________________
श्रागम
(१४) ( शब्दस्य वाचकताविचारः ) - ('अत्र वैयाकरणाः प्राहुः' इत्याद्यारभ्य स्फीटविचार: 'फोड' शब्द ५ पञ्चमे भागे द्रष्टव्यः । )
-
(02)
"
(१५) अथ गकाराचानुपूर्वी विशिष्टोऽन्त्यो वर्णो विशिष्टानुपूविका वा गारोकारविसर्जनीयाः शब्दाः। तथा च मीमांसकाः प्राहुः यावन्तां पादशा ये च यदर्थप्रतिपादकाः ब र्णाः प्रज्ञातसामार्थ्यास्ते तथैवाऽवबाधकाः" (लो० वा० स्फोट० वा० ० ६६ ) ॥ इति । एतदपि न सम्यग् यनः । श्रानुपूर्वी यद्यनर्थान्तरभूतास्तदा वर्णा एव नानुपूर्वी ते च व्यस्ताः समस्ता वा अर्थप्रत्यायका न भवअथार्थान्तरभूता तदा सा नित्या श्रनित्या वा ? न तावदनित्या स्वसिद्धान्तविरोधात्-वैदिकानुपूर्व्या नित्यत्वेनाभ्युपगमात् । " वक्ता न हि क्रम कश्चित् स्थान० बा० शब्दनित्य० ० २) इत्याद्यनधानात् नापि या स्फोटासमस्तपसः । नच वैदिकापूर्वी नित्या लौकि तनु तथादि वैदिकवचानुपूर्वी अनि त्या वेदानुपूर्वी शब्दवाच्यत्वात् लौकिकवर्णाद्यानुपूर्वीत् । न च लौकिकानु विलक्षणेयं वैलक्षण्यासिद्धेः । तश्रादित्यमस्थलम् अद्वित्रि रूपना ?, न तावदायः पक्षः अपौरुषेयत्वस्य निरस्तत्वात् । नापि चैविध्यं तस्याधारसपि नित्यस्वायसाधकस्यालीकिकयाप्यपि वैविध्यस्यापवथ । नव च नित्यव्यापिनामानुपूर्वी संभवति। देश-कालकृतानुपपतेः । नचाभिष्यानुपूर्वी संधिनी । अभिव्यक्तेः प्राग्निरस्तत्यात् पूर्वसंविसंस्कारसहितः तत्स्मृतिसहिता वा अन्त्यो वर्ग: पदम' इत्यभ्युपगमोऽपि न युक्तिसङ्गतः । संस्कार स्मरणादेरनुपलस्यमानस्य तदा सहकारित्वकल्पनायां प्रमाणाभावात् । नयार्थप्रतिपस्यानुपपत्तिस्तत्कल्पना प्रमाणं तत्
अभिधान राजेन्द्रः ।
,
Jain Education International
निरन्यथासिद्धत्वान्नानुपपते वर्णा प्रतीतिहेतुतया संभवन्ति तां तत्प्रतिपत्तिजननस्वभावत्वे सर्वदा तत्प्रतिपत्तिप्रसक्लेस्तज्जनन स्वभावस्य सर्वदा भावात् । अतज्जननस्वभावत्वेन कदाचिदप्यर्थप्रतिपत्ति जनयेयुः ग्रनपगताऽतज्जननस्वभावत्वात् । नच सहकारिसन्निधानेऽपि तेषामनजननखभावता व्यपगच्छति श्रनित्यताप्रसक्तिदोषापत्तेः । नित्याश्च परैस्ते अभ्युपगना इत्यभ्युपगमविरोधध।
(१६) ( वाच्यवाचकयोः संबन्धस्य नित्यत्वं निषिध्य तस्य कृतकत्वव्यवस्थापनम् ) --
9
नच नित्यसंवरवत अर्थप्रत्यायका:भवन्ति नित्यस्यानुपकारकत्पनापेशीयत्वापगान्न नित्यः संवन्धः शब्दार्थयोः प्रमाणेनावसीयत । प्रत्यक्षेण तस्याननुभवात् । तद्भानुनापि तस्य तत्पूर्वकाभ्युपग मात् । न च शब्दार्थयोः स्वाभाविक संबन्धमन्तरेण गोशब्दश्र गानन्तरं कदादिमविद् अस्ति साइन शब्दस्य वाचिका शक्तिस्वगम्यत इति वाच्यम्, अनवगतबरवस्यापि सः ।
आगम
न च संकेताभिव्यक्तः स्वाभाविकः संबन्धोऽर्थप्रतिपत्ति जनयतीति न दोषः संकनादेयार्थयाा संवन्धपरिकल्पना वै तथाहि संकेताद्युत्पाया शब्दार्थभूतम व्यवहारिकः प्रतिपादयन्ति इत्यवगत्य व्यवहारकाले पुनस्तथाभूतशब्दश्रवणात् । संकेत स्मरणे तत्सदृशं तं चार्थे प्रतिपद्यन्ते न पुनः स्वाभाविकं संबन्धमवगत्य पुनस्तत्स्मरणे अर्थमवगच्छन्ति ।
•
न च वाच्यवाचकसंकेत करणे स्वाभाविकबन्धमन्तरेसानथाप्रसक्तिः परात्प्रभूतानां याच्यवाचकस्वरूपावधारणात्। तथाहि एको व्युत्पन्नव्यवहारः तथाभूताय गामभ्याज शुक्लां देवदत्त ! दण्डेन' इति पदा व्यपदिशति द्वितीयस्तु तद्वयपदेशानन्तरं तथैव वि दधाति तदा युतः शिशु तथा कुर्यामुपलभयैवमवधारयति श्रनेन गोशब्दाद्द्ववार्थः प्रतिपक्षः श्रयाजाऽऽदिशब्दादश्याजिकियादिका अन्यथा कथमपरनिमित्ताभावेऽपि गोपिएडाऽऽनयनादिकं वाक्यश्रवणानन्तरं विदध्यादानात्पन्नानां संकेत संभवाज्ञादयस्थादोषः ।
म प्रथमसंकेतािभाविकपण्यतिख वाच्यवाचकयोः कुतो वाच्यवाचकरूपावगतिरिति वक्तव्यम् अनादित्यादस्य व्यवहारस्यापरापरसंकेतनित्यात्।
न च वाच्यवाचक संबन्धस्य पुरुषकृतत्वे शब्दवदर्थस्यापि वाचकत्वम् अर्थवच्छदस्यापि वाच्यत्वं प्रसक्तमिति वक्तव्यम् | योग्यतानतिक्रमेण संकेत करणात् । न च स्वाभाविकसंवरेण प्रतिनियत योग्यताया अभाषा कुनकत्वेऽपि प्रतिनियतयोग्यतावतां भावानामुपलब्धः । तथादि-यत्र बाद परिकाशक्तित्रैव विमारा न जलादी, तुमस्ति निष्पापात्पादनशक्तिर्नतु वीरणादौ नत्र तन्तृत्वाभावाद एवं च यद्यथापलभ्यते तदानुमाननग प्रधान व वर्गान्यादिकं निमित्तं तत्रय याचिका शक्ति संकेतु निमि नास्ति तत्र न याचिका शक्तिरिति न नित्यवाच्यवाचकसंबन्धपरिकल्पनया प्रयोजनम् । एकान्तनित्यस्य तु ज्ञानजनकत्वे सर्वदा ज्ञानोत्पत्तिः तदजननस्वभावत्वेन कदाचिपत्तिरिति प्रतिपादितम् समचलन तु शदर्थप्रतिपत्ती यथासंकेतं पिशिएसामग्रीतः कार्योत्पत्ती न कश्चिद्दोषः ।
"
( अनुमानात् शब्दस्य प्रमाणान्तरत्वप्रसाधनम् ) - अत एवानुमानात् प्रमाणान्तरं शाब्दम् । श्रनुमानं हि पक्षधर्मत्वान्वयव्यतिरेकच लिङ्गबलादुदयमासादयति । शाब्द तु संकेत सध्यंपेक्षशब्दोपलम्भात् प्रत्यक्षानुमानागाचरेऽर्थे प्रवर्त्तते । स्वसाध्याऽव्यभिचारित्वमप्यनुमानस्य त्रिरूपलिङ्गत्वेनैव निश्चीयते । शाब्दस्य स्वात्वनिश्वये सनि शब्दस्योत्तरकालमिति । किं च शब्दां यत्र यत्रायें प्रतिपादकत्वेन पुरुषेनमथातिपादयति त्वं धूमादि लिङ्गं पुरुषेाशेन जलादि प्रतिपादयतीत्यनुमानान् प्रान्तरं दिशः।
For Private & Personal Use Only
www.jainelibrary.org