________________
श्रागम अभिधानराजेन्द्रः।
प्रागम परपर्यायः सर्वात्मकमेव सामान्यविवक्षयत्यर्थः । तथा-सर्व- एवं वाचकमणि शब्दाख्यं द्वयात्मकम् सामान्य-विशेषामसर्वमयमप्यस्ति विविक्तरूप सर्वतो व्यावृत्तम्। कया? इत्या. मकम् ) । सर्वशब्दव्यक्तिप्यनुयायिशब्दत्याग शासशाङ्गह-विवक्षया. केवलस्वपर्यायापेक्षयेत्यर्थः. विशपविषययति तीवमन्दादातानुदात्तस्वरितादियिशषभदादनकम् । शब्दस्य तात्पर्यार्थः । तस्मात्सर्वेपामणि पदानां विवक्षावशतः सा- हि सामान्यविंशषात्मकत्वं पौगलिकत्वाद्वयक्तमव, तथाहिमान्यमयो विशेषमयश्च पदार्थो युक्तः, न पुनरकान्तेनेत्थंभूत पौगलिकः शब्दः, इन्द्रियार्थवादृपादिवत् यच्चास्य पौनएव. अनित्थंभूत एवं वेतिकुतः ? इत्याह- वत्थुस्सेत्यादि,' लिकत्वनिधाय स्पर्शशू याश्रयत्वादनिनिविडप्रदेश प्रयशयस्मात्सवाऽपि वाच्यस्य वाचकस्य या वस्तुनः स्वभाव:
निर्गमयारप्रतिघातात्पूर्व पश्चाच्चावयवानुपलब्धः सूक्ष्मपर्यायापक्षया विश्वरूपा नानाविधी वर्तत । ततश्च सा- मूर्त द्रव्यान्तरापरकत्वादगनगुणत्वाच्नति पञ्च हेतधो यौमान्यविवक्षायां घटशब्दः सर्वात्मक वात्सर्वेषामपि द्रव्य- गैरूपन्यस्तास्ते इत्याभासाः, तथाहि-शब्दपर्यायस्याश्रयो गुणक्रियाद्यर्थानां वाचकः विशेषविवक्षया तु प्रतिनियत
भाषावर्गगगान पुनराकाशं तत्र च स्पर्टी निमीयत एव । रूपत्वात् य एवास्यह पृथबुधनादरायाकारखानों वाच्य- यथा शब्दाश्रयः स्पर्शवान् । अनुवातप्रतिवातयार्षिकृष्यनितया रूढस्तस्यैव वाचकः । पवमन्याऽपि शब्दो विशेष- कटशरीरिणापलभ्यमानानुपलग्यमानन्द्रियार्थत्वात्तथाविधविवक्षया या यत्र दशादौ यस्यार्थस्य वाचकतया रूढः स गन्धाऽऽद्याधारद्रव्यपरमाणुवत् । इत्यसिद्धः प्रथमः । तस्य वाचको द्रव्यः । सामान्यविवक्षया तु सर्वः सर्वस्य द्वितीयस्तु गन्धद्रव्येण व्यभिचारादनकान्तिकः वर्तमानवाचकः सबै सर्वस्य वाच्यमि' त्यनया दिशा सकलं स्व- जात्यकस्तूरिकादिगन्धद्रव्यं हि पिहितद्वारापवरकस्यान्तधिया भावनीयमिति । विश०
विशति, बाहश्च निर्याति । नचापौलिकम् । अथ तत्र सूक्ष्म(१३) अथ स्वाभिमतसामान्यविशेषोभयात्मकका- रन्ध्रलभवान्नातिनिविडत्वम् । अतस्तत्र तत्वशनिष्कमा कच्यवाचकभावसमर्थनपुरस्सर तीर्थान्तरीयप्रकाल्पततदे- थमन्यथोद्घाटितद्वारावस्थायाभिव न तदेकाणेवत्वं ? सर्वकान्तगोचरवाच्यवाचकभावनिरासद्वारेण तेषां प्रतिभाव- था नीर, तु प्रदशे न तयोः संभवः । इति चत्तहि शब्द भवाऽभावमाह
प्येतत्समानम् । इयसिद्धो हेतुः। तृतीयस्तु तडि(विधु)लतो. अनेकमेकात्मकमेव वाच्यं,
ल्कादिभिरनैकान्तिकः । चतुर्थोऽपि तथैव; गन्धद्रव्यविशेष
सूक्ष्मर जाधूमादिभियभिचारात् । नहि गन्धद्व्यादिकमपि द्वयात्मकं वाचकमप्यवश्यम् ।
नासायां निधिशमानं तद्विवरद्वारदेशोद्भिन्न थुप्रेरक अतोऽन्यथा वाचकवाच्यक्लृप्ता
दृश्यते । वतावकानां प्रतिभाप्रमादः ॥ १४ ॥
पञ्चमः पुनरसिद्धः । तथााह-न गगनगुणः शब्दः : शम्म व्याख्या-बाच्यम्-अभिधेयं चतनम् अचतनं च वस्तु एव.
