________________
उवाणह अभिधानराजेन्द्रः।
नवाय गारिकदोषो नास्ति तत्र नास्ति यतनाक्रमः। यत्र पुनःसागारिका नवातिकम्म-नपातिक्रम्य-श्रव्य० उप सामीप्येनातिक्रम्य अतिउडाहं कुर्वन्ति तत्र ग्रामादिषु क्रमणिका अपनीय प्रविशन्तीति बलेचत्यर्थे, "उवातिकम्म अह निक्खू जाणेज्जा" श्राचा०२ श्रु०७ भावः । एवमध्वादिषु कारणेषु कृत्स्नचर्मणो प्राप्ते विधिमा । | अ०। सम्यक परिहत्येऽर्थे, आचा०२१०१ अ० ११ १०॥ पंचविहम्मि विकसिण. किएहगहणं तु पढमतो कुज्जा। यातिणिवेत्ता-उपनीय-अव्य० अतिवाहोत्यर्थे, “ उवातिणिवे. किएहम्मि असंतम्मि, विवामकसिणं तहिं कुज्जा ।
सा तत्थेव शुज्जो तुज्जो संवसति" आचा०२ श्रु०२ अ०२०। पञ्चविधे वर्षे कृष्णे प्रथमतः कृष्णवर्णग्रहणं कुर्यात् । ततः कृष्णे वर्णकृष्णे असति अबज्यमाने लोहितादिवर्णकृष्णमपि गृ
नवादाण-उपादान-न० उप० प्रा० दा० ल्युट । ग्रहणे, स्यादा. हीयात तच्च कृष्णं तैलादिनिर्विवर्ण विरूपवर्ण कुर्यात् । यथा
त्मनोऽप्युपादानात् सा० द० स्वस्वविषयेभ्य इन्द्रियाणां निवालोको नोडाहं कुरुते । आत्मनो वा तत्र न रागो भवति ।
रणरूपे प्रत्याहारे, कर्मणि-युट् कार्यजननार्थमुपादीयमाने
कार्यान्विते कारणे, यथा घटे मृत्पिाममुपादानमात्मा कर्ता किएहं पि गिण्हमाणे, मुसिरग्गहणं तु वज्जए साढू ।
झानादि कार्य तत्र स्वसत्ता उपादानम् अष्ट० । विशे० । प्रा० बहुबंधएकसिणं पुण, वज्जेयव्वं पयत्तेण ॥
म. द्वि०।नं। तच सर्वदा कार्येष्वनुगतम् “असदकरणादुकृष्णं वर्णकृष्णमपि गृह्णन् शुषिरग्रहणं साधुःप्रयत्नतो वर्जयेत् | पादानग्रहणात् सर्वसम्भवानावात् । शक्तस्य शक्यकरणात् अत्र पागन्तरम् । “कसिणं पि गिराहमाणेत्ति" कृत्स्नं प्रमा- कारण नावाच्च सत्कार्यम्” इति साङ्ख्याः । नैयायिकैस्तु उपाणकृत्स्नं वा द्वितीयपदे गृह्णातु । शुषिरग्रहणं साधुर्वर्जयेत् यत्तु दानकारणं समयायिकारणतया व्यवडियते साह्मचमतसिके बहुबन्धनकृष्णं तत्प्रयत्नतो वर्जयितव्यम् । अथ किं तद्बन्ध- आध्यात्मिकतुष्टिभेदे, वाच० ( पतन्निराकरणमन्यत्र) नमित्याशङ्कयाह ।
। दोरेहि व वकेहि व, दुविहं तिविहं च बंधणं तस्स । ।
उवादाय-उपादाय-अव्य० उप-आ-दा-व्यप् | गृहीत्वेत्यर्थे, "उघ
संपनुबादाय" वृ० उ० । “णेया जयं सुयक्वाय, ग्वादाय अणुमोदणकारावण, पुव्वकतम्मि अधिकारो॥
समीहए" सूत्रः १ श्रु०७०। दवरकैर्वा वधैर्दिषिधं वा बन्धनं तस्य चर्मणो भवति । द्वौ | वा त्रयो वा बन्धा दातव्या इत्यर्थः। पचं विधं बन्धनं कृत्स्नमनु
उवादिय-उपादित-त्रि. अद् नकणे इत्येतस्मात् उपपूनिझातं ततश्चतुरादिबहुबन्धनबद्धं तथा कृत्स्नमकृत्स्नं वा चर्म सा
। ष्ठाप्रत्ययस्तत्र बहुलं उन्दसीतीमागमः । उपनुक्ते, प्राचार धुना स्वयं न कर्तव्यम् । अन्येनन कारयितव्यम् अन्यस्य कुर्वतो। १ श्रु० २ अ०। नानुमोदना कर्तव्या किंतु यत्पूर्वमेव गृहस्थैर्यथाभावेन कृतं | उवादीयमाण-उपादीयमान-त्रि० उपादीयन्ते कर्मणा बध्यन्ते तस्मिनाधिकारः प्रयोजनं तस्य ग्रहणं कर्त्तव्यमिति भावः । इत्यर्थः । जीवनिकायवधप्रवृत्ते, " पत्थं पि जाणे उवादीयमाणा अथ द्वौ त्रयो वा बन्धाः कुत्र भवन्तीत्युच्यते ।
जे पायरेण रमंति" आचा०२ श्रु०। खसुए एगो बंधो, एगो पंचंगुलीण दो बंधा।
उवाय-उपाय- पुं० उप-अय्-नावे-घञ् । उपगमे, उपाय्यतेऽयों चनरंगुन्ने वि ततितो, वितियो अंगुट्ठए होई॥
ऽनेन करणे घञ् । अप्रतिहतबाजकरणे, ज्ञा०१०। हेतौ, “एगं खलुके घुण्टके एको वर्धबन्धो भवति । एकस्तु द्वितीयो | च दोसं च तहेव मोहं, उसत्तुकामेण समूत्रजासं । जे जे उवाबन्धः पञ्चाङ्गलस्य चतसृणामङ्गलीनामङ्गष्ठस्य चेत्यर्थः। एता। या पमिवजियव्या, ते कित्तस्सामि अहाणपुब्वि" जत्त०३२ । बन्धौ मन्तव्यौ यदा तु त्रयो बन्धा भवन्ति तदा खलुके अविशेक "प्रयोग उपाय इत्यनर्थान्तरम्" आ००१ अ०। एकः अङ्गुष्ठे द्वितीयः चतसृणामङ्ग लीनां तृतीयः।
“सुत्तादुवायरक्खणं" उपायःसम्यक्त्वाणुवताणुव्रतादिप्रतिअथ स्वयंकरणादिषु प्रायश्चित्तमाह।
पत्तावन्युत्थानादिवकणे हेतुराह च "अनुहाणे विणए परकसयकरणे चउमडगा, परकरणे मासियं अणुग्घायं । मे साहु सेवणाए । सम्मइंसणझंजो, विरयाचिरई य पप य" श्रामोदणे य लडओ, तत्य वि आणादिणो दोसा ।।
अथवा जातिस्मरणादितीर्थकरबकणः यदाह " सह समुश् आस्वयं यदि चर्म करोति तदा चतुर्बघवः । अथ परेण कारयति
ए अ परवागरणेणं अन्नेसिं वा सोचा" अथवा प्रथमद्वितीयतदा मासिकमनुझातं मासगुरुकमित्यर्थः । अनुमोदनायां मास
कपायक्कयोपशमः इति । ध०२ अधि० । “उवायफुससेण" लघु । तत्रापि स्वयंकरणादौ आज्ञादयो दोषा उहाहश्च भवति ।
उपायो नाम तथा कथमपि करोति यथा तेषां वन्दनकमददान तथाहि तं संयतं स्वयमेव चर्म कुर्वाणं दृष्ट्वा सोको ब्रवीति ।
पव शरीरवार्ती गवेषयति न च तथा क्रियमाणे तेषामप्रीतिकअहो चर्मकरोऽयमिति । अथ पूर्वकृतं न लभ्यते ततोऽनुमोद
मुपजायते प्रत्युत चेतसि ते चिन्तयन्ति अहो पते स्वयं तपस्वि. नया गृह्णीयात् कथमिति चेदुच्यते । यदि कोऽपि ग्रूयात् अहं
नोऽपि एवमस्मासु स्निह्यन्ति । घृ० ३ ० । " उपायेन ते नपान हौ करोमि ततः प्रतिशृणुयात् तूष्णीको वा तिष्ठत् ।
च यच्चक्यं न तच्चक्यं पराक्रमः " हितो० राज्ञां रिपुनिअथानुमोदनया न प्राप्यते ततोऽन्येन कारयेत् । एवमप्यमाने
राकरणहेतुषु सामादिषु च । वाच । उप सामीप्येन विवक्किऽप्यात्मना यतनया कुर्यात् वृ० ३ म०!
तवस्तुनोऽविकलबाजहेतुत्वाद् वस्तुतो लाभ एयोपायः। अनिअत्र प्रायश्चित्तम् ।
अषितवस्त्ववाप्तये व्यापारविशेषे, दश०१। उपेयं प्रति पुरुसोवाहणो परिसक्किज्जा उवट्ठावणं उवाहणो ण पडि-|
षव्यापारादिकार्यासाधनसामय्याम, स यत्र जन्यादावुपेयेऽस्ती
त्यभिधीयते यथैतेषु व्यादिविशेषेषु साधनीयेषु अस्त्युपायो गाहिज्जा खवण तारिमेणं संविहाएगे नवाहाणो ण परि- विवकितव्यादिविशेषवत् । उपादेयता चास्य यत्राभिधीयते मुंजेम्जा खवणं । महा० ७ अ०॥
तदाहरणमुपाय इति तस्मिन्नाहरणभेदे. स्था०४०॥ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org