________________
प्रागम
अमिधानराजेन्द्रः।
प्रागम
शास्त्रमपि तर्हि शास्त्रान्तरसादृश्यात्प्रयोजननिवृत्युपायत्वा. प्रयोजन तदुपन्यस्तस्य साधनस्यासिद्धिारति बक्तं शक्यं, उनुपायत्ययाः सामान्यम्-अन्यतरनिश्चयनिमित्ताभावात्ततः शास्त्रश्रवरमतः प्रयोजनाबगम शास्त्रस्यादौ तद्वाक्यापन्यासंशयानः प्रवर्ततां किमकिंचित्करप्रयोजनवाक्येन ? न च सस्य वैययप्रसक्नः । अत एव "शास्त्रार्थप्रतिज्ञाप्रतिपासामान्यस्य विशेषस्य च दर्शनाऽदर्शनाभ्यामव यथाक्नाभ्यां दनपरः आदिवाक्योपन्यासः"( ) इत्याद्यपि प्रतिक्षिप्तम् , संशयः, किं तु-साधक-बाधकप्रमाणावृत्तापि; सा च अप्रमाणादादिवाफ्यात्तदसिद्धेः । तथा-संबन्धाभिधेयप्रत्याप्रयोजनवाक्योपन्यासाऽनुपन्यासयोरपि संभवत्यव। यनपराण्यपि वाक्यानि शास्त्रादौ वाङ्मात्रण निश्चयाया
मा भूसंशयोत्पादनन वाक्यस्य शास्त्रश्रवणादिप्रवृत्ती गानिष्प्रयोजनानि प्रतिक्षिप्तान्येव. उनन्यायस्य समानसामध्यें, किंतु-प्रकरणारम्भप्रतिषधाय 'नारब्धव्यमिदं त्वात् । तदयुक्तम् 'समय' इत्याद्यभिधेयप्रयोजनप्रतिपादकप्रकरणम्, अप्रयोजनत्वात् , काकदन्तपरीक्षाबद्' इति
(अस्य काण्डस्य द्वितीय) गाथासूत्रम् । व्यापकानुपलब्धसिद्धतीद्भावनाय तदुपन्यास इति चत्,
(उत्तरपक्षः-आदिवाक्योन्यासस्य सार्थकत्वसमर्थनम् )एतदप्यसत् । यतः शास्त्रप्रयोजनं वाक्यनाप्रदर्शयता तद- अत्र-प्रतिविधीयते-यदुनं न प्रत्यक्षमनुमानं वा शब्दः तत्र सिद्धिरुद्भातयितुमशक्या, वाक्यस्याऽप्रमाणतया प्रयो- सिद्धसाध्यता, प्रत्यक्षानुमानलक्षणयोगात्तत्र । यश्च 'नापि' जनविशेपसद्भावप्रकाशनसामाभावात् । न च सप्रयो- शब्दः प्रमाणे बहिरर्थे नस्य प्रतिवन्धवैकल्यन, विवक्षायां तु जनत्वतरयोः परस्परपरिहारस्थितयोः कुतश्चित्प्रमाणादेक प्रतिबन्धेऽपि यथाविवक्षमर्थासंभवात् , तदप्यसारम् , बाभावाप्रतिपत्तावितराभावप्रतिपत्ति:-अतिप्रसङ्गात्-येन या- ह्याथेन शब्दप्रतिबन्धस्य प्रसाधयिध्यमारसत्यात् तत्रैव च क्यमात्रस्योपक्षेपेण देतोरसिद्धिः स्यात्। नाक कुतश्चि- प्रतिपत्ति-प्रवृत्त्यादिव्यबहारस्योपलभ्यमानत्वाद्वाहार्थे एवं प्रयोजनविशपमुपलभ्यमानेन स्वयमुपलब्धप्रयोजनविशण
शब्दम्य प्रामाण्यमभ्युपगन्तव्यम् प्रत्यक्षवत् । न चार्थीपलम्भोपायमप्रदर्शयता कर्तुमशक्या प्रसिद्धनाद्भावना
व्यभिचारित्यप्रामाण्यनिश्चयवनां ततः प्रवर्तमानानां प्रेक्षावाक्यस्याप्रमाणस्य हेतुप्रतिपक्षभूनार्थोपस्थापना अशक्त
पूर्वकारिताक्षतिः । न चाऽनाप्तणीत ' सरित्तटपर्यस्तगुडस्थापन्यासमात्रेणासिद्धेरयोगात् । नाऽप्यनिबन्धना प्रति
शकट पटुवाक्यविशिष्टतानवगमानातः प्रवृत्तिः प्रत्यक्षामापांत्तः, अतिप्रसङ्गात् ।
साम्प्रत्यक्षम्यवानाप्तपणीतवा क्यादस्य विशिएतावसायात् :
यस्य तु न द्विशिधावसायो नासावतः प्रयतत अनवधृतहेअथ यद्यप्यप्रमाणघाद्विपरीतार्थोपस्थापनमुखनासिद्धता
स्वाभाविकाद्धेतोरिवानुयाक्रियार्थी । न चाप्तानां परमिदं नाद्भावयति । तथापि शास्त्रस्य निष्प्रयोजनता संदिग्धा
हिनप्रतिबद्धपयामानां प्रमाणभूतत्वात्म्बयामागा प्रबअतः, संदिग्धनिष्प्रयोजनत्वम्य शाखस्य प्रयोजनाभावं निश्चित प्रेक्षाबदारम्भप्रतिषेधहेतुं प्रयुञ्जानोऽनेन वाक्येन प्रति
तयितुं प्रभवतां प्रयोजनवाक्यापन्यासयथ्य सुनिश्चिताक्षप्तुमिष्टः न पुनः प्रयोजनविषयानश्चय एवोत्पादयितुमिष्टः,
सप्रणीतवाक्यादपि प्रतिनियतप्रयोजनार्थिनां तदुपायानिश्चये नदि प्रतिपक्षोपपेणेव साधनधाणाममिद्धिः अपि तु
तत्र प्रवृत्ययोगात् नच प्रयोजनविशेषप्रतिपादकवाक्यमस्वग्राहिशानविकलनया संदिग्धधम्मसंबन्धित्वमध्यसिद्ध
न्तरणाऽऽप्तपणीतशास्त्रस्यापि शिषप्रतिपादकत्वनिश्चयः स्वमव. तस्मात्संदिग्धसिद्धतोद्भावनाय वाक्यप्रयोग इति,
यन तन, एव तदर्थिनां तत्र प्रवृत्तिः स्यात् तदनभिमतप्रयो
जनप्रतिपादकानामपि तषां संभवाद्। सदप्यनुपपन्नम् : यथाहि-सप्रयोजनत्ये संदहोत्पादन वाक्यस्यानुपयोगित्वं-शास्त्रमात्रादपि भावात्-तथा नियोजन
अत:--" यत्र खल्याप्तः । इदं कर्तव्यम् ' इति पुरुषाः स्वेऽपि एवं ह्यनन वाक्यन हतारसिद्धतोद्भाविता भवति
प्रतीततदाप्तभावा नियुज्यन्ते तत्रावरिततत्प्रेरणाऽतथायदि तत्सत्तासंदेहनिबन्धनानि कारणान्यपि तदेव प्रकाशि
भावविषय विचारास्तदभिहितं वाक्यमव बहु मन्यमाना तानि भवन्ति । न च विपर्यस्तप्पसंदेहोत्पादन तद्वाक्यं प्र.
अनाहतप्रयोजनपरिप्रश्नाः एव प्रवर्तन्त विनिश्चिततदाभवति, प्रदर्शनात् । नव प्रस्तुतशास्त्रस्य प्रयोजनयत् शाखा
तभावानां प्रत्यवस्थानासंभवात् "( ) इति निरस्तम , स्तरेण कथंचित्साम्यारलाधक-बाधकप्रमाणाप्रवृत्तितश्चान्या
श्रामप्रवर्तितप्रतिनियतप्रयोजनार्थिजनप्ररणाचाक्यस्यैव प्रनि संदेहकारगानि संभवन्ति,वाक्यमप्येतावन्मात्रप्रकाशनप
योजनवाक्यत्वनिश्चयाद् अन्यथाऽभिमतफलार्थिजनप्रेरकरं हताः संदिग्धासिद्धनामुद्भावयेत् . तच्च तथापकाशनमनु- वाक्यस्याप्तपयुकत्वमवानिश्चितं स्याद् अभिमनाथप्रेपभ्यस्तऽपि वाक्य शास्त्रमात्रादपि दर्शनात् प्रमाणद्वयावृत्तेश्च
रकस्याबगताप्तवाक्यत्व चातिप्रसङ्गः, न चाप्तवाक्यादगि भयतीति कस्तस्योपयोगः ? अनुपन्यस्ते कथं तदिति चत् .
प्रतिनियनप्रयोजनाधिनस्तदवगम तत्र प्रवर्नितुमुन्सहन्ते, उपन्यम्तऽपि कथं नहि सदुपभ्यासाऽनुपम्यासाऽवस्थयोः प्रांतप्रसङ्गादवति सुप्रसिद्धम् । अर्थसंशयोत्पादकत्वेन चासंदिग्धत्वात्प्रस्तुतात्कथंचन विशष पश्यामः ? असिद्धतो- दिवाक्यस्य प्रवर्तकन्यप्रतिक्षेप सिद्धनासाधनम् , व्याद्भावनमनन भ्यायन सर्यमेवासमिति चेत् . नैतत् । पकानुपलब्धेस्त्यास द्धनाद्भावनमादिवाक्यानिश्चितबाह्यार्थनह्यनन प्रकारणासिद्धाद्भावनमय प्रतिक्षिप्यंत, किंतु प्र- प्रामाण्यात् युक्रमेव,यथा च नत्र तस्या(तस्य)प्रामारायं तथा माणहिताहाङ्माबादसिद्धता नाद्भावयितुं शक्यति प्रद- प्रतिपादयिष्यामः । अत एव-"श्राप्ताभिहितत्वासिद्धरविश्यते । तन्न प्रयोजनवाका हेत्वसिद्धताद्भावनार्थमपि युक्तम् । संवादकत्वायोगादप्रमाणत्वाभानिश्चयनिमित्ताभावादप्रवनत्र पगपन्यस्त साधन प्रयोजनवाक्पनासिद्धतामुद्राव्य | र्तकत्वं प्रयोजनवाक्यस्य प्रक्षापूर्वकारिणः प्रति" ) कथमसिद्धिः साधनस्येति प्रत्यवस्थानवन्तं शाखपरिस- इति । यदुच्यते तदपि प्रतिव्यद दृष्टव्यम् । सम्म. १ माप्तः प्रयोजनमयगमयन् शास्त्रं श्रावयति । ततः समधिगते काण्ड २ गाथाटी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org