________________
(८३) प्रागम अभिधानराजेन्द्रः।
प्रागम था अयमपि गकारः, अयमपि गकारः, इत्येकाकारा प्र- स्ता, नत्वपावृतद्वारदशायामिव तदेकार्णवत्त्वं, सर्वथा नीतीतिः, तथा नाकाराद्यशेषवणेषु अपीति चेत् । नैवम् ।। रन्धे तु प्रदेश नैती संभवत इति चेद् , एवं तर्हि शब्दऽपि अयमपि वर्णः, भयमपि वर्षः, इत्येकप्रत्यवमर्शोत्पत्तेः । सा- सर्घस्य तुल्ययोगक्षेमत्वादसिद्धता हेतोरस्तु । पूर्व पश्चामान्यनिमित्तक एवायमितिचेत् , तर्हि गकारादावपि त- चावयवानुपलब्धिः, सौदामिनीदामोल्कादिभिरनैकान्तिकी। थाऽस्तु । अथाकारेकारादौ विशषोऽनुभूयते, नतु गर्गादि- सूक्ष्ममूर्तद्रव्यान्तराप्रेरकत्वमपि गन्धद्रव्यविशेषसूक्ष्मरजागकारेषु, तेषां तुल्यस्थानाऽऽस्थप्रयत्नादित्वादिति चदेवं तर्हि धूमाऽऽदिभिर्व्यभिचारि । न हि गन्धद्रव्यादिकमपि नसि "सहन पन्त हरिहरिति हम्मीरहरयः" इत्यादिहका- निविशमानं तद्विवरद्वारदेशोद्भिन्नस्मभुप्रेरकं प्रेक्ष्यते । गरात्कण्ठ्याद्वह्विजिह्मादिहकारस्य, इ "उरस्यो वह्विजिहादी, गनगुणत्वं त्वसिद्धम् । तथाहि-न गगनगुणः शब्दः अस्मदावर्गपञ्चमसंयुतः" इति वचनादुरस्यत्वेन स्थानभेदप्रतीतेः । दिप्रत्यक्षत्वात् , रूपादिवदिति । पौद्गलिकत्वसिद्धिः पुनततो भिखोऽयं वर्णो भवेत् ।।
रस्य, शब्दः पौगलिकः इन्द्रियार्थत्वात् , रूपादिवदेवेति । नच मकार नास्ति विशेषावभासः, तीयोऽयं मन्दोऽयं ग-1 रत्ना०४ परि०। कार इति तीवतादिविशेषस्फुरणात् व्यञ्जकगतास्तीव्रता- अथ संकेतमात्रेणैव शब्दोऽर्थे प्रतिपादयति; नतु स्वाभादयस्तत्र स्फुरन्तीति चेत् , कृतोत्तरमेतत् । अकारेकारादा- विकसंबन्धवशादिति गदतो नैयायिकान , समयादपि नायं चप्यनुभूयमानः स विशेषस्तद्गत पचाऽस्तु, तथा चैक वस्तु वदतीति वदतः सौगतांश्च पराकुर्वन्तिएव वर्षः किन भवेत् । मा भूद्धा विशेषावभासो गकारे
स्वाभाविकसामर्थ्यसमयाभ्यामर्थबोधनिबन्धनं शब्द: चुभेदावभासस्तु विद्यत एव , बहवोऽमी गकारा इति प्र. तीतेः । भवति च विशेषावभासं विनापि भेदस्फतिः, सर्प
इति ॥११॥ पराशौ गुरुलाघवादिविशेषावाभासं विनापि तद्भदप्रतिभा- स्वाभाविकम्-सहजम् । सामर्थ्य-शब्दस्यार्थप्रतिपादनसबद् । इति सिद्धो गकारभेदः । तथाच-तदादिवर्णवतिसा- शक्तिः, योग्यतानाम्नी । समयश्व-संकेतः ताभ्यामर्थप्रतिपत्ति. मान्यानामेव वाचकत्वमस्तु तस्वतस्तुगोशब्दत्वमेव सरशप- कारण शब्द इति । तत्र नैयायिकान्प्रत्येवं विधेयानवाद्यरिणामात्मकं वाचकं क्रमाभिव्यज्यमानं वर्णद्वयमेवैतत् , भावः, योऽयम् अर्थबोधनिबन्धनं शब्दः अभ्युपगतोऽस्ति,स नैका गांशब्दव्यक्तिरिति च न वाच्यम् । नित्यत्वाप्रसि
स्वाभाविकसामर्थ्यसमयाभ्या-द्वाभ्यामपि. न पुनः समधावद्याप्यस्योत्तरस्य कूर्परकोटिसंटङ्कितगुडायमानत्वात्।
यादव केवलात् । समयो हि पुरुषाऽऽयत्तवृत्तिः नच-पुरुषतस्मात्क्रमोपदिश्नु तत्तद्गकारादिपर्यायोपहितभाषाद्रव्या- च्छया वस्तुनियमो युज्यते । अन्यथा तदिच्छाया अव्यात्मको गौशब्द एव सदृशपरिणामात्मा वाचकोऽस्तु । तथा
हतप्रसरत्यादर्थोऽपि वाचकः, शब्दोऽपि वाच्यः स्यात् । चक्षीणाऽर्थाऽऽपत्तिः।
अथ गत्वौत्वादिसामान्यसंबन्धो यस्य भवति, स वाचकअस्तु अनित्यो ध्वनिः, किंतु-नाऽयं पौद्गलिकः संगच्छत
त्वे योग्यः, इतरस्तु वाच्यत्वे, यथा द्रव्यत्वाविशेषेऽप्यइति योगाः संगिरमाणाः सप्रणयप्रणयिनीनामव गौरवाहाः।
ग्नित्वादिसामान्यविशेषवत् एव दाहजनकत्वं, न जलत्यादियतः कोऽत्र हेतुः; स्पर्शशून्याश्रयत्वम् , अतिनिविडप्रदेश
सामान्यविशेषवत् इति चेत् । तदयुक्नम्। अतीन्द्रियां शक्ति प्रवेशनिर्गमयोरप्रतिघातः, पूर्व पश्चाश्चाऽवयवानुपलब्धिः ।
विनाऽग्नित्वादेरपि कार्यकारणभावनियामकस्वानुपपत्तेः। श्रसूचममूर्तद्रव्यान्तराऽप्रेरकत्वं,गगनगुणत्वं वा? । नाद्यः पक्षः।
ग्नित्वं हि दावद्विजातीयकारण जन्यकार्येष्वपि तुल्यरूपम् । यतः शब्दपर्यायस्याश्रये भाषावर्गणारूपे स्पर्शाभायो न |
नहि दाई प्रत्यवाऽग्नेरग्नित्वं, यथा पुत्रापेक्षं पितुः पितृतावदनुपलब्धिमात्रात्प्रसिध्यति, तस्य सव्यभिचारत्वात् ।।
त्वम् । ततश्चाग्निहबत्पिपासापनोदमपि विदध्यादिति - योग्यानुपलब्धिस्त्वसिद्धा, तत्र स्पर्शस्यानुभूतत्त्वनोपलब्धि
नातीन्द्रियां शक्तिमन्तरेणाग्नित्वादीनां कार्यकारणभावव्यलक्षणप्राप्तत्वाभावात्, उपलभ्यमानगन्धाऽऽधारद्रव्यवत् ।
वस्था हेतुत्वं, तद्वदेव च गत्वौत्यादिसामान्यानामपि न अथ घनसारगम्धसाराऽऽदी गन्धस्य स्पर्शाव्यभिचारनिश्च
वाच्यवाचकभावनियमहेतुत्वमिति नियामिका शनिः स्वीयादत्रापि तन्निर्णयेऽप्यनुपलम्भानुद्भूतत्वं युक्तं, नेतरत्र,
कर्तव्यैव । अथ किमनेनातीन्द्रियशक्तिकल्पनालशन ? । तन्निर्णायकाभावाद् इति चेत् , मा भूत्तावत्तन्निर्णायकं किं
करतलानलसंयोगादिसहकारिकारणनिकरपरिकारतं कृपीचित् । किंतु-पुद्गलानामुद्भूतानुभूतस्पर्शानामुपलब्धेः शब्द
टयोनिस्वरूपं हि स्फोटघटनपाटवं प्रकटयिष्यति, किमव. ऽपि पीगलिकत्वन परेः प्रणिगद्यमाने बाधकाभावे च सति
शिष्टं यदनया करिष्यते । तथा च जयन्तः-" स्वरूपादुसंदेह एव स्यात् , नत्वभावनिश्चयः, तथा च संदिग्धा- द्भवत्कार्य, सहकार्युपहितात् । नहि कल्पयितुं शक्र, शक्तिसिद्धा हेतुः । नच नास्ति तन्निर्णायकम् । तथादि-शब्दा- मन्यामतीन्द्रियाम् ॥१॥" यत्तूकम्-अग्निहबत्पिपासापश्रयः स्पर्शवान , अनुवातप्रतिवातयार्विप्रकृष्पनिकटशरीरि- नोदमपि विदधादिति । तन्न सत् । नहि वयमद्य कश्चिदणोपलभ्यमानानुपलभ्यमानेन्द्रियार्थत्वात् ,तथाविधगन्धाs. भिनवं भावानां कार्यकारणभावमुत्थापयितुं शक्नुमः किंतु धारद्रव्यवद, इति । द्वितीयकल्पेऽपि गन्धद्रव्येण व्यभि- यथा प्रवृत्तमनुसरन्तो व्यवहरामः । नास्मदिच्छया आपः चारः । वर्तमानजात्यकस्तूरिकाकर्पूरकश्मीरजादिगन्ध- शीतं शमयन्ति कृशानुर्वा पिपासा, किंतु तत्र दाहादावद्रव्यं हि पिहितकपाटसंपुटापवरकस्यान्तर्विशति, बहिश्च न्वयव्यतिरेकाभ्यां वा वृद्धव्यवहाराद्वा ज्वलनादेरेव कारनिस्सरति, नचापौद्गलिकम् । अथ तत्र सूक्ष्मरन्ध्रसंभधेना- णत्वमवगच्छाम इति तदेव तदर्थन उपादध्महे, न जलादि । तिनिविडत्वाभावात्तत्प्रवेशनिष्काशी; अत एव तदल्पीय- तदेतदतथ्यम् । यतो यथाभूतादेव विभावसो होत्पत्तिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org