________________
तवाय
(११२०) अनिधानराजेन्द्रः ।
असावपि चतुर्विध एव तथा चाह । एमेव चटावगप्पो, हाइ लाओ पितर दव्वम्मि । घाऊवा पढमो, जंगलकुलिएहि खेतं तु ॥ ६१ ॥ पवमेव पया उपायः किं पितुर्वेदः प्रत्यायो ऽपि तथापायः क्षेत्रोपायः कालोपाया भावोपायच । तंत्र रूय इति द्वारपरामर्शः पाये विचासु वर्णपानत्कर्षणः न्योपायः प्रथम इति लोकोको चरेत्ववादी पटादिप्रयोगतः प्रासुकोदककरणम् । क्षेत्रोपायस्तुवादिना षोपक्रमणे भयति प्रत का भ्यां क्षेत्रमुपक्रम्यत इति गम्यते । ततश्च लाङ्गलकुलिके तदुपायो लौकिकः । सोकोत्तरस्तु विधिना प्रातरहानाद्यर्थमनादिना क्षेत्रभावनम् । अन्ये तु योनिप्रानृतयोगतः काञ्चनपातनोत्कर्षलक्षणमेययोजना विद्यादिभिश्व पुस्त राधिरणक्षणम्। क्षेत्रीपायमित्यत्र पप्रथग्रहणपार्थोऽतिरिव्यमान इवाभाति । पाठान्तरम् वा धानव्वाम्रो भणितोसि " मंत्र कविरोधत पचेते गायार्थः । कालो व नालिया हो जावम्मि ओ अनमो चोरस कए नहिं कुमारिं परिकेइ ॥ ६२ ॥ कालश्च नालिकादिभिशीयत इति शेषः । नालिका घटिका आदिशाष्ठादिपरिषदः ततश्च नासिकादयः कालोपयो सीकिक: लोकोत्तरस्तु परावर्तनादिभिस्तथा प्रयति । भावे चेति द्वारपरामर्शत्याद्भावोपाये विचायें निदर्शनं क ६स्वाद परिस्तो विज्ञानमयोऽययकुमारस्तथा बाद चोरनिमितं की रुकुमारी किम् विकारदर्शनार्थमाद परिकथयति । ततश्च यथा तेनोपायतश्चोरभाव शिक्षकादीनां तेन विधिनापायत एव भावो ज्ञातव्य इति गाथार्थः । दश० १ अ० । सोऽपि ऊग्यादिनिश्चतुर्थैव तत्र द्रव्यस्य सुदेोदादेवी इन्यमेव वा उपाययोपाय प तत्साधनमेतदुपायसाधनं या हरणामा तथोत्य गश्चैषम् अस्ति सुवर्णादिषूपाय उपायेनैव या चांदी तव्यं तथाविधधातुवादसिकादिवदिति । एवं क्षेत्रोपायः क्षेत्रपरिकर्मणोपायां यथा अस्त्यस्य क्षेत्रस्य क्षेत्रीकरणोपायो सामादिस्तथाविधसाधुवियापारो वा तेनैव या प्रवर्तितम्यमत्र तथाविधान्यदिति एवं कालोपायः कालानोपायां यथास्ति कास्य ज्ञानोपायः धान्यादेखि जानीहि वा कालं घटिकापादिनोपायेन तथाभूतगणितज्ञवदिति । यर्व नावांपायी यथाऽ भाषकाने उपयोऽस्ति नायबेोपायतो जानीहि बृहत्कुमारिका कथाकथनेन विज्ञातचौरादिभावाभयकुमारवदिति ॥ स्था-४ जा. नवरं " भावोवाद " उदाहरणम् । रायगिहिं णाम णयरं तत्य सेणिश्रो राया सो जज्जाए नणियो जहा मम एगखंनं पासायं करोहि । तेण वट्टश्णो आणता गत्ता करूं विदित्ता तेहि अत्री सनक्खणो सरलो महर महालओ वुमो दिठो ध्रुवो दोन परिरुिखो दरिसाये अप्पाणं तो पो
66
दामोति अह ण देