________________
नागम अभिधानराजेन्द्रः।
श्रागम न च शब्दादर्थप्रतिपत्तौ शब्दस्य त्रैरूप्यमस्ति । यतो व तस्य शब्दत्वम् । अन्यथाक्नदोषानतिवृत्तेः। चैशेषिकपरिकल्पितपक्षधर्मता यत्रार्थस्तत्र धर्मािण शब्दस्यावृत्तेोपिण्डाधारण पदादिप्रक्रियात्वनुभवबाधितत्वादयुक्ना। प्रदेशन शब्दम्याऽऽश्रयाऽऽथयिभावस्य जन्यजनगमायनि- ___ न च-निरन्वयविनाशिनां विज्ञानहेतुता संभवतीत्यसकृत्प्रबन्धनस्याऽभावाद् अतः- गोपिएडवानयं देशो गोशब्द
तिपादितम् । षद्क्षणावस्थायित्वलक्षणमप्यनित्यत्वं तत्परि-" स्यात् ' इति नाभिधातुं शक्यम् । नापि गोपिण्डे गोशब्दो कल्पितं निरन्वयविनाशपक्षे प्रक्रियानिवर्तनानुपयोगि वर्तते। साधाराधेयवृत्त्या जम्यजनकभावेन वा गोपिण्डाभा. तेषाम् । नच षट्क्षणावस्थानमपि संभवति, प्रथमक्षणसत्तावपि गोशन्दस्व दर्शनात् । नच-गम्यममकभावन तासौ या द्वितीयक्षणसत्ताऽनुप्रवशे तत्क्षणसत्ताया अप्युत्तरक्षणघर्तत पक्षधर्मत्याभावे तस्यैवानुपपत्तेः घाच्यबाचकभाबेन सत्तानुप्रवेशपरिकल्पनायाँ क्षणिकत्वमेव । अननुप्रवेशऽपि वृत्तावनुमानात् प्रमाखान्तरत्वम् । तेन 'गोपिण्डा गोत्ववार परस्पचिधिक्तत्वात् । क्षणस्थितीनां तदेव क्षणिकत्यमिति योशब्दयस्याद् अयमपि प्रयोगाऽनुगपत्र एष नापि गोत्वे कुतः पदक्षणावस्थानमकस्य? अक्षरिणकत्व चाक्रियाविरोधः, गोपिराविशेषण वर्तते । तत्सामान्येनाश्रयाश्रयिभावस्य प्रतिपादित एवेति । न पदादिपरिकल्पना वैशेषिकपक्षे युक्तिजन्यजनकभावस्य वा अस्याभावाद । अतः 'गोत्वं गापि
युक्त स्थितम् । ननु भवत्पक्षेऽपि क्रमस्य वणेभ्यो व्यतिरके. राडक्त् गशब्दचत्वाद्' इत्यपि वक्तुमशक्यम् । विशषे | न वर्णविशेषणत्वम् अगतिरके व एय कवलास्ते च न न्यच साध्येऽक्षयश्चात्र पक्ष दोषः । नच-' शब्दो गवार्थ- स्त समस्ता अर्थप्रतिपादका इति पूर्वमेव प्रतिपादितामति वान् गौशब्दत्वात्' इति प्रयोगो युक्तः तथा प्रतीत्वभा- न शब्दः कश्चिदर्थप्रत्यायकः, असदेतत् । वर्णव्यतिरिका:बात् । नहि · गौर्गच्छति । इत्युक्त गमनक्रियाविशिष्ट- व्यतिरिक्तस्य क्रमस्य प्रतिपत्तेः। तथाहि-नवणेभ्योऽर्थाबावार्थप्रतीतिमन्तरेण गोपिण्डेन तद्वान् शब्दो लोकेनाऽव- न्तरमेव कमः वर्णानुविद्धतया तस्य प्रतीतेः । नापि वर्णा गम्यते ।
एव क्रमः । तद्विशिएतया तेषां प्रतिपतेः । नच तद्विशनच-गोशब्दो गवार्थवाचकत्वेन गोशब्दत्वादबुमीयत ,
पणत्वेन प्रतीयमानस्य क्रमस्याऽपहवो युक्तिसङ्गतो धणेकिंतु-गयार्थप्रतिपत्त्यन्यथानुपपस्या गवार्थवाचकत्वं तस्य
यपि तत्प्रसक्तः। गम्यते । प्रतिनियतपदार्थनिशिनां तु देवदत्तादिशब्दानां
नच-भ्रान्तिरूपा प्रतिपत्तिरिवं, बर्मावां तद्विशिएतया बानान्वयः नपि पक्षधर्मता दृष्टान्तदाष्टान्तिकभेद चानु
धिताध्यक्षगोचरतया प्रसाधितत्वाद् अर्थप्रतिपत्तकारणमानप्रवृत्तेः । नव-शाब्द स्वभावलिङ्गबमनुमान शब्दस्यार्थ
नुमितत्वाच्च । न चाम्भावः कस्यचिद्भाबाध्यबसायि तया स्वभावत्वासिद्धराकारभेदात् प्रतिनियतकरणग्राह्यत्वाद्वाचकस्वभावत्वाच्च वस्य । चापि कालिङ्गजम अर्थाभाव:
विशषणं नाऽप्यर्थप्रतिपत्तिहतुनच कमोऽप्यहतुः तथात्मक
वर्णेभ्योऽर्थप्रतीतेः । ततो भिन्नाऽभिन्नानुपूविशिएा वर्णा पीच्छातः शब्दम्यात्मनः । नच-न बाह्याविषयत्वेन शब्द
शिटपरिणतिमन्तः शब्दः स च पद-वाक्यादिरूपतया स्यानुमानता सीगतैरभ्युपगम्यंत शपि तु विवक्षाविषयखेनति वक्तव्यम्, यतो यथा च तदर्थो विवक्षा तथा
व्यवस्थितः तन विशिष्टानुक्रमान्त तथाभूतपरिणतिमाशब्दप्रामास्यप्रतिवादन ऽभिहिवं च पुनरुच्यते।।
प्रनानि पदान्येव वाक्यमभ्युपगन्तव्यम् । तद्वयतिरिक्तस्य
तस्य पदद्वदनुपपद्यमानत्वात् । सम्म०१ काएड ३२ गाथा(परकल्पितां वर्णानां नित्यतां तत्पदादिप्रकिययं च प्रदू
टी । च्यानेकान्तहपृथा शब्द-तदर्थसंबन्धयोस्स्वरूपनिरूपणम् )
(१७-१८) शब्दस्य नित्यत्वाऽनित्यत्वविचारः, शब्दार्थत. न च-मीमांसकाभिमायण वर्णानां वाचकत्वम् अभिव्यक्तान
त्सम्बन्धविचारश्चभिव्यक्लपक्षद्वयेऽपि दापाद् अभिव्यक्तान ज्ञानजनकत्वे सर्वपुरुषान् प्रति सर्वे सर्वदा शानजनकाः स्यः केनचित्
अकारादिः पौगलिको वर्णः इति ॥६॥ प्रत्यासत्तिविप्रकर्षाभावाद् अभिव्यक्तानां ज्ञानजनकत्ये पुद्गलैः-भाषावर्गणापरमाणुभिरारब्धः पौद्गलिकः । अत्र एकवर्णाऽऽवरणामये सर्वेशं समानंदशत्येताभिव्यक्तत्वा- याक्षिकाः प्रज्ञापयन्ति- वर्णस्यानित्यत्वमेव तावद् दुरूपधुगपत् सर्वश्रुतिप्रसक्रिरित्युनं प्राक् । इन्द्रियसंस्कारपक्ष- पादं कुतस्तरां पुद्गलारब्धत्वमस्य स्यात् ? । तथादि-स पि पूर्वप्रतिपादितमेव दूपणमनुसनव्यम् । किं च-यद्यन- एवायं गकार इति प्रत्यभिज्ञा, शब्दा नित्यः थायणत्यावगतसंबन्धा वर्णा अर्थप्रत्यायकास्तदा नारिकेरद्वीपवा- च्छब्दत्ववद् इत्यनुमानम् , शब्दो नित्यः परार्थ तदुचारसिनोऽप्युपलभ्यमान्य अर्थावगति विद्ध्युः । अर्थावगत- रणान्यथानुपपत्तेरित्यर्थापत्तिश्चेति प्रमाणानि दिनकरकरसंबन्धास्तथा सति पदस्य स्मारकत्वमेव स्यान्न चाच- निकरनिरन्तरप्रसरपरामर्शोपजातज़म्भारम्भाम्भोजानीव म. कत्वं तथा चानधिगतार्थाधिगमहेतुत्वाभावाच प्रमाणपत। नःप्रसादमस्य नित्यत्वमेव द्योतयन्ति । तदवद्यम् । यतः भवेत् , दुकम्-" पदं त्वभ्यधिकाभावात् , स्मारकान्न वि- प्रत्यभिन्नान तावत्कथंचिदनित्यत्वनैवाविनाभावमाभेजानम्,. शिष्यते । अथाऽधिक्यं भवेत्किचित् , स पदस्य न गोचरः॥ एकान्तैकरूपतायां ध्यनेः स पवायमित्याकारोभयगाच( श्लो० वा. शब्दप० श्लो० १०७) इति, तच मीमांसक- रत्वविरोधात् । कथमान्मनि तद्रपऽपि स एवाहमिति प्रभतेनापि चणानां शब्दत्वम् । कथं तर्हि वर्णाः शब्दरूपता त्यभिज्ञेति चेत् । तदशस्यम् । तस्यापि कथंचिदनित्यस्यैव : प्रतिपद्यन्ते ? उक्तमत्र परािमतसङ्गयानां पद्लद्रव्यापादान- स्वीकागत् । प्रत्यभिज्ञाभासश्वायम्, प्रत्यक्षानुमानाभ्यां बा-' परित्यागनेव परिणतानामश्रावणस्वभावपरित्यागावाप्तश्रा- ध्यमानत्वात् , प्रदीपप्रत्यभिज्ञावत् । प्रत्यक्ष हि तावदुवणस्वभावानां विशिष्णानुक्रमयुक्तानां वर्णानां वाचकत्वात् । पद विपदे च वागियमिति प्रवर्तते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org