________________
प्रागम अभिधानराजेन्द्रः।
प्रागम नच-प्रत्यभिज्ञानेनैवेदं प्रत्यक्षं वाधिष्यत इत्यभिधानीयम् , | मानम् , अनेकेन्द्रियग्राह्य च दृष्ट, यथा घटपटौ, यथा वा अस्याऽनन्यथा सिद्धत्वात् । अभिव्यक्रिभावाभावाभ्या- रूपरसाविति । अपृथग्दशवर्तमानकन्द्रियगाह्यत्वादेव व मेवयं प्रतीतिरितिचेत् कुटकटकटाहकटाक्षादावपि कि ने- नास्य प्रतिनियतव्यञ्जकव्यङ्गयत्वमपि । अस्तु चैतत्तथाप्ययं तथा?। कुम्भकारमुद्गरादिकारणकलापव्यापारापल- यमभिव्यज्यमानः सामस्त्येन, प्रदेशतो वा व्यज्येत । नाद्यः म्भात्तदुत्पत्तिविपत्तिस्वीकृती, तालुवातादिहेतुव्यापार- पक्षः क्षमङ्करः । सकल शरीरिणां युगपत्तदुपलम्भापत्तः । क्षणादक्षरेष्वपि तत्स्वीकारोऽस्तु । तालुवातांदरभिव्य- द्वितीयविकलो तु कथं स कर्णस्यापि संपूर्णवर्णाऽऽकर्णनं क्लयनभिव्यक्तिमात्र हेतुत्वे कुलालादरपि तदस्तु। नचाभि- भवेत् ? न खलु निखिलावृताङ्गराजाङ्गनानामपटुपवनापनीव्यक्तिभावाऽभावाभ्यां तथा प्रतीतिरुपापादि । दिनकरम- यमानवसनाञ्चलत्वेन चलनाङ्गलिकोटिप्रकटतायां विकखगचिराजीव्यज्यमान , घनतरतिमिरनिकराकीर्यमाणे च कु. रशिरीषकुसुमसुकुमारसमविग्रहयष्टिनिष्टङ्कनं विशिक्षम्भादावुदपादि व्यपादि चायमिति प्रतीत्यनुत्पत्तेः । तिमि- णानामगीयते । प्रदेशाभिव्यक्ती चास्य सप्रदेशत्वं प्रसरावरणवेलायामपि स्पार्शनप्रत्यक्षेणास्यापलम्भान्न तथेयमि- ज्यते । ततो व्यञ्जकस्य कस्यचिच्छब्द संभवाऽभावात् । नि चेत् . यदा तहिं नोपलम्भस्तदा किं वक्ष्यसि । अथ कागि तद्गता एव तीव्रतादय इति नासिद्धो हेतुः। यदपि श्रातिमिरादेस्तत्सत्त्वाविरोधित्वावधारणात्सर्वत्रानभिव्यक्किद- वणवादित्यनुमानं, तदपि-"कान्तकीर्तिप्रथाकामः, कामशायां तत्सत्त्वं निश्चीयत इति चत्, तत्किमावृताव- यत स्वमातरम् । ब्रह्महत्यां च कुर्वीत, स्वर्गकामः सुरां पिस्थायां शब्दस्य सत्त्वनिर्णायकं न किंचित्प्रमाणमस्ति ?। श्रो- बेत् ॥१॥” इत्याद्यानुपूर्ध्या सव्यभिचारम् । नित्यैकेमिति चत्तर्हि साधकप्रमाणाभावादसत्त्वमस्तु । अस्त्येव यमितिचेत् तर्हि प्रेरणावत्प्रामाण्यप्रसङ्गः, तदर्थानुष्ठानाप्रत्यभिज्ञादिकं तदिति चेत् । न । अस्य प्रत्यक्षवाधितत्वे- श्रद्धाने च प्रत्यवायाऽऽपत्तिः । उदात्तस्वारततीवमन्दसुस्वनोन्मक्रमशक्के । उन्मजनऽपि व्यक्तिभावाभावयोः कुम्भा- रविस्वरत्यादिधम्मैश्च व्यभिचारः, तेषां नित्यत्वे सदायदाविवात्राप्युदयव्ययाध्यवसायो न स्याद् । अस्ति चायम् , काकारप्रत्ययप्रसक्नेः । नित्यत्वेऽप्यमीणामभिव्यकिः कादातस्मादनन्यथासिद्धप्रत्यक्षप्रतिबद्ध पवति निश्चीयते । अनि- चित्कीतिचेत्, तदचारु। परस्परविरुद्धानामेकत्र समावत्यः शब्दस्तीवमन्दतादिधर्मोपेतत्वात् , सुखदुःखादिवदि- शासंभवात् । प्रभाकरण शब्दत्वाऽस्वीकारादुभयविकलभ स्यनुमानयाधः । व्यञ्जकाश्रितास्तीव्रतादयस्तत्राभान्तीति तं प्रत्यत्र दृष्टान्तः। चत् , किं तत्र व्यञ्जकम् ? । कोष्ठवायुविशेषा ध्वनय इति चत्कथं तर्हि तद्धर्माणां तेषां श्रावणप्रत्यक्ष प्रतिभासः
अथ भट्ट एवेत्थमनुमानयति। प्रभाकरस्तु देशकालभित्रा
गोशब्दव्यक्किबुद्धय एकगाशब्दगोचराः, गौरित्युत्पद्यमानस्यात् ?। ध्वनीनामश्रावणत्वेन तद्धमीणामप्यश्रावणत्वात्।
त्वाद् , अद्योचारितगोशब्दव्यक्तिबुद्धिवदिति वदतीति चत् । न खलु मृदुसमीरलहरीतरङ्गयमाणनिष्पकपयोभाजनादौ
तदयनवदातम् । अत्र प्रतिबन्धाभावात् , तडित्तन्तुनिप्रतिविम्बितमुखादिगतत्वेन तरलत्वमिव माधुर्यमप्यचाक्षुषं
स्यत्वसिद्धावष्यवंविधानुमानस्य कर्तुं शक्यत्वात् । याऽप्यचक्षुःप्रत्यक्षेण प्रेक्ष्यते । श्रोत्रग्राह्य एव कश्चिदर्थः शब्दस्य
र्थाऽपत्तिःप्रत्यपादि, तत्रायमर्थ:-अनित्यत्वे सति या गृहीव्यञ्जकः, स्तीवत्वादिधर्मवान् अनित्यश्चध्यत इति चत् ।
तसंबन्धः शब्दः, स तदैव दध्वंसे इति व्यवहारकाले अन्य न । तस्यैव शब्दत्वात् । श्रोत्र ग्राह्यत्वं हि शब्दलक्षण; तल्ल
एवाऽगृहीतसंबन्धः कथमुश्वार्यतउचायते च तस्मानिक्षणयुक्तस्य च तस्य ततोऽर्थान्तरस्यमयुक्तम् ।
त्य एवायमिति । तदयुक्तम् । अनन न्यायनार्थस्याऽपि निकिंच-कस्य किं कुर्वन्तोऽमी व्यञ्जका ध्वनयो भवेयुः ?
