________________
भागम अभिधानराजेन्द्रः।
प्रागम कार्यकारणता तेव, नार्थ शब्दाः स्पृशन्त्यपि"॥१॥ एवं वाचकमपि शब्दरूपं द्वयात्मकम् एकात्मकमपि सदनेइति प्रत्युक्तम् "अर्थाभिधानप्रत्ययास्तुल्यनामधेया" इति कमित्यर्थः, यथोकन्यायेन शब्दस्यापि भावाऽभावात्मकस्यात् वचनात् , शब्दस्य ह्येतदव तत्त्वं यदभिधेयं वात्म्येना- आथवा-एकविषयस्यापि वाचकस्याऽनेकविषयत्योपपत्तेः। सौ प्रतिपादयति । स च तत्तथा प्रतिपादयन् घाच्यस्वरू- यथा किल घटशब्दः संकेतवशात्पृथुवुधनोदराद्याकारयति पपरिणामपरिणत एव वक्तं शक्को नान्यथाऽतिप्रसङ्गात् , पदार्थे प्रवर्तते वाचकतया तथा देशकालाद्यपेक्षया तघटाभिधानकाल पटाद्यभिधानस्यापि प्राप्तरिति । अथवा- द्वादव पदार्थाऽन्तरेष्वपि तथा वर्तमानः केन वार्यते ?, भयन्तरण सकलं काव्यमिदं व्याख्यायते-वाच्यं वस्तु भवन्ति हि वक्ताग योगिनः शरीरं प्रति घटः इति; सघटादिकमकात्मकमबैकस्वरूपमपि सदनकम् ( अनेक- केतानां पुरुषच्छाधीनतयाऽनियतत्वात् । यथा चीरशब्दोस्वरूपम् ) अयमर्थः । प्रमाता तायत् प्रमेयस्वरूपं लक्षणेन | ऽन्यत्र तस्कर रूढाऽपि दाक्षिणात्यानाम्-श्रोदने प्रसिद्धः । निश्चिनाति । तच सजातीयविजातीयव्यवच्छदादात्मलाभ यथा च कुमारशब्दः पूर्वदेशे आश्विनमासे रूढः , एवं लभते । यथा घटस्य सजातीया मृन्मयपदार्था विजाती- कर्कटीशब्दादयोऽपि तत्तद्दशापक्षया योन्यादिवाचका - याश्च पटादयस्तेषां व्यवच्छेदस्तल्लक्षणम् । पृथुबुध्नोदराद्या- याः । कालापेक्षया पुनर्यथा जैनानां प्रायश्चित्तविधौ धृतिकारः कम्बुग्रीवो जलधारणाहरणादिक्रियासमर्थः पदार्थवि- श्रद्धासंहननादिमति प्राचीनकाले षड्गुरुशब्देन शतमशीशेषो घट इत्युच्यते । तेषां च सजातीयविजातीयानां स्वरूपं त्यधिकमुपवासानामुच्यते स्म । सांप्रतकाल तु तद्विपरीते तत्र बुद्धन्या श्राराप्य व्यवच्छिद्यत , अन्यथा-प्रतिनियत- तेनैव पड्गुरुशब्दनापवासशत्रयमेव संकत्यते जीतकल्पतत्स्वरूपपरिच्छदानुपपत्तेः सर्वभावानां हि भावाभावा- व्यवहारानुसारात् । स्मकं स्वरूपम् एकान्तभावात्मकत्व वस्तुना वैश्वरूप्यं स्याद्
शास्त्रापक्षया तु यथा पुराणेषु द्वादशीशब्देनैकादशी एकान्ताऽभावात्मकत्वं च निःस्वभावता स्यात् , तस्मा
त्रिपुरार्णव च अलिशब्दन मदिराभिषिक्ताऽन च मैथुनशस्वरूपण सत्त्वात्पररूपेण चाऽसत्त्वाद्भावाभावात्मकं वस्तु.
ब्दन मधुसर्पिषाग्रहणमित्यादि । न चैव संकेतस्यैवार्थप्रयदाह-" सर्वमस्ति स्वरूपेण, पररूपण नास्ति च ।
त्यायन प्राधान्य ; स्वाभाविकसामर्थ्यसाचियादव तत्र अन्यथा सर्वसत्त्वं स्यात् , रूरूपस्याप्यसंभवः " ॥१॥
तस्य प्रवृत्तः सर्वशब्दानां सर्वार्थप्रत्यायनशक्तियुक्त्यात् ततश्चै कम्मिन् घटे सर्वेषां घटव्यतिरिक्तपदार्थानामभावरूपण वृत्तेरनकात्मकत्वं घटस्य सूपपादकम् । एवं चक
यत्र च देशकालादा यदर्थप्रतिपादनशक्तिसहकारिसंकेतस्मिन्नर्थे झात सर्वेपामांनां ज्ञानं; सर्वपदार्थपरिच्छदम
स्तत्र तमर्थ प्रतिपादयति । तथा च-निर्जितदुर्जयपरप्रवादाः न्तरण तनिषधात्मन एकस्य वस्तुना विविक्ततया परिच्छे
श्रीदवसूरिपादा:-" स्वाभाविक सामर्थ्य समयाभ्यामर्थबोधदासंभवात् । प्रागमोऽप्येवमय व्यवस्थितः-"ज एगं
निबन्धनं शब्बः" । अत्र शक्तिपदार्थसमर्थन ग्रन्थान्तरादवजाणा, से सव्वं जाणइ । ज सव्वं जाणइ, से एगं जाणइ" ।
सयम् , 'अतोऽन्यथे' त्यादि उत्तरार्द्ध पूर्ववत् । प्रतिभाप्रमातथा-"एको भावः सर्वथा येन दृष्टः, सर्वे भावाः सर्वथा
दस्तु तेषां सदसदेकान्त वाच्यस्य प्रतिनियतार्थविषयत्वे तेन दृष्टाः । सर्वे भावाः सर्वथा यन दृष्टा, एको भावः स
च वाचकस्यानयुक्त्या दापसद्भावाद् व्यवहारानुपपत्तेः । वथा तेन दृपः" ॥१॥ ये तु सौगताः परासत्त्वं नाङ्गीकु
तदयं समुदायार्थः सामान्यविशेषात्मकस्य भावाऽभावाचंत तेषां घटादः सर्वात्मकत्वमसङ्गः । तथाहि-यथा घ
स्मकस्य च वस्तुनः सामान्याविशेषात्मको भावाभावात्मकश्च टस्य स्वरूपादिना सत्त्वं तथा यदि पररूपादिनापि स्या- ध्वनिर्वाचक इति अन्यथा प्रकारान्तरैः पुनर्वाच्यवाचकतथा च सति स्वरूपादिसत्त्ववत्पररूपादिसत्त्वप्रसक्नेः कथं
भावव्यवस्थामातिष्ठमानानामन्धवादिनां प्रतिभैव प्रमाद्यति न सर्वात्मकत्वं भवत् ? परासत्वेन तु प्रतिनियतोऽसौ न तु तद्भणितयो युक्तिस्पर्शमात्रमपि सहन्ते । कानि तानि सिद्धथति।
वाच्यवाचकभावप्रकारान्तराणि परवादिनामिति चंदते अथ न नाम नास्ति परासत्त्वं किं तु स्वसत्यमेव तदितिचे- ब्रमः । श्रपाह पव शब्दार्थ इत्य के " अपोहशब्दलिङ्गाभ्यां, दहो वैदग्धी न खलु यदेव सत्वं तदेवासत्वं भवितुमर्हति
न घस्तुविधिनोच्यते” इति वचनात् । अपरे सामान्यविधिप्रतिषधरूपतया विरुद्धधर्माध्यासेनानयारक्यायागात्।
मात्रमेव शब्दानां गोचरः, तस्य क्वचित् प्रतिपन्नस्यैकरूपअथ यमपक्षऽप्यवं विरोधस्तदयस्थ एवेति चदहो वाचा- तया सर्वत्र संकेतविपयतोपपत्तेः, न पुनर्विशेषाः, तपामाटता देवानांप्रियस्य न हि वयं येनैव प्रकारेण सत्त्वं तेनैवा- नन्त्यतः कास्न्येनापलब्धुमशक्यतया तद्विषयतानुपपत्तः सत्त्वं यनब चाऽसत्वं तनैव सत्त्वमभ्युपमः, किंतु-स्वरूप- विधिवादिनस्तु विधिरय वाक्यार्थोऽप्रवृत्तप्रवर्तनस्वभावद्रव्यक्षेत्रकालभावैः सत्वं पररूपद्रव्य क्षेत्रकालभावस्त्वस
त्वात्तस्यत्याचक्षते । विधिरपि तत्तद्वादिविप्रतिपस्यास्वम् । तदा व विरोधाबकाशः ?, योगास्तु प्रगमन्त-"स- नकप्रकारः, तथाहि-वाक्यरूपः शब्द एव प्रवर्तकत्वाद्विधिवथा पृथग्भूतपरस्पराभावाभ्युपगममात्रणेय पदार्थप्रति- रित्यके तद्व्यापारी भावनाऽपरपर्यायो विधिः इत्यन्य । नियमसिद्धः किं नपा सत्त्वात्मकत्वकल्पनया" इति, तद- नियोग इत्यपर । प्रैषादय इत्यक तिरस्कृततदुपराधिप्रवसन् , यदाहि-पटाद्यभावरूपा घटो न भवति तदा घटः तनामात्रमित्यम्य । एवं फलतदभिलाषकर्मादयोऽपि वाच्याः पटादिरेव स्यात् । यथा च घटाभावाद्भिन्नत्वाद् घटस्य पंतां निराकरणं सपूर्वोत्तरपदं न्यायकुमुदचन्द्रादयसेयघटरूपता तथा पटादगप स्याद घटाभावाद्भिन्नायादव मिति काव्यार्थः । स्या० १४ श्लोक । (इतोऽग्रे 'सद' शब्दे इत्यलं विस्तरण | मूखस्य ।
सप्तमभागे विशेषः)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org