________________
छवासगदसा
अतो विशेषत आह ।
नवासगदसासु णं वासयाणं रिद्धि सेसा परिसा - वित्यरधम्मसाणि रोहिलाओ अभिगम सम्पन्त विसु या थिरचं मूलगुणउत्तरगुणाइयारा दिइ बिसेसा बहुविसेसा परिमाजिग्गहाण उवसग्गाहि संहालिरुवसग्गा तवोयचित्ता सीलव्त्रयगुण वेरमणपञ्चक्खाणपोस होबवाना अपमिमारणंतिया पहला झोसणा अ पाणं जह य जावइत्ता बदृणि जत्तारिण अणसाए - असा उदवस्या कप्पवर विमात्तमे जहा अनुभवति सुरवरविमाणवरपौकरीएस सोक्खाई अनोषनाई कमेणा जुत्ता उत्तमाई तो अ: उक्खर हुआ समाया जह जिरामयम्ब बोर्ड लकूण य संजमुत्तमं तमरथोपविण्यमुक्का ति जढ़ अक्खयसम्यदुक्खमोक्खं एते श्रेय एवमाइ उ वासपदसासु णं परिचा पाया संखेन्जा अभोगदारा जाव संखज्जा संगहीओ से गंगट्टयाए सरुमे - गे एगे सुयक्खंधे दस अायणा दस उसरणका ला दस समुद्देसणकाला संखेज्जाइ पयसयसहस्साइं पयग्गेणं पत्तो संखेज्जाई अक्खराई जाव एवं चरणकरणपरूवणा प्राघविज्जति सेत्तं उवासगदसाओ || ७ ||
चवासगेत्यादि तत्र ऋकिविशेषा अनेककोटीसंख्याव्यादिस म्पद्विशेषाः तथा परिषदः परिवारविशेषाः यथा मातापितृपुत्रादिकाः अन्यन्तरपरिषत् दासदास मित्रादिका बाह्यपरिषदिति विस्तरपणन महामरसन्निधौ ततो बोधिलाभोन
- (११२३) निधानराजेन्द्रः ।
सम्यक्त्वस्य विशुद्धता स्थिरावं सम्व मृणोतरगुणा श्रतादयः भतिवारस्तेषामेव पन्था दितः खगमनानि स्थिति विशेषाश्वोपासक पर्यायस्य कालमानभेदाः विशेषाः प्रतिमाः प्रभूतभेदाः सम्यग्दर्शनादिप्रतिमा बहु अनिग्रहणानि तेषामेव च पाञ्जनानि पानि निरुपयोगीभावश्येत्यर्थः । तपांसि स सादयोऽनन्तरूपा अपश्चिमाः पश्चात् काभविन्या यमपरिहारार्थः । मरणरूपे अन्ते नया मारणान्तिक्यः आत्मशरीरस्य जीवस्य च संलेखनाः तपसा रोगादिजयेन च कृशीकरणानि आत्मनः संलेखनाः ततः पदत्रयस्य कर्म्मधारय
सांवत) ओोषणाः सेचना करणार्मत्यर्थः तानिपश्चिममारणान्तिकात्म संलेखनाजोषणाजिरात्मानं यथा च भायित्वा बहूनि भक्तानि अनशनतया च निर्भोजनतया वेदयित्वा व्यवच्छेद्य उपपन्ना मृत्वेति गम्यते । केषु कल्पवरेषु यानि विमानोत्तमानि तेषु यथाऽनुवन्ति सुरवर विमानानि दर एकरीकाणि यानि तेषु कानि यान्यनुपमानि मेणवोत्तमानि ततः आयुष्ककण च्युताः सन्तो यथा जिनमते बोधि लब्धा इति विशेषः । यथा च संयमोत्तमम्प्रधानं संयमं तमोरजओघ विप्रमुक्ता अज्ञानकर्मप्रवाह विमुक्ता उपयन्ति । यथा अक्कयमपुनरावृतिकं सर्वमक कम्यमित्यर्थपादास्वाख्यायन्त इति प्रक्रमः । एते चान्ये चेत्यादि प्राग्वन्नवरं "संखेजाई पयस इस्साई पयम्गेणंति " किलैकादशलकाणि द्विप
खाशश्च ७ । ।
Jain Education International
उवासगपनिमा
खेज्जा वेदासंखिजा सिलोगा संखिजाओ निज्जुती संखिजाओ संगणी ग्रां संखिजाओ पडित "मं०। व्यासगपमिमा उपासकमतिमा उपासका धावकास्तेषां प्रतिमाः प्रतिज्ञा अभिग्रह विशेषाः उपासकप्रतिमाः । उत्त०२० स० । श्रावकोत्थितानिग्रह विशेषरूपेषु सुदर्शनादिषु, उपा० १ अ० । ध० | ग० । तथैकादशप्रतिमायां श्रारुः सामायिको "जाव नियमं पा जाय पक्रिर्म था " कथमुचरते तथा पम्पादयतिमाम्यादितिथि रात्री कार्यास करणयदेकादश्यां प्रतिमायां कायोत्सर्ग करोति न वेति प्रश्नः। उत्तरम् एकादशप्रतिमायां श्रापण सामाधिके "जाय पडिमं वासेमित्ति" पात्रो नणनीय स्तथा कायोत्सर्गेऽपि करणीयः । शेन० २ ० ३७ प्र० । श्रावकधर्माधिकारातदुचितभावस्तद्विशेषमुपासक प्रतिमानकनमनिचित्याद्यभिधानाया।
नमि महावीर भवहिवहाय लेस किंपि । यो समोवास परिमाणं सुतमग्गेण ॥ १ ॥
त्या प्रणम्य महावीरं वाजिनं भन्यानां जीवानां दिसं पथ्यं स पार्थः पदार्थः प्रयोजनं वा भम्यदितार्थस्तस्मै भव्यहितार्थाय योपकारायेत्यनेन च परोपकारस्य मुरुणामादेय तां दर्शयति । लेशतः संकेपेणाल्पग्रन्थ तयेत्यर्थः । अल्पग्रन्थेनापि
समस्तमनिधेयमुच्यत इत्यत आह किमपि स्तोकमभिजान समस्तमत्वर्थः ये मणिष्यामि। श्रमणोपासक प्रतिमानां श्रावकाभिग्रह विशेषाणां संबन्धिनां पुनर्भिक्षुप्रतिमानां श्रावकधर्माधिकारात्कथमित्याह सूत्रमार्गेण दशाश्रुतस्कन्धानिधानागमपथेनानेन श्रुतविशेषावलम्बनत्वात्प्रकरणस्यास्य प्रामायमाचेदितमिति गाथार्थः पंचा० १० बि०१ ।
अथ कियत्यः किमादिकाश्च ता इत्याशङ्कायामाह । एकारस उपासगपडिमा पत्ता तं जहा दंसणसावार कयन्त्रकम्मे सामाइक पोसहोववासनिरए दिया बंजया रचिपरिमाण कटे दिआ विराम्रो वि वंजयारं प्रसि पाईन अमजोई मोलिकडे सचिचपरिचाए आरंजपरिभाए पेसपरिनाए उद्दि भत्तपरिनाए समणनए आविभवइ समणासो ॥
-
। सहस्राणि पदान मिति ॥ सम० यावदेन "संर्थः पौषधोपयास इति इयं व्युत्पत्तिरेव प्रवृत्तिस्तस्य शब्दस्य
तत्र दर्शनं सम्यायं तत्प्रतिपक्षः आयको दर्शनाका प्र विमान प्रान्तरचेऽपि प्रतिमाप्रतिमाच तर प्रेोषयाचाप्रतिमायतो निर्देशः कृतः पयमुत्तरपदेध्यपि प्रथम आपको दर्शन श्रावकः इह च प्रतिमानां प्रक्रान्तत्वेऽपि प्रतिमानावार्थः सम्प दर्शनस्य राष्ट्रादिपरहितस्यानु प्रतादिगुणाधिकःपस्यापमन्यु पगमः सा प्रतिमा प्रथमेति । तथा कृतमनुष्ठितं बतादीनां कर्म सहयातिपत्तिसमं येन प्रतिपद कृतव्रतकर्मा प्रतिपन्नाव्रतादिरिति भावः इतीयं द्वितीया । तथा सामायिकं सावद्ययोगपरिवर्जननिरवद्य योगोपसेवनस्वभावं कृतं विदितं देशो न स सामायिकतः नादितान्यादिदर्शनात् का तस्योत्तरपदत्वं तदेयं प्रतिपन्नपीपधस्य दर्शनप्रतीपेतस्य प्रतिदिनमुनयसंख्यं सामायिककरणं मामत्रयं यावदिति तृतीया प्रतिमेति । तथा पोषं पुष्टिं कुशलधर्माणं धत्ते यदाहरत्यागादिकमनुष्ठानं तापीपचं तेनोपपसनमपस्थानम्होरा याति प धोपवास इति । अथवा पौषधं पर्वदिनमष्टम्यादि तत्रोवास उक्ता
For Private & Personal Use Only
www.jainelibrary.org