त्यतैकतापत्तेः , अन्यथा बाहुलेये गृहीतसम्धाऽपि गोशशब्दस्य, श्रोत्रस्योभयस्य वा। संस्कारमिति चत् , कोऽयं
ब्दः शाबलयादिध्वगृहीतसबन्धः कथं प्रतिपत्ति कुर्यात् । संस्काराऽत्र रूपान्तरात्पत्तिः श्रावरणविपत्तिर्वा । श्राद्य- सामान्यस्यैत शब्दार्थत्वाददोष इति चेत् । न । लम्बकम्बश्वत् , कथं न शब्दांत्रयोरनित्यत्वं स्यात् ? स्वभावान्य- लः ककुमान् , वृत्तक्षश्वाय गौरिति सामानाधिकरण्यास्वरूपत्वात्तस्य । अथ रूपं धर्म:; धर्मधम्मिणोश्च भेदात् ,
भावाप्रसक्नः । ततः सामान्यविशेषाऽऽस्मैव शब्दार्थः, सच तदुत्पत्तावपि न भावस्वभावान्यत्वमिति चेत्, ननु ध- नेकान्तनाऽन्वेतीति न नित्यैकरूपाऽभ्युपयः स्यात् । कथं च मान्तरोत्पादेऽपि भावम्वभावो उजनयद्वपस्वरूपस्तादृगेव। धूमव्यक्निः पर्वत पावकं गमयत् ? ' धूमत्वसामान्यमेव ग. चेत् । तदा पटादिनेव श्रोत्रण घटादेरिव ध्वनेर्नोपलम्भः
ममिति चेत् , पाचकमपि सामान्यमेवास्तु । अथ शब्दसंभवेत् । तत्संबन्धिनस्तस्य करणाददोष इति चत् , स स्वं, गोशब्दत्वं, क्रमाभिव्यज्यमानगत्यात्वादिक वा तद्बत् । तावत्संबन्धी न संयोगः, तस्याऽद्रव्यत्वात् । समवायस्तु श्राद्यपक्ष प्रतिनियतार्थप्रतिपत्तिनं स्यात् , सर्वत्र शब्दत्वकश्चिदविध्वम्भावान्नान्यो भवितुमर्हतीति तदात्मकध
स्याऽविशषात् । गोशब्दत्वं तु नास्त्यव, गाशब्दव्यतरेकस्याः म्मोत्पत्तौ धम्मिणाऽपि कथञ्चिदुत्पत्तिरनिवार्या । श्रावर
कस्याश्चित्तदाधारभूताया असंभवात् , क्रमेण व्यज्यमानं गापगमः संस्कारः क्षमकार इति चत् , स तर्हि शब्द- हि वर्णद्वयमेवैतत् । क्रमाभिव्यज्यमानत्यादिपक्षोऽप्यसंभवी, स्यैव संभाव्यत, ततश्चैकत्रावरणविगमे समग्रवाऽऽकीनं
गत्वाऽऽदिसामान्यस्याविद्यमानत्वात् , सर्वत्र गकारांदरेम्यात् । प्रतिवर्ग पृथगावरणमिति यस्यैवाऽऽवरणविरम- कन्चात् । अत्रोच्यते-अस्तु तार्तीयीकः कल्पः नच गकाणम, तस्यैवापलब्धिरिति चत् . तन्नावितथम् । पृथ- रादरैक्यं , गर्गभर्गवर्गस्वर्गमार्गादिपु ¥यांसोऽमी गकारा ग्दशवर्तमान कन्द्रियग्राह्याणां प्रतिनियतावरणावार्यत्यविग। इति तद्भेदापलम्भात् । व्यञ्जकभेदादयामति चद् , अकाधात् । यत् खलु प्रतिनियतावरणाचार्यः तत्पृथग्दशे वत- राघशेपवणेष्वप्यपाऽस्वित्येक एव वर्णः स्यात् । अथ य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org