________________
आगम
(११) अहः शब्दार्थ इति बौद्धाःननु च - समयपरमार्थविस्तर -इत्यनेनाऽऽगमस्याकस्थितो बाह्य पनि शब्दार्थोध वास्तवः सं बन्ध निर्दिधः नियमप्येतद्युक्तः प्रमावाधितवाद - नियोजाः । तथाहि परमार्थतः किंचिद्वा व स्वस्वरूपमस्ति सर्व एव हि शादयत्ययों भ्रान्तः भि शेष्वर्थेष्वभेदाकाराध्यवसायेन प्रवृत्तः । यत्र तु पारंपर्येण वस्तुप्रतिबन्धस्तत्रार्थसंवादो भ्रान्तत्वेऽपि तत्र यत्तदारोपितं विकल्पबुद्राऽर्थेष्वभिन्नं रूपं तदन्यव्यावृत्तपदार्थानुभवलायनत्वात्स्वयं नान्यस्यापुणतया प्रतिभासनाद् भ्रापार्थेन साध्यवसितत्यात् अन्यापो पदार्थाधिगतिफलत्याच अन्यापोह इत्युच्यते। अतः अ पदार्थ इति प्रसिद्धम् ।
"
( ' विधिरव शब्दस्यार्थः ' इति विधिवादिमतस्य संक्षिप्य प्रतिस्थापनम् -
( ७७ ) अभिधानराजेन्द्रः ।
अत्र विधियादिनः प्रेरयन्ति यदि भवतां द्रव्य-गुणकर्म-सामान्यादिलानि विशेषानि शब्दप्रवृत्तिनिमित्तानि परमार्थता न सन्ति कथं लोके ' दरडी इत्याद्यभिधानप्रत्ययाः प्रवर्तन्तं द्रव्याद्युपाधिनिमित्ताः, तथा दिदी बिपाणी इत्यादिधीनी लांक यो पाधिको प्रसिद्धौ शुक्लः कृष्णः' इति गुणेोपाधिकौ 'चलति भ्रमति' इति कर्मनिमित्तौ, अस्ति विद्यंत इति सत्तानिमित्तकौ, 'गौः अश्वः ' इति सामान्यविशेपपाची, इद्द तन्तुषु पटः' इति समवायनिमित्तः । (ती) । तत्रैषां द्रव्यादीनामभावे 'दण्डी इत्यादिप्रत्यस्पानाम्नानिमितायुक्री, सर्वदा तयोरांवशेष प्रवृत्तिप्रसङ्गात् । नचाविभागन तयो प्रवृत्तिरस्ति तस्मात्सन्ति द्रव्यादयः पारमार्थिकाः प्रस्तुनप्रत्ययविषया
"
4
प्रमाणयन्ति चात्र परस्परातले निमि दाः, यथा धोत्रादिकी, इत्यादिशब्दप्रत्यया इति खनापतः । अनिमित्य सर्वश्राविशेषधि प्रमाणम् ।
Jain Education International
(विधिचादिम सविस्तरं पयताम् अपेयादिनां म तस्य निर्देशः ) -
अत्र यदि पारमार्थिकाद्यविषयभूतेन निमितेन सनि मित्तश्वमेषां साधयितुमिष्टं तदा श्रनैकान्तिकता देतोः साध्यविपर्यये बाधकप्रमाणाभावात् । श्रथ येन केनचिनिमित्तेन सश्चिमिनित्वमिष्यते तदा सिद्धिसाध्यतां । तथाहि-- श्रस्माभिरपीष्यत एवैषामन्तर्जल्पवासनाप्रबोधो निमित्तं नतु विषयभूतम् भ्रान्तत्वेन सर्वस्य शा ( शब्दप्रत्ययस्य निर्विषयत्वात् । तदुक्तम्" येन येन हि नाम्ना वैया यांमध्यते न स संवियते तत्र प सा हि धर्मता" ( ) इति ।
,
9
नच शाब्दप्रत्ययस्य भ्रान्तत्वाऽविषयत्वयोः किं प्रमाणमिनियम निषेध्वमेदाध्ययसायन प्रयमानस्य - त्ययस्य भ्रान्तत्वात् । तथाहि यः तस्मिस्तद्' इति प्रत्ययः स भ्रान्तः, यथा मरीचिकायां जलप्रत्ययः, तथा वायं भिवष्यदाच्यावसायी शास्यः प्रत्यय इति -
आगम
9
भावहेतुः । न च सामान्यं वस्तुभूतं ग्राह्यमस्ति येनासिद्धतास्य हेतोः स्यात् तस्य निषिद्धत्वात् । सम्म० १ काण्ड २ गाथाटी० । (इतोऽग्रे 'सह' शब्दे सप्तमे भागे ३४० पृष्ठ द्रव्यम्)
इतश्च-स्वलक्षणव्यपदेश्यं शब्दबुद्धौ तस्याः प्रतिभासनात् । यधाहि उष्णाद्यधेविस्फुरप्रतिभासानुभूत न तथा उच्चादिशब्दप्रभवा महपतनयनादया मालि दिशामा भवन्ति यथानुपद्दतनयनादयः अक्षवुद्धद्यानुभवन्तः । यथोक्तम्- " अन्यथैवाग्निसंबन्धादाभिमते अन्यथा शब्द दा हार्थः संप्रतीयते " ( वाक्यप० द्वि० का० लो० ४२५ ) न च यो पत्र न प्रतिभाति स तद्विषयेऽभ्युपयुक्तः अतिप्रसङ्गात् । तथा च प्रयोगः- यो यत् कृतप्रत्यये न प्रतिभासते न स तस्यार्थः यथा रूपशब्दजनिते प्रत्यये रसः, न प्रतिभासते च शाब्दप्रत्यय स्वलक्षणम् इति व्यापकानु पलब्धिः । अत्र चातिप्रसङ्ग बाधकं प्रमाणम् । तथाहिशब्दस्य तद्विपयज्ञानजकत्वमेव तद्बाधकत्वमुच्यते नान्यत्, वच यद्विषयं ज्ञानं यदाकारशून्यं तत्तद्विषयं युक्तमतिप्रसङ्गात् । न चैकस्य वस्तुनो रूपद्वयमस्ति स्पष्टम् अस्पष्टं च येनाsस्पष्ट वस्तुगतमेव रूपं शब्दैरभिधीयते एकस्य द्वित्वविरोधात् । मिश्रसमयस्थायिनां व परस्परविरुद्धस्वभावप्रतिपादनात् न शब्द गोचरः स्वलक्षणम् । सम्म० १ काण्ड २ गाथा |
(२२) शब्दार्थविचारः
,
•
यो कि हुज सुई, विषाणं वत्धुभेओ वा ।। १६००॥ जाई दव्वं किरिया, गुणोऽहवा संसओ तो जुचो । अयमेवेति न वा यं, न वत्थुधम्मो जो जुत्तो॥१६०१॥ सचिय सव्यमयं सपरप्पडायच जच्ओ निययं । सव्वमसव्वमयं पय, विचित्तरूवं विवक्खाओ ।। १६०२ ।। सामविसेसम, तेण पयत्थो विवक्खया जुत्तो । वत्थुस्स विसरूचो पजाया बेक्खया सन्चो ।। १६०३ ।। अर्थः श्रुतिः-शब्दो भवेत् यथा भरी-पटह- ढक्कादीनां श सदस्य शब्द एवार्थः अथवा यद् घटादिसमुचारिते तदभिधेयाविषयं ज्ञानं भवदृश्यत तत्तेषामर्थ किं वाघदसमुपृथुयुध्नोदाचाकारवान घट लक्षन पादः इत्येवं यो वस्तु सामर्थः यदि वा किं जातिरमीषामथों यथा गोशब्दे समुचारिते गोजातिरवसीयते यदिया कि इउपमेयार्थी यथादयत्यादिषु किं वा धावतीत्यादीनामिव धावनादिक्रिया श्रमीषामर्थः अथवाकिं शुक्रादीनामियानाम इति । अन संशयस्तथाऽयुक्रां यस्माद्यमेव नैव पापमि कस्यापि वस्तुनो मम्मो ऽवधारवितुं न युक्रः । शब्दोऽपि वस्तुविशेष एव ततः एवंभूतस्यार्थस्यामभिधायको नैव वा इत्थंभूतस्यार्थस्यायं प्रतिपादकः' इत्येवमेतद्धर्मस्वाध्यवचारयुकमेव कृतः इत्याह-यं वियेत्यादि यस्मात्समाकादिकं वस्तु नियतं निधि
3
,
For Private & Personal Use Only
-
"
www.jainelibrary.org