत्, तहि सोऽयमानर्थयोशृङ्ग समग्रममाणैग्नुपलम्भात् इत्यादराभावेऽपि प्रवृत्ते रग्निमाणवकयोरिव तद्विकल्पविषयभावे सत्येव समुत्पत्तुरनुमानऽपि नार्थप्रतिवन्धः स्यात् । यदि बचोवाच्याs- मर्हति नच समारोपविकल्पस्य स्वलक्षणं कदाचन गा. पाहोपि पारंपर्येण पदार्थप्रतिष्ठः स्यात् । तदानीम्-अलानि | चरतामञ्चति। मज्जन्तीत्यादिविप्रतारकवाक्याऽपाहाऽपि तथा भवदिति यदि चाऽनर्थे ऽर्थसमारोपः स्यात् , तदा वाहदोहाद्यर्थचेद् , अनुमयाऽपोहेऽपितुल्यमेतत् प्रमेयत्वादित्यिनुमेया- क्रियार्थिनः सुतरां प्रवृत्तिनं स्यात् । नहि दाहपाकाद्यर्थी उपाहेऽपि पदार्थप्रतिष्ठताप्रसक्तः । प्रमेयत्वं तुरेव न भवति, समारोपितपावकत्वे माणवके कदाचित्प्रवर्तते। रजतरूविपक्षासत्वतल्लक्षणाभावादिति कुतस्त्या तदपोहस्य तन्नि पतावभासमानशुक्तिकायामिव रजतार्थिनोऽर्थक्रियार्थिनो छतेति चेत् , तर्हि विप्रतारकवाक्यमध्यागम एव न भवति विकल्पात्तत्र प्रवृत्तिरिति चेत् । भ्रान्तिरूपस्तह्ययं समाआप्रोक्लत्वतल्लक्षणाभावादित्यादि समस्तं समानम् । यस्तु रोपः , तथा च कथं ततः प्रवृत्तोऽक्रियार्थी 'कृतार्थः "नातोक्नत्वं वचसि विवेचयितुं शक्यम्" इति"शाक्यो” वक्ति स्यात् । यथा शुक्तिकायां प्रवृत्तो रजातार्थक्रियार्थीति । यदस पर्यनुयोज्यः । किमाप्तस्यैव कस्याप्यभावादेवमभिधीयेत, पि प्रोक्नं कार्यकारणभावस्यैव वाच्यवाचकतया व्यवस्थाभावेऽप्यभावस्य निश्चयाभावात् , निश्चयेऽपि मौनवतिक- पितत्वादिति । तदप्ययुक्नम्। यतो यदि कार्यकारणभाव पव त्यात् , वक्तृत्वेऽप्यनाप्तवचनात् , तद्वचसो विवेकावधार- वा वाच्यवाचकभावः स्यात् , तदा श्रोत्रज्ञाने प्रतिभासमानः णाभावाद्वा । सर्वमप्येतत् "चार्वाका" दिवाचां प्रपश्चात्। मा- शब्दः स्वप्रतिभासस्य भवत्येव कारणमिति तस्याऽप्यसौ वा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy