________________
पा
भागम अभिधामराजेन्द्रः।
भागम कश्चित्प्रतिबन्धकाभावः कारणं, यदभावात्तदानीं न कार्य भाव एवास्तु हेतुर्नत्वतीन्द्रियशक्रिस्वीकारः सुन्दरः' इत्यजायते, तद्वदेव त्वन्मतेन सर्वेषामवधृतसामर्थ्यत्वात् । । प्युच्यमानमपास्तम् । उक्ताभावविकल्पानामत्राप्यविशेषात् ।
अथ सर्वे प्रतिवन्धकाभावाः समुदिता एव कारण; न अथ शक्रिपक्षप्रतिक्षपदीक्षिता"श्राक्षपादा" एवं साक्षेपमा. पुनरकैकशः कुम्भकारवत्, तर्हि कदाचिदपि दाहादि
चक्षते-जनु भवत्वाचे प्रतिबन्धकोऽकिंचित्करः किंचित्करो कार्योत्पत्तिर्न स्यात् , तेषां सर्वेषां कदाचिदभावात् ,
वा भवेत् । अकिंचित्करप्रकारेऽतिप्रसङ्गः, शृङ्गभूभृतारा. भुवन मणिमन्त्रतन्त्रादिप्रतिबन्धकानां भूयसां संभवात् । उंदरप्यकिंचित्करस्य प्रतिबन्धकरवप्रसङ्गात् । किंचिअथ ये प्रतिबन्धकास्तं तनूनपातं प्रतिबद्धं प्रसिद्धसाम- करस्तु किंचिदुपचिम्बन् अपचिन्वन्वा स्यात् । प्राचिर्याः तेषामेवाऽभावाः सर्वे कारण, नतु सर्वेषां सर्वशब्दस्य
पक्ष , किं दाद्दकशक्तियतिकूलां शक्ति जनयेत् . तस्या एप्रकारकास्न्ये वर्तमानस्य स्वीकारात्, इति चेत् । ननु
व धर्मान्तरं वा । न प्रथमः, प्रमाणाभावात् । दाहाऽभावप्रसिद्धसामर्थ्या इति सामर्थ्यशब्दस्यातीन्द्रिया शक्तिः , स्तु, प्रतिबन्धकसनिधिमात्रेणेव चरितार्थ इति न तामुपपा. स्वरूपं चा प्रतिबन्धकानां वाच्यं स्यात् । प्राध्यपक्षकक्षी-| दयितुमीश्वरः । धर्मान्तरजनन तदभावे सत्येव दाहोत्पाद कारे, क्षीणः क्षणनावयोः कण्ठशोषः, अतीन्द्रियशक्तिस्वीका- इत्यभावस्य कारणत्वस्वीकारः, त्वदुक्काशेषनागभावाऽऽदिरात् । द्वितीयपक्ष तु त एव तं प्रति प्रतिबन्धका नापरे, विकल्पाऽवकाशश्च । इति कौतस्कुती नीतिः ? । स्वरूपस्योभयेषामपि भावात् । अपचयपक्ष तु प्रतिबन्धकस्ता शक्ति विकुट्टयेत् , तद्धर्म न खलु मषिमन्त्रादेः कश्चिदेव जातवेदसमाश्रित्य तत्स्व- चा । प्रथमप्रकारे-कुतस्त्यं कृपीटयोनेः पुचः स्फोटघटनरूपं, न पुनर्जातवेदोऽन्तरमिति । तथा न प्रतिबन्धकस्या- पाटयम् । तदानीमन्यैव शक्तिः संजातेति चेत् । ननु सा संजात्यन्ताऽभावस्तावत्कारणतया वक्तुं युक्तः, तस्याऽसवाद्,
यमाना किमुत्तम्भकात्प्रतिबन्धकाभावात् देशकालादिकाअन्यथा-जगति प्रतिबन्धकका प्रत्यस्तमयप्रसवात् ।
रकचक्रात् अतीन्द्रियार्थन्तराद्वा जायते । श्राबभिदायाम् , अपरे पुनः प्रतिबन्धकाभावा एकैकश सहकारितां धी
उत्तम्भकाभावेऽपि प्रतिबन्धकाभावमात्रात्कौतस्कुतं कार्यारन् , द्वित्रा था। प्रथमपक्षे प्रायभावः,प्रध्वंसाऽभावः, पर
उजनं जातवेदसः। स्पराउभाषा, यः कश्चिद्वा सहकारी स्यात् । न प्रथमः,
द्वितीयभेदे-वत एव स्फोटोत्पत्तिसिद्धेः शक्तिकल्पनावैयप्रतिबन्धकप्रध्वंसेऽपि पावकस्य लोषकार्योपलम्भात् । न द्वि
यम् । तृतीये-देशकालादिकारकचकस्य प्रतिबन्धकालेतीयः, प्रतिबन्धकप्रागभावेऽपि दहनस्य दाहोत्पादकत्वात् ।
ऽपि सद्भावन शक्त्यन्तरप्रादुर्भावप्रसङ्गः । चतुर्थ-अतीन तृतीयः, प्रतिबन्धकसंबन्धबन्धोरपि धनञ्जयस्य स्फो
न्द्रियार्थान्तरनिमित्तकल्पने तत एवं स्फोटः स्फुट भवि
यति, किमनया कार्यम् ? । तन्त्र शक्तिनाशः श्रयसः । तद्वंदटघटनप्रसङ्गात् , तस्य तदानीमपि भावात् । न चतुर्थः,
व तद्धर्मनाशपक्षोऽपि प्रतिक्षपणीयः । अत्राभिमहे। एप्ररूपयिष्यमाणानियतहेतुकत्वदोषानुषत्रात् । द्वित्रप्रतिबन्ध
तेषु शक्लिनाशपक्ष एवं कक्षीक्रियत इत्यपरविकल्पशिल्पककाभावभेदे तु किं प्राग्रभावप्रध्वंसाऽभावी, प्रागभावपरस्प
ल्पनाजल्पाकता कराठशाषायैव वः संबभूव । यनूकम्-कुतः राऽभावी, प्रध्वंसाऽभावपरस्पराअभावी, त्रयोऽपि वा हेतवो
पुनरसावुत्पद्यतेति । तत्र शक्त्यन्तरसहकृता कृषीटयोनेरेभवेयुः । नाद्यः पक्षः, उत्तम्भकवैकटच तावन्तरेखापि पाघकस्य साषकार्याऽर्जनदर्शनात् । न द्वितीयतृतीयतुरीयाः,
वेति चूमः । ननु प्रतिबन्धकदशायां सा शक्लिरस्ति; न वा । प्रतिबन्धकपरस्पराऽभावस्य प्राक् तदकारणत्वेन वर्णितत्वा
नास्ति चेत् , कुतः पुनरुत्पद्यत । शक्त्यन्तरसद्दकृतादग्नरत्, भेदत्रयस्यापि चास्य परस्पराभावसंबलितत्वात् ।
वेति चेत् , तर्हि साऽपि शक्त्यन्तरसधीचस्तस्मादवोन्मजेअथ प्रागभावप्रध्वंसाभावोत्तम्भकमणिमन्त्रतन्त्रादयो यथा
दित्यनवस्था । श्रथाऽस्ति, तदानीमपि स्फोटोत्पादिकां शक्ति योगं कारणमिति चत् । तदस्फुटम् । स्फोटादिकार्यस्यैव
संपादयेत् ततोऽपि स्फोटः स्फुट स्यादवेति । अत्रोच्यतमनियतहेतुकत्वप्रसङ्गात्, । अनियतहतुकं-चाऽहेतुकमेव ।
प्रतिबन्धकावस्थायामप्यस्त्येव शक्त्यन्तरं , घटयति च स्फो. तथाहि-अन्वयव्यतिरेकावधार्यः कार्यकारणभावो भावा
टघटनलम्पटां शक्किं तदापि । यस्तु तदा स्फोटानुत्पादः ,स नाम् , धूम-धूमध्वजयोरिव । प्रस्तुवे तु प्लोषादि यदेकदैक
प्रतिबन्धकेनोत्पन्नोत्पन्नायास्तस्याः प्रध्वंसात्। प्रतिबन्धस्मादुत्पद्यनमामीक्षामासे, तदन्यदा यद्यन्यतोऽपि स्यात्,
कापगमे तु स्फोटः स्फुटीभवत्ययेत्यतीन्द्रियशक्निसिद्धिः। श्रताहि तत्कारणकमेव तन्न भवेदिति कथं नाऽहेतुकं स्यात् ।।
त्राऽऽशङ्कान्तरपरिहारप्रकारमौक्रिककणप्रचयावचायः स्या.
द्वादरत्नाकरात् तार्किकैः कर्त्तव्यः । एवं च स्वाभाविकशक्तिअथ गोमायात् , वृश्चिकाच वृश्चिकोत्पादः प्रेक्ष्यते । न च मान् शब्दः अर्थ बोधयतीति सिद्धम् , अथ तदङ्गीकारे तत तानियतहतुकत्वं स्वीकृतं त्वयापीति चेत् । तदपि प्रपा- एवार्थसिद्धः संकतकल्पनाऽनथिकैव स्यादिति चेत् , मैवपात्रम् । सर्वत्र हि शालूकगोमयादौ वृश्चिकडिम्भारम्भश
म् । अस्य सद्दकारितया स्वीकाराद: अगत्पत्ती पयःपृथितिरकास्ति इति यानि तच्छक्तियुक्तानि तानि तत्कार्योत्पा.
व्यादिवत् । श्रथ स्वाभाविकसंबन्धाभ्युपगम देशभेदेन शब्दा. दकानि , इति नायं चः कलङ्कः सङक्रामति । भवतां पुनर- नामर्थभेदो न भवेत् भवतिचायम् , चौरशब्दस्य दाक्षिणात्यैत्राप्ययं प्रादुर्भवन् दुष्प्रतिषेधः, येषां वृश्चिकगोमयसाधा.
रोदने प्रयागादिति चेत् । तदशस्यम् । सर्वशब्दानां सर्वार्थरणमकं किंचिन्नास्तीति । नव प्रागभावप्रध्वंसाभावोत्तम्भ
प्रत्यायनशक्तियुक्तत्वात् । यत्र च देशे यदर्थप्रतिपादनशक्तिकादीनामप्यकं किंचित्तुल्यं रूपं वर्त्तने । इति नानियतहतु. सहकारी संकेतः, स तमर्थ तत्र प्रतिपादयतीति सर्वमयदाकत्वेन दुर्विधदैवनेवाऽमी मुच्यन्ते । एतेन 'भावस्वभावोऽप्य- तमू । सौगतांस्तु प्रत्यविधेयानुवाद्यभावः योऽयं शब्दा
२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org