________________
नवागाह अभिधानराजेन्डः।
नुवाणह उवाणह-उपानह-स्त्री. चर्मपाकायाम, औ० । सूत्र० । "ते विह अतरासहुसंजम-कोचारिसचक्खुमुव्वले वाले । गिच्छयाणदायाप, समारंभं च जोइणो" उपानही पादयोरनाच
अज्जा कारणजाते, कसिणग्गहणं अणुन्नायं ।। रिते पादयोरिति सानिमायकं नत्वापत्कल्पपरिहारार्थम"द.३ अ. | विहं अध्वा अतरो ग्लानः असहिष्णुर्नाम राजादिदीक्तिः । अथ उपानहोर्दोषप्रदर्शनार्थमिदमाह।
सुकुमारपादः संभ्रमश्चौरश्वापदादिसंकोनः कुष्ठरोगी अर्शरोगी गव्यो णिम्मदवता, हिरवेक्यो निद्दतो णिरंतरता। चकुषा पुनः कश्चिद्भवति वालो वा यदि यत्र तत्र पादौ नूताणं तवधाओ, कसिणे चम्मम्मि उद्दोसा । निविपति । आर्या वा अध्वानं नीयन्ते कारणजातं वा कुलगणउपानहोः पिनच्योग? निर्मार्दवता च नवेत् । जीवेषु निर- सङ्घविषयमुपस्थितम् । पतेषु कृत्स्नस्य चर्मणो ग्रहणमनुकातमिपेको निर्दयश्चासौ नवति निरन्तरता निरन्तरं भूमिस्पर्शनाद् नू
ति द्वारगाथासमासार्थः । अथैनामेव विवृणोति ॥ तानां तु प्राणिनामुपघातश्च उपजायते एवं कृत्स्ने चर्मणि षट दोषा कंटाहिसीयरक्खह, ता विहे खलु समाहि जा गहणं! जवन्तीति द्वारगाथा।
ओसहपाणगिलाणे, अहुट्ठियते सधट्ठा वा ॥ सांप्रतमनामेव प्रतिपदं विवृणोति ॥
(बिहे) अध्वनि प्रतिपद्यमाने कराटकस्यावा अस्य च रक्षार्थश्रासगतो हत्थिगतो, गविज्जा वृमितोइ कम पिट्यो ।
मङ्गलिकोशिकं खबङ्कादि वा गृह्णन्ति । किंबहुना खलु समाधि पाढो उ समाउको, कमाणाउ खरो अवि य नारो॥ । कृत्वा यावदर्द्धजबन्योरपि ग्रहणम्। तथा ग्लान औषधपानं कृत्वा अश्वगतादश्वारूढात् दृस्तिगतः पुरुषो यथागर्वायते एवं भूमि- वैद्योपदेशेन पृथिव्यां पदं न स्थापयति । अधुनोत्थितो धा ग्लागतात् गर्व करोति । अहो अहं सोपानरको बजामीति । तथा | नः क्रमयोः क्रमणिके श्राविध्यति शीतानुभावेन भक्तं न जरिपादः स्वभावनैव समार्दवस्ततः स न तथा जीधोपघातं करोति | ष्यतीति कृत्वा ग्लानस्य वा भेषजार्थं त्वरितं प्रामान्तरंगन्तव्यं यथा क्रमणिकाः खराः कर्कशस्पर्शा जीवापघातं कुर्वन्ति । अपि ततः क्रमणिका पिनद्धव्या। . च भारस्तासां महान् भवति । ततस्तदाक्रान्ता बढ्यो जीवा परिसिसस्स व अरिसा, मा खुम्भे तेण बंधते कमणी। विनाशमाप्नुयते । निरपेक्कारमाह ॥
असहुमवंती हरणं, पादो पट्टोनु गिरिदेसा । कंटाई पहतो, जीव वि हु सो तहेव पेहिज्जा ।
अर्शोवतः पादतलदौर्बल्यादर्शासि मा कुभ्येरनिति कृत्वा अस्थि महंति य कमणी, णावेक्खइ कंटएण जिए । क्रमणिके असौ बध्नाति । असहिष्णुर्नाम मार्गे गच्छन्नुपानअनुपानको गच्चन कएटकादीन् मार्गे प्रेकमाणो जीवानपि | मिर्विना गतुं न शक्नोति यदि गच्छति ततः पादाभ्यां रुधिरं तथैवासी प्रेकते सोपानकस्तु गच्छन् विद्यते मम कामणिके परिगलति । अत्रावन्तीसुकुमारोदाहरणं भवति तच्चावश्यइति कृत्वा निरपायत्वादात्मनोन कएटकादिकमपेक्वते ततश्चासौ काद्विज्ञेयम् । स क्रमणिके बनीयात् उदकाग्निस्तेनश्वापदादी जीवष्वपि निरपंको जवति । अथ निर्दयद्वारमाह ॥
वा संभ्रमे क्रमणिकाः परिभोक्तव्याः । गिरिदेशे वा पर्यटतः पुव्वं अदया नूए-सु होति बंधति कमेसु तो कमण।। कस्यापि पादतलं घृष्टं तत उपानही पिनह्य पर्यटति । जायति हु तदब्जासा, सुदयाबुस्सा वि णिद्दयया ॥ कुहिस्स सकरादी-हिं वावि जिन्नो कमो मधला वा । पूर्व तावददया निर्दयत्वं नृतेषु मनसि संजातं भवति ततः वालो असंफुरो पुण, अज्जा विहं दोव्व पासादी। क्रमयोः क्रमणिके बध्नाति तदन्यासाश्च सुदयालोरपि प्रायो नि- कुष्ठिनः संबन्धी शोणितपूयेन भिन्नः स्फटितक्रमः शर्करा देयतैव भवति । निरन्तरद्धारमाह ॥
कण्टकादिस्तदादिभिराक्रान्तो महती पीडामुपजनयति मधूअवि यं व खुज पादेण, पेक्षितो अंतरंगुरागतो वा । ला वा पादगएडं कस्यापि समजनि ततः क्रमणिके बध्नाति । मुञ्चेज कुलिंगादी- य कमणीपेक्षितो जियति ।। वालो वा कश्चिदसंस्फुरोऽसंवृतो यत्र तत्र पादं मुश्चन् कण्टकुसान्दस्यासदर्थयाचकतया असंपूर्मा नि झिङ्गानि इन्डियाणि
कादिभिरुपदूयते अतोऽसौ क्रमणीके परिधाप्यते । श्रार्या वा यस्यासो कुविङ्गी विकन्द्रियः स आदिशब्दान्मए मूक्यादिश्च
विधमध्वानं मेतव्यास्तत्र च (दोव्यात्त) चौरादिभयं ततो अनुपानकस्य पादेन प्रेरितोऽमीति संनाधनायां संजायते प्रय
वृषभाः क्रमणिकां पिना पन्थानं मुफ्वा पार्श्वस्थिताः गच्छन्ति मों यदाम्रकुजं पादतनमध्यं गतस्तदा अथवा अन्तरागुनमहु
श्रादिशब्दात्सर्वाणि वा तत्रोत्पथेन व्रजन्ति । यो चा चक्षुषा बीनामङ्गस्य चाऽपान्तरानं तत्र पागतः सन् मुच्येत नम्रियेत। |
दुर्वलः स वैद्योपदेशनोपानही पिनाति । यतः पादयोरभ्यसोपानकस्य तु निरन्तरतमिस्पर्शिनीभिः क्रमणीभिःप्रेरित प्रा- ङ्गतोपानद्वन्धनादि परिकम यक्रियते तश्चक्ष उपकाराय क्रान्तो न जीवति अवश्यं मरणं प्राप्नातीत्यर्थः।
परिणमते । यत उक्तं" दन्तानामजनं श्रेष्ठं कार्माना दन्तधाभूतोपघातद्वारमाह ॥
वनम् । शिरोभ्यङ्गश्च पादानां पादाभ्यङ्गश्च चक्षुषोः" कारणकह नया रावघातो, ण होहिती पगतिपेशवताणं । जातद्वारमाह। सनराहिपलियाणं, कक्खडफासाहि कमणीहिं॥
कुलमाइकज्जदंडिय, पासादी तुरियधावणट्ठा वा । कथं केन प्रकारेण जूतानां प्राणिनां प्रकुत्या स्वभावेनैव पेशव
कारणजाते व हमे, सागारमसागरे जतणा ॥ तनुनामढशरीराणां सभाराभिः पुरुषनाराकान्ताभिः कर्कश- कुवादिषु कुलगणसङ्घविषयेषु कार्येषु दधिमकायजगतार्थ पास्पर्शान्निः क्रमण निः प्रेरितानामुपघातो न भविष्यति भवि- यस्थितरादिशब्दात्पुरः पृष्ठतो वा गच्चद्भिस्त्वरितं धाधनार्थ प्यायवेत्यर्थः। यत पले दोषाः अतः क्रमणिका न परिधातव्याः।। कारणजाते घाऽन्यस्मिन् आगाढे समुत्पन्ने उपानहः परिभोक्तकारण तु प्राप्ने परिदध्यादपि । किं पुनस्तत्कारणमित्याह॥ । उयाः । तत्र च सागारिकासागारिकविषया यतमा । यत्र सा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org