________________
आगम
"
प्रतीयते तथाभूतादेवमगमन्त्रयन्त्रन्त्रपचादिनिधाने सति न प्रतीयते । यदि हिमेव रूपं स्फुटं स्फोर्ड घटयेत् तदा तदानीं तस्य समस्तस्य सद्भावात्तदनुत्पादो न स्याद् । अस्ति त्रासौ, ततो दृष्टरूपस्य व्यभिचारं प्रपइयतायाः समर्थयति तथा च"स्वरूपात्वाऽप्यनुद्यतरसहकापतात् किं न क पयितुं शक्रं शक्रिमन्यामतीन्द्रियाम् ॥ १ ॥ चक्रम्दाहादावन्वयव्यतिरेकाभ्यां वृद्धव्यवहाराद्वा ज्वलनादरेव कारत्वमवगच्छामः इति । तदुक्किमात्रमेव । यत एव हि दाह-दहनयोः कार्यकारणभावनियमः प्रसिद्धिपद्धतिप्रतिबद्ध एव तत एव प्रसङ्गः प्रवर्तते । यदि कृशानुः स्वरूपमात्रादेव दाहमुत्पादयेत् तर्हि तदविशेषादुदन्यापनोदमपि विदध्यादिति ।
"
।
"
अथ न मणिमन्त्रादिप्रतिबन्धककटये सति स्फोटानुपमिरएं रूपमाक्षिपति, यथा ह्यन्वयव्यतिरेकाभ्यामवतसामथ्यों दद्दना दादहेतुः तथा प्रतिबन्धकाभायोऽपि । स च प्रतिबन्धयोगे विनिवृत्त इति सामग्री वैगुण्यादेव दास्यानुत्पत्तिः नतु शक्रियैकल्पादिति चेत् तदयुक्रम्। यतः प्रतिवन्धकाभावो भावादेकान्तव्यतिरिक्तः कथं किचित्कार्यं कुर्यात् ? कूर्मरोमराजीवत् । ननु नित्यानां कर्मखामकरणात्प्रागभावस्वभावात्प्रत्यवाय उत्पद्यंत, अन्यथा नित्याकरण प्रायति न स्यात् यत्त तथ्यम्। नित्याकरतस्वभावाकियान्तरकरणादेव प्रत्यवायोस्वत्तेरभ्युपगमान् त्वन्मतस्य तस्य तदेतुत्वाऽसि "सुखदुः समुत्पत्ति-रभाव शमित्रयोः ॥ करटका भावमा लक्ष्य, पादः पथि निधीयते ॥१॥ तत्राऽयमित्रमित्रकण्टकाभावज्ञानानामेव सुखदुःखामिनिधानका र्यकारित्वं, नत्यभावानाम् । तज्ज्ञानमप्यमित्रमित्रकण्टकविविप्रतियोगिववन्तरसंपादितमेव नतु वमिताभाषकृतम्। अथ भाववद्भावोऽपि भावजननसमर्थोऽस्तु को दोष न हि निःशेषसामरहितत्वमभावलक्षणम्। अपि तु नास्तीति मानगम्यत्यम् । सत्प्रत्ययगम्पो हि भाव उच्यते श्रसत्प्रत्ययगम्यस्त्वभाव इति चेत् । तदयुक्तम् त्वभ्युपगताभावस्य भावात्सथा पार्थक्येन स्थितस्य भावोत्पात्यविरोधात् तथादि-विवादास्पदीभूतोऽभावो भावोत्पादको न भवति, भावादेकान्तव्यतिरिक्लत्वात् यदेवं तदेवं यथा तुरङ्गशृङ्गम् । तथा चायं तस्मातथा । प्रागभावप्रध्वं साभावपरस्पराभावस्वभावो भावो वस्तुनो पतिरिक्रमूर्तिर्मायोत्पादकः परैरिष्टः सोऽपि वादपदशब्दितः । श्रन्यथा - जैनस्य भावाविश्वग्भूताभावैभयात्पादकत्वेना यांचा स्वात् योगस्य चात्यन्ताभावन भावानुपादकेन सिद्धसाध्यता भवेत्। नन्वयं चबिनो पासोमायो भवद्भिः प्रतिपक्षो न वा यदि तिपन्नः किं प्रत्यक्षाद्, अनुमानात्, विकल्पाद्वा; उपमानादे
,
तित्वात् यदि प्रत्यक्षात् तदा कथमभावस्य भा योत्पादनापवादस्पदः स्वात् प्रत्यपद अचानुमानात्प्रतिपती त्रायमाणः प्रतीतिरनुमानान्तरादेव, इत्यत्राऽनवस्थादौस्थ्यस्थेमा | विकल्पाकृषि तत्प्रतीति प्रमाणमूलात् तन्मात्रादेव यान प्रथ
Jain Education International
(m) अभिधानराजेन्द्रः ।
9
3
सिद्धिपरिहार
मात् प्रमाणस्व तिरस्कृतत्वात्। विकल्पमात्रास्तीतिरका ततः कयापि प्रतिपत्तेरनुपपत्तेः अन्यथा प्रामादिकाप्रमापमरमी स्वात् तथा चा यासिद्धो देतुः । अथामतिपत्रः नहिं कथं धमित योपादायि उपासे चास्मिन् हेतुराश्रयासिद्ध एवं विक मायादेवतयति मं नवाक्षपासिद्धिः श्रवस्तुनि विकल्पारविश्वावाद यायास्तनन्यादिशब्दानुधारणात्। नच-नोचा एवायं मये ति वाच्यम् । बान्ध्येयोऽस्ति नास्ति वेति । पर्यनुयोगे पृथ्वीपतिपरिषद्यवश्यं विधिनिषेधान्यतराभिधायिवत्र मस्या वकाशात् तू पुतोऽस्याप्रतिपित्सितं किंविचारयतो या पिशाचकित्वप्रसङ्गात् । तथाविधवचनधारणे च कथमेतदिति प्रमाणगवेषणे अनुमानमुच्चार्यमाणमाश्रयासिद्धिग्रस्तम् । समस्तं निष्प्रमाणकं वचनमात्रं प्रेक्षावता प्रश्ननाऽनपेक्षितमेव न चोभयाभावो ऽभिधातुं शक्यः। विधिनिषेधयमाभावभावत्वात् एकनिषेधेनापविधानात् । विधिप्रतिषेधो हि निषेधः, निषेधप्रतिषेधश्च विधिः । अस्तु बोभयप्रतिषेधप्रतिज्ञातस्तु तत्रपादीयमानस्य नातयुक्रम्" धर्मस्य कस्यचिदवस्तुनि मानसिद्धा - बाधाविधिव्यवहतिः किमिहास्ति ना या । अस्य कथमियन्ति न दूपखानि नास्त्येय चेत् लवचनप्रतिरोधसिद्धिः ॥ १ ॥ ( श्रस्य व्याख्या ) - श्रवस्तुान बाधाविधिव्यवहाणे नास्तीत्येतदननेय स्वयचनेन प्रतिरुध्यने नास्तीति प्रतिषेधस्य स्वयं कृतत्वाद् इत्यन्यपादस्यार्थः । तुरङ्गश्टङ्गदृष्टान्तोऽपि विकल्पादेव प्रसिद्धः स्वीकर्त्तव्यः । तत्र व वस्त्वेकान्तव्यतिरेके सति भावानुत्पादकत्वमपि प्रतीतम्, इति नास्य साध्यसाधनम्। ननु जैनधीवादभिनस्याभावस्याभ्युपगमात् वाद्यसिद्धां हेतुरिति चेत्, तदसत् । पराभ्युपगताभावस्य धर्मीकृतत्वात् तस्य च भावादकान्तेन पृथग्भूततया जेनेरपि खीकारात् । न खचत्रस्तु वस्तुभूताद्भावादभिश्रमिति मन्यन्त जनाः। ततो नामायो भावोत्पादकस्यास्तीति सिद्धम् ॥ किंचपदातिबन्ध काभावो विभावसुखरूपादेकान्तविद्यां भ्युपागामि तदा विभावसुः प्रतिबन्धकस्वभावस्स्वीकृतः स्यात्, प्रतिबन्धकाभावाद्यावर्तमानत्वान्मणिमन्यादिप्रतिबन्धकस्वरूपवत् । तथा च कथंकदाचिद्दाहादिकार्योत्पादो भवेत् ? विभावसारेच प्रतिबन्धकत्वात् अथ कथं विभावसुः प्रतियन्धकः स्यात् ? तत्र प्रतिबन्धकप्रागभावस्य विद्यमानत्वात् । तदनवदातम् । एतावता हि तत्र वर्त्तमानः प्रतिबन्धकप्रागभाव एव प्रतिबन्धकस्वभावो मा भूत्, विभावसुस्वरूपं तु तदभावाटपावर्तमान प्रतिबन्धकतां कथं न फलयेत् । यथाहि प्रतिबन्धका स्वभावादावर्त्तमानः प्रतिबन्धकत दधाति तथा तनूनपादपि प्रतिबन्धकाभावाद्वयावर्त्तमानमूर्तिः कथं न प्रतिबन्धरूपतां प्रतिपद्येत ? स्थाद्वादिनां तु भावाभावो भयात्मकं वस्त्विति प्रतिबन्धकाभावात्मनः कृष्णवर्त्मनो न प्रतिबन्धकरूपता । किं च प्रतिबन्धकाभावस्य कार प्रतिवन्यस्य कस्यचिकटपऽपि प्रतियम्बकाभावान्तरमनकेषां भावात्कर्यन कारणादः । नदि कारकारकः कुम्भः कुम्भकारस्यैकस्याभावेऽपि कुम्भकारान्तरुयापारान्न भवति । नचैक एव
,
For Private & Personal Use Only
1
9
आगम
"
www.jainelibrary.org