________________
(११२६) अभिधानराजेन्द्रः
उवासंगपरिमा
बाणा विहति से जपा खखेसिया पायगजाते मुझ छने गे गए जातो निच्चं जतो दुग्गं जतो विसमंततो पयति एवमेव पगारे पुरिसजाते जातो गब्जं ज मातो जम्मं मारातो मारं दुक्खातो दुक्खं दाहिएगामिए here are आगमे साणोधिते याविजतिमेतं किरियावादी यावि भवति तं जहा आहिवादी आहियपत्ते आदि दिवी साम्माबाद। निश्वाद। संति रोगवादी अस्थि इह लोगे अत्थि परलोंगे अतिथ माना अस्थि पिया प्रत्थि भरता अत्यि चकनही अस्थ महादेवा अपि स्थि कदुकमा फलविधिविसेले चिया कम्मा सुविष्यफला भयंति दुचिच्छा कम्मा दुचिम्फा भवति । सफले कलाणे यावए पच्चायंति जीवा अनेरया देवा सिटी से एवं वादी एवं पने एवं दिट्टीच्दरागमति निविडे विजवति से भवति महेच्छे जात्र उत्तरगाभिए नेग्इए पविवयत आगमसाणं सुलभा बोधयविभवा से तं किरियावादसव्वधम्मरुची यावि भवति । तस्स बहु सीवगुणचेरम पथक्खापन होबालाई सम्मं पद्धतिपुबाई जवति पढमा उपासगपकिमा ।
(किरियवात्ति) ननु प्रतिमाधिकारे तु पूर्व दर्शनप्रतिमास्ति दश च सम्यक्त्वं तदेव पूर्वे वक्तुमुचितं किमर्थं तर्हि पूर्व म ध्यात्वप्ररूपणमनुपयोगित्वात् । उच्यते मिथ्यादर्शनं खलु सभ्यदर्शनप्रतिपचनृतं तदपि ज्ञातुमुचितं जावन्न तद्विपकतया ज्ञातं तत्सम्पदति पूर्वे सर्वजीवानां मिथ्यात्यमेव प
केषांचित्सम्यक्त्यमतः पूर्वे मिथ्यादर्शनमेयोचितं वतुमिति । तद् द्विविधं तद्यथा आभिग्राहिकमनानिप्रादिकं मानिग्राहिको ना कुदर्शनप्र होयथा नास्ति जीवोऽनित्यो वा जीवः नास्ति वा परलो कश्यादिरूपः अनाभिग्राहि महिनामपि पांति तथाविधनविन अपि केचनाकियासादिनोऽय्याखापि योऽदिनियमात् कृष्णपाक्षिक तरुणमेवमाहुः 'जे सिमको पुग्गल परियट्टो चेव हो संसारो । ते सुक्कपक्खिया खलु यरे पुण कन्दपक्खिया |१| इति । क्रियावादी च निममाद्रव्य एव शुक्ल पाकिकश्च । यतः" अंतो पुग्गल परियहस्स णियमा सिज्जिहित्ति" सम्पदृष्टिमिष्याभिषेद तो मादी तदुद्देश करणमिति । तत्र यात्रुपासां वकुं शालमस्येतिवादी तद्विपरीतस्वक्रियावादी यतः ये क्रियाया दिनले अस्तीति क्रियाविशिष्टा भवति यापिशब्दार्थसंग्राहकी टथ्यो स पुनः कथंभूतो जयतीति दर्शयति ( णाहियावादिति ) नास्तिकवादादयो नास्यात्मा एवं वदनशील नास्तिकवादी एवं ( नाहियपति) नास्ति देयोपादेयरूपा तां नास्तीत्येवं वदनशीलो नास्तिकप्रज्ञः प्रतिज्ञा वा निश्चयरूपोऽभ्युपगम एवं ( नादिपदिति स्विमतमिति प्रायः (नो सम्मादति) नदीमध्यादिशत्यर्थः ये वधावस्थितं भणन्ति से सम्यग्वादिनः तद्विपरीतस्तु मध्यावादिनः णो मिति याददिति यो मोको यत्र गतानां पुनरागमनादिमान
Jain Education International
वासगपरिमा
पायस्थितितिधिवादी अथवा नियतमनुध्वानं णंसत्ति) पोका स्वर्गनरकादयः तद्वादी स पुनरित्यं नास्ति वदति यथा नास्तीह लोकः इहेति श्रयं प्रत्यक्तः सोऽपि नास्ति यद् दृश्यते तत् भ्रान्तमन्यथा प्रतिभासते तथाभूतसमुदायेन जीवादिकमस्ति तच वस्तुतया प्रतिभास इति भ्रान्तिः । नास्ति परलोकः कोऽर्थः परो नाम सुखदुःखोत्कृष्टनावसंयुक्तः सोऽपि नास्ति ( णत्थि माता णत्थि पिता ) इति कण्ठ्यं निषेधमेवं ते
कुर्वन्ति योऽयं मातृपितृव्यपदेशः स जनकत्वे कृतो जनकत्वाश्च यूकाकु मिगएकोलकास्तथाश्रित्य स स्यान्न चैवं तस्मान्न था स्तयों मातृपितृव्यवहार इति ( णत्थि श्ररहंतति ) अन्तस्तीर्थकराः शेषपदत्रयं व्यक्तं ( नरयत्ति ) नरान् उपलक्षणत्वात्तिर
तथाविपापकारिण कायन्ति इति नरकासीमन्तकादयः (रवित्ति) निर्मात अनिष्फलं कर्म येन्यस्तेषु प्रथा नैरधिका "नत्य सुकमेत्यादि" नास्ति सुकृतदुष्कृतयो अतिविशेषः सुकृतं तप अति दुष्कृतं जीवखादि "नो सुचि केत्यादिन सुनिरितानि कर्माणि सुखी फलनि इष्टसाधकानि भवन्ति एवमितरदपि नवरं व्यत्ययः अफसे इत्यादि अयमात्मा अफलः फलवर्जितः केत्याद कल्याणपापकवस्तुनि ( णो पञ्चायतित्ति ) न प्रत्यायान्ति जीवा गत्यन्तरसंभारेणेत्यर्थः ( णत्थि णिरयादि) अत्रादिशब्दोपादानात् नारकास्वैरक्षा नरा देवात्यारो ग्राह्याः ( सन्धि सिकिति ) गास्ति न सिद्धित्ति यसमा मुक्तिले तियान सेलिस यादी अनन्तप्रकारवादी कथकः परिकीति' पूर्ववत एवं उंदरां (त) उन्दः स्वानियायः रागो नाम स्ट्रागादिसूत्रनिनिधिप्रत्यर्पितयति (संपत्ति) सो जयति अनन्तरयमाणस्वरूपो यथा " महिष्ये" इत्यादि मदती राज्यविनयपरिकारादितिशायिनीच्छान्तःकरणप्रवृत्तिर्यस्य स महेच्छः तथा महानारम्जो वदनोष्ट्रम एडलिकानां गन्त्रीप्रवाह कृषिषएक पोषणादिको यस्य समारम्भः भूतः स महापरिग्रहः धनधान्यद्विपदचतु पचास्तु केषादिपरिग्रहान् कचिदप्यनिवृत्तः स एव धर्मेण चरतीति धार्मिकः न धार्मिकोऽधार्मिकः । तत्र सामान्यतोऽप्यधार्मिकस्थादत माह (धम्मापति) धम्मचाररूपमनुगच्छतीति धर्मानुगः । यद्वा धर्मे उत्तरोऽनुमोदनं यस्य सो धर्मानुस्तद्विपरीतस्तु धर्मातुः तथा (अमसेवी)
मंत्र से समस्यधर्मसेवी तथा अम्मिति धर्मः श्रुतरूप एवेष्ट वल्लभः पूजितो यस्य स धर्मिष्टः । अथवा धर्मिण: मिष्टः । अथवा धमिष्ठः भतिशयेन धम्र्मी धर्मिष्ठः तनिषेधादधमिष्टः श्रमिष्ठो वा यद्वा अधर्मिष्ठो नित्रिंशकर्मकारित्यादधर्मः अत एव ( सम्मषसाईलि ) न धर्ममा ख्यातीत्येवं शीलोऽधर्माख्यार्य । श्रथवा न धर्माख्यायी अथवा अधर्मात आख्यातिर्यस्य स अधर्म्म ख्यातिः । तथा श्रधर्म्मराएव रागो यस्य सोऽधर्म्मरागी । तथा ( अहम्मपलोइन्ति ) न धर्ममुपादेयतया प्रलोकयति यः सोऽधर्मप्रलोकी (भजीवित्ति ) अधर्मेण जीवति प्राणान् धारयतीति अधर्मजीवी । तथा ( श्रहम्मपलजणेति ) न धर्मे प्ररज्यति श्रसजति यः सोऽधर्मखनः । यद्वा प्रथमंत्रापणीयेषु धर्म्मसु प्रकर्षेण राज्यत इत्यधर्मरतः खपोरेपमिति रस्य स्थाने सकारोsa कृत इति । कचिदधम्मपाजणे" इति पाठः तत्राधर्मप्रकर्षण - नयति उत्पादयति लोकानुपपानी अधम्मंजनः । तथा अधर्मशीति धर्मशील धर्मस्वभावः तथाधर्मात्मकः समु
For Private & Personal Use Only
www.jainelibrary.org