________________
(११२४) अवासगपडिमा अभिधानराजेन्मः।
नवासगपमिमा भाहारशरीरसत्काराब्रह्मचर्यव्यापारपरिवर्जनेबिति । तत्र पौष- | स्यैकादशमाशान् यावदेकादशी प्रतिमा भवतीति। पुस्तकान्तधोपवासे निरत आसक्तः पौषधोपवासनिरतः स एवंविधस्य | रे त्वेवं याचना "दसणसावपप्रथमा । कयवयकम्मे मितीया । श्रावकस्य चतुर्थी प्रतिमेति प्रक्रमः। अयमत्र नावः पूर्वप्रतिमात्र | कयसामाइए तृतीया । पोसहोववासनिरए चतुर्थी । राइभत्तयोपेतोऽष्टमी चतुर्दश्यमावस्यापौर्णमासीवादारपौषधादिचतु- परिन्नाए पंचम।। सचित्तपरिन्नाए षष्टी । दिया बंजणयारी रात्री विध पौषधं प्रतिपद्यमानस्य चतुरो मासान् यावश्चतुर्थी प्रतिमा | परिमाणको सप्तमी दिया वि राम्रो वि बम्हया । असिणाभवतीति । तथा पञ्चमीप्रतिमायामप्टम्यादिषु पर्वस्करात्रिका | णपयावि नवति बोस?केसरोमनहे अष्टमी । आरंजपरिनार तिमाकारी नवत्येतदर्थ च सूत्रमधिकृतमुत्रपुस्तकेषु न दृश्यते नवमी । उद्दिभत्तवज्जए दशमी। समणएया वि भवइत्ति सदशादिषु पुनरुपलभ्यते इति तदर्थ उपदर्शितः। तथा शेषदि- समणा उसो एकादशीति । क्वचिनु प्रारम्नपरिक्षात इति नवम।। नेषु दिवा ब्रह्मचारी ( रत्तीति) रात्री किमत आह । परिमाणं प्रप्यारम्भपरिहात इति दशमी । उहिष्टभक्तवर्जकः श्रमणताधस्त्रीणां तद्भोगानां वा प्रमाणं कृतं येन स परिमाणकृत शति । अ- कादशीति । सम० । पंचा। यमत्र भावो दर्शनवतसामायिकाष्टम्यादिपौषधोपेतस्य पर्वस्वेक- तएणं से आणंदे समणस्स जगवत्रो अंतिधे पढम उवारात्रिकप्रतिमाकारिण शेषदिनेषु दिवा ब्रह्मचारिणो रात्रौ ग्रह्म
सगपडिमं नवसपज्जित्ताणं विहर । पढम उवासगपझिम परिमाणकृतोऽस्नातस्यारात्रिभोजिनः अबककस्य पञ्च मा
अहामुत्त ४ सम्मकाएणं फासे । जाव पाराहए । तएणं सान् यावत्पश्चमी प्रतिमा जवतीति । नक्तंच "अहम्मि चलहसीसु पार्ममट्ठा पगराईय " पश्चार्द्धम् ॥
से आणद समण । दोचं नवासगपमिमं चउत्थं पंचम उ8 असिणाणवियडभोई, मउत्रियमो दिवसबंजयारी य। सत्तमं अध्मं नवमं दशमं एक्कारसमं जाव पाराहे ॥ रति परिमाणकडो, पमिमा बजेदिसुजहेसुत्ति ॥ ५ ॥ (पढमंति ) एकादशानामाद्यमुपासकप्रतिमाश्रायकोचितानितथा दिवाऽपि रात्रावपि ब्रह्मचारी (असिणा शत्ति) अ-| प्राविशेषरूपामुपसंपद्य विहरति तस्याश्चेदं स्वरूपम् “संकादि. स्नायी स्नानपरिवर्जकः क्वचित्पठ्यते ( अनिसात्ति ) न | सवविरहित, सम्मइंसणजुओ जो जंतू । सेसगुणविष्पमुक्को, निशायामत्तीत्यनिशादी ( वियानोति ) विकटे प्रटक- एसा खयु होइ पढमाओ।" सम्यग्दर्शनप्रतिपत्तिश्चास्य पूर्वमप्रकाशे दिवा न रात्रावित्यर्थः दिवाऽपि अप्रकाशे देशे न | प्यासीत् केवलमिह शङ्कादिदोषराजानियोगाद्यपवादयर्जित्येन शुले प्रशनाद्यज्यवहरतीति विकटनोजी (मझिकमेत्ति) अ- तथाविधसम्यग्दर्शनाचारविशंषपालनाज्युपगमेन च प्रतिमात्वं बरूपरिधानकच्च इत्यर्थः । षष्ठी प्रतिमेति प्रकृतम् । अयमत्र संभाव्यते कथमन्यथाऽसावेकमासप्रथमायाः पालनेन द्वौ मासी भावः प्रतिमापञ्चकोक्तानुष्ठानयुक्तस्य ब्रह्मचारिणः पएमासान् | द्वितीयायाः पालनेन एवं यावदेकादश मासानेकादश्याः पालनेयावत्पष्ची प्रतिमा जवतीति । तथा सचित्त इति सचेतनाहार- न पञ्चसार्माणि वर्षाणि पूरितवानित्यर्थः । ततो वक्ष्यतीति न परिज्ञातः तत्स्वरूपादिप्रतिज्ञानात्प्रत्याख्यातो येन स सचित्ता- चायमर्थो दशाश्रुतस्कन्धादावुपलभ्यते श्रकामात्रप्ररूपायास्तहारपरिकातः श्रावकः सप्तमी प्रतिमेति प्रकृतम् । श्यमत्र भावना स्याः प्रतिपादनात (अहासुतंति ) सूत्रानतिक्रमेण यथाकल्पपूर्वोक्तप्रतिमाषदकानुप्गनयुक्तस्य प्रासुकाहारस्य सप्त मासान् प्रतिमाचारानतिक्रमेण यथा मार्ग क्षायोपसमिकभावामतिकयावत्सप्तमी प्रतिमा भवतीति तथा आरम्नः पृथिव्याधुपमर्दन- मेण ( अहातचंति ) यथातत्वं दर्शनप्रतिमेति शब्दस्यान्वर्धासक्वणः परिज्ञातस्तथैव प्रत्याख्यातो येनासावारम्नपरिझातःश्रा- नतिक्रमेण (फासइत्ति) स्पृशति प्रतिपत्तिकाले विधिना प्रतिकोऽष्टमी प्रतिमेति। इह भावना समस्तपूर्वोक्तानुष्ठानायुक्तस्या- पत्तेः (पालेत्ति) सततोपयोगप्रति जागरेण रक्षति (सोहइति) रम्नवर्जनमष्टौ मासान् याबदष्टमी प्रतिमेति । तथा प्रेष्या प्रार- शोभयति गुरुपूजापुरस्सरं पारणकरणन शोधयति वा निरम्भेषु व्यापारणीयाः परिज्ञातास्तथैव प्रत्याख्याता येन स प्रेष्य- तिचारतया (तिरइत्ति) पर्णेऽपि कालावधावनुबन्धात्यागात् परिक्षातः श्रावको नवमीति । नावार्थश्वेह पूर्वोक्तानुष्ठायिनः प्रा. (कीर्तयेत्ति) तत्समाप्तावेवमिदं चेहादिमध्यावसानेषु कर्तव्यं रम्ने परैरप्यकारयतो नव मासान यावन्नवमी प्रतिमेति । तथा मया तत् कृतमिति कीर्तनात् आराधयति एभिरेव प्रकारैः उहिष्टं तमेव श्रावकमुद्दिश्य कृतं नक्तमोदनादि उद्दिष्टभक्तं तत्प- संपूर्णैः निष्ठां नयतीति उपा० १ उ०। रिजातं येनासावुद्दिष्टभक्तपरिज्ञातः प्रतिमेति प्रकृतम् । इ
सुयं मे आउसत्तेणं जगवया एवमक्खायं इह खलु थेरहिं हार्य जावार्थः। पूर्वोदितगुणयुक्तस्याधाकर्मिकभोजनपरिहारपतः शुरमुहिमतशिरसः शिखाबतो वा केनापि किंचिद् गु.
भगवंतेहिं कारस उवासगपडिमा परमत्ताओं कतराओ खा हव्यतिकरे पृष्टस्य तज्ज्ञाने सति जानामीस्यकाने च सति सामो इमाओ खलु तं जहा अकिरियावादी याचि जवति न जानामीति वाणस्य दश मासान यावदेवंविधविहार- मोहियषादीणोहियपामे नो हियदिट्ठी नोसमावादी गोणिस्य दशमी प्रतिमेति । तथा श्रमणेति निर्ग्रन्थसद्वेद्यस्तद
त्तियावादी ण संति परलोगवादी पत्थि इहलोए णस्थि नुष्ठामकरणात् स श्रमणजूतः साधुकल्प इत्यर्थः । चकार: समुच्चये अपिःसंभावने नवति श्रावक इति प्रकृतं हे श्रवण !
परलोए णत्थि माता णस्थि पिता णस्थि अरहताणस्थि चक्क हेआयुष्मन् ! इति सुधर्मस्वामिना जम्यूस्वामिनमामन्त्रयतोक्त- वट्टी णस्थि बनदेवा णत्यि वासुदेवा णत्यि णरयाण स्थिणेमित्येकादशीति । इह चेयं भावना पूर्वोक्तसमग्रगुणोपेतस्य रइया णत्थि सुक्कडंदुक्कमाणं फलवित्तिविसेसे णो सुचियाक कुरमामस्य कृतलोचस्य वा गृहीतसाधुनेपथ्यस्य समि
म्मा सुचिन्नफमा भषंति णो सुचिमा कम्मा हचिम फलाभत्यादिकं साधुधर्ममनुपाबयतो निक्षार्थ गृहिकुलप्रवशे सति श्रमणोपासकाय प्रतिपन्नाय भिक्का देयेति नापमाणस्य कस्त्व
वंति। अफले कक्षाणपावए नो पञ्चायति जीवा एस्थि णिरमिति कस्मिश्चित्पच्छति प्रतिपन्नश्रमणोपासकोऽहमिति बुवाण
या नत्थि सिदी मे एवं वादी एवं पामे एवं दिट्ठी एवं बंदग
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org