________________
(११२५) उवासगपडिमा भाभिधानराजेन्मः।
उवासगपमिमा गजिणिविहे आधिजवति से अनव महिजे महारंभे महा- करेह इमं मुख इमं वेच्छे न इमं हिययत नप्पामियं करे।। परिग्गहे अहम्मिए अहम्माणुए अधम्मसेवी अधम्मक्खाई एवं नयणदसण वयणजिन्भुप्पीडितं करह । इमं जलभधम्मरागी अधम्मपलाई अधम्मजीवी अधम्मपालज्जाणं अ- वित्तं करेह । इमं घंसियतयं इमं घोसित इमं सूझाकायधम्मसीलसमृदाचार अधम्माणं चेव विा कप्पेमाणे विहरइ ।। तयं इमं मूलाजिम इमं खारवत्तियं करेह । इमं दम्भवहण विंद भिंद विकलए लोहियपाणीचंमा रुद्दा खुद्दा साह-| त्तियं० इमं सीधपुच्छितयं० इमं वसन्जपुच्चितयं० इमं कडस्सिया उकंचएवंचणामायाणिय कुमकव मातिसंपयो
ग्गिदच्यं करेह । इमं काकिणिमंसवित स्वादि) तं करेह । गबहुना दुस्सीमा दुचरिया दुरणुणेया दुव्बदा दुप्पमिया |
इमं भत्तपाणनिरुक्षयं० इमं जावर्जावबंधणं करेह । इमं एंदा निस्सीले णिग्याए निग्गुणे निम्मारे निम्मेरे निप्पच्च
अन्नतरेण असुभण मारेह जा विय से अभितरिया पक्वाणपोसहोववासे असाहू सव्वातो पाणाइवायाउ अपमि
रिमा भवंति तं जहा माताते वाभागिणित्ति वा मज्जाति विरए जावज्जीवाए एवं जाव सम्बाओ कोहायो सव्वाश्रो
वा धृयाति वा सुहाात वा तसि पि य णं अमयरंमि माणाओ सम्बातो मायातो सन्चातो लोभातो सव्वातो
अहालहगसि प्रवराहसि सयमेव गरुय दंडवत्तेत्ति पेज्जातो दोसातो काहातो अभक्खातो पेसुम्मपरपरिवा
सीतोदगवियमंसिकायंता वासित्ता भवति नसणोदगचियदाहो अरतिरइमायामोसातो मिच्छादसणसवातो अपमि
मेग कार्य सिंचित्ता नवति अगणिकाए णं कायं उहित्ता विरए जावजवाए सव्वतो कसायदंतकट्ठएहाणमहणविले
जवति । जोचेण वा वेतण वा नेतेण वा कामेण वा छिवणसहफरिसरसरूवगंधमळालंकारातो अप्पमिविरया जाव
वामीए वा पासा नहालित्ता नवति । दमण वा अट्ठीण जीवाए सम्बातो सगमरहजाणजुगगितिथिद्विसीया--
वा मुट्ठीण वा लेख वा कत्रालेण वा कार्य आउमेत्ता जसदमाणियजंपणासणजाणवाहणजोयणपवित्यरविधीतो
वति तथप्पगारे पुरिसज्जाते सवणसम्मणे सुम्मणा नवंति अपडिविरता जावज्जीवाए असमक्खियकारी सव्वाश्रो
तहप्पगारे पुरिसज्जाते दम्मामी दंगगुरुए दंम्पुरक्खो अभासहत्यिगोमहिसदासीदासकम्मकरपोरुसातो अपमि
हिते असिनोयंसि अहिए परसोयंसि ते दुक्खे निमोयति विरता जावज्जीवाए सव्यतो कयविक्कयमासघमासरू
एवं करे तिप्पति पीति परितप्पति ते दुक्खणसोयणज्जूरबगसंववहारातो अपमिविरता जावज्जीवाए सव्वाहिरण
पतिप्पणप्पिट्टणपरितप्पावधबंधपरिकिनेसातो व पविसुवणधणधप्पमणिमोत्तियसंखसिमप्पवासातो अपडिविरता
रता नवंति । एतामेव ते इत्यिकामनांगहि मुच्छित्ता गिछा जावज्जीवाए सब्बतोकूमतुलकूडमाणातो अप्पमि बरता स- |
गढिता अब्भोववन्ना जाव वासाई चनपंचमाई छदसमाबातो आरंभसमारंभानो अप्पमिविरता सव्वातो करण
णि वा अप्पतरो वा नज्जतरो वा कालं जित्ता जोगनोकारावणतो अप्पडिविरता सव्वातो पयणपयावणातोप
गाई एस चित्तावरायतणाई संचिणिचा बहूई पाबाई कम्पाई पमिविरता मब्बातो कुट्टणपिट्टणातो तजणतालणबंधवधपरिकलेसातो अप्पमिविरता जावज्जीवाए जेयावहो तहप्प
उसाभारकईणकम्मुणासेजधानामते अयगोवेत्ति वा सेगारा सावज्जा अवोहिया कम्मती कज्जति परपाणा पा.
लगोनेत्तिवानदयंसि पक्खित्ति समाणे नदगतममतिवतित्ता
आहे धरणितमपतिट्ठाणे जवति । एवमेव तहप्पगारे पुरिसरिश्रावणकमा कज्जति ततो वि य अप्पडिविरता जावजीबाए से जहाणामए केइ पुरिसे कलममसूरति मुग्गमासान
जाते बहुझे धुमबहुले पंकबहुझे वेस्यवदुझे दंमतिपमिअसाप्फावकुसत्यालिसंदजवएवमादिएहिं अयते करे मिच्छा
यबहुझे अयसबाहले अप्पत्तियवहले उसनतणपाणघाती दंड पउंजइ एवमेव तहप्पगारे पुरिसज्जाते तित्तिरबट्टा लाव
का.मासे कालं किच्चा धरणितलमतिवत्तित्ता अहे नगरतककपोतकपिजलमियमहिसवाराहगाइगोगोहकुम्मासिरी--
लपतिहाणे जवति तणं परगा अंतोवट्टा बाहिं चउरंसा अहं
खुरप्पसंगणसंविता निच्चंधकारतमसा वरगयगहचंदसूरनसवादिएहिं अयते करे मिच्छादं पउंज ॥ जावि य से बाहिरिया परिया परिसा नवंति दासेति वा पेसेति वा ज
क्खत्तजोतिसपहा मेयवसामसरुहिरपूयएमसचिवखवालितएइ वा जाइब्रेति वा कम्मारएति वा भोगपुरिसेति वा त्ताणु वणनला असुई जीमा परमब्जिगंधा काळाग अगनोसि पिय णं अम्पयरगसि अहालघुसयंसि अवर धंसि णिवायाला कक्खमफामा दुरुहिया सा अमुभा नरगा असयमेव गरुयं दंडं वत्तेति तं जहा इमं दंडेह इमं मुंह मं सुजा नरयस्स वेदण तो नो चेव णं नरएमु नेरझ्या निद्दापतामेह इमं इंदुबंधणं करेह इमं नियलबंधणं करेह इमं चा यति वा सत्तिं वा रतिं वा धिति वा इमं वा उबलनंनि रगवंधणं करेह इमं हत्यच्छिाएं करेह इमं पायच्छिमं करेह | तणं तत्य नजलं चियनं पगाढं कक्कसं कम्यं च रुक्खं दुमं कामच्छिमन करेह इमं नक० इमं नह० मंसीमच्छिन्नयं गं निव्वं दुमद्रियामं नए मुग्नेग्इया नरयवयणं पच्चणुभ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org