दादिप्रत्यक्षवाद्रपादिवद्। इति सिहः पौद्गालकत्वात्साकारस्याप्यर्थत्वात् सामान्यरूपतया एकात्मकपि व्यक्नि
मान्यविशपात्मकः शब्द इति । नच वाच्यम्-"प्रात्मभ्यभेदन अनकम-अनेकरूपम् । अथवा-अनेकरूपमपि एका
पौद्गालकऽपि कथं सामान्यविशेषात्मकत्वं निर्विवादमनुस्मकम् अन्योन्यसंबलितत्वादित्थमपि व्याख्यान नदोषः ।
भूयते , इति; यतः संसार्यात्मनः प्रतिप्रदेशमनन्तानन्तकर्मतथा च वाचकमभिधायक शब्दरूपं तदध्यवश्यं निश्चितं
परमाणुभिः सह वह्नितापितधनकुट्टितनिर्विभागपिराडीभूतद्वयात्मक, सामान्यविशेषोभयात्मकत्वादकांनकात्ममित्य
सूचीकलापवल्लालीभावमापन्नस्य कथंचित्पौद्गलिकत्याभ्यथः।(उभयत्र वाच्यलिङ्गत्वेऽप्यध्यक्तत्वानपुंसकत्वम्। अवश्य
नुज्ञानादिति । यद्यपि स्याद्वादवादिनां पौगलिकम् अपौद्मिति पदं वाच्यवाचकयोरुभयोर प्यनेकात्मकत्वं निश्चिन्व
लिकं च सब वस्तु सामान्यविशपात्मकं तथाप्यपौगलिकेषु संदकान्तं व्यवच्छिनत्ति ) श्रत उपदर्शितप्रकारादन्यथा धर्माधर्माकाशकालपु तदात्मकत्वमाग्दृशां न तथा प्रतीसामान्यविशपैकान्तरूपेण प्रकारेस 'वाचकवाच्यक्लप्तौ'
तिविषयमायाति पौलिक पुनस्तत्माध्यमानं तपां सुश्रवाच्ययाचकमायकल्पनायाम् 'अतायकानाम्-अत्वदीयाना- डानम् । इत्यप्रस्तुतमपि शब्दम्य पादलकत्वं समान्यम्-अन्ययूथ्यानाम् 'प्रतिभाप्रमाद:'-प्रशास्खलितम.इत्यक्षरा
विशेषात्मकत्वं साधनायोपन्यमिति । थैः। (अत्र चाल्पम्वरत्वेन वाच्यपदस्य प्राग्निपाते प्राप्तेऽपि अत्रापि नित्यशब्दवादिसंमतः शब्दकत्येकान्तोऽनित्यशब्दयदादी वाचकग्रहणं तत्प्रायोऽर्थप्रतिपादनस्य शब्दाधीन - वाद्यभिमतः शब्दानैकत्वैकान्तश्च प्राग्दर्शितदिशा प्रतिक्षबन याचकम्याऽच्यत्वज्ञापनार्थम् )। तथा च शाब्दिकाः- यः । अथवा-चाच्यस्य घटादरथस्य सामान्यविशपान्म"न मोऽस्ति प्रत्यया लाक, यः शब्दानुगमाहत । अनुवि- कत्व तहाच कस्य धनरपि तत्त्वम् : शब्दार्थयाः कथंचिमिव शान, म शब्देन भासत"॥१॥ इति । भावार्थ- सादात्म्याभ्युपगमात् । यथादुर्भद्रबाहुस्वामिपादाःमन्चवम-एक नीथिकाः सामान्यरूपमब बारूयतया शब्दा- "अभिहाणं अभिहाउ , होइ भिन्नं अभिन्नं च। धमभ्यपगरन्ति ते च द्रव्यास्तिकनयानुपातिनी मीमां- खुर अमिमायगुच्चा-रणाम जम्हा दु वयणसवणाणं ॥१॥ सकावा, अवनवादिनः, सांख्याश्च । कचिश्व विशपरूपमवं न विच्छा न वि दाहो, न पूरणं तण भिन्नं तु । वाच्यं नियुन्ति । न च पर्यायास्तिकनयानुसारिणः सौ- जम्हा य मायगुच्चा-रणमि तत्थव पच्चअं। हाइ ॥२॥ गताः । अपर च-गरम्पर्गन पक्षपद थपृथग्भूत सामान्यवि- ण य हाइ स अन्नत्थे , तण अभिन्न नदत्थाउ । " शपयुक्तं वस्तु याच्यवन निश्चिन्यत । ते च नैगमनयानु
पतननाधिनः कागादा आक्षपादाश्च । स्या० १४ श्लोक ।
"विकल्पयोनयः शब्दा, विकल्पाः शब्दयानयः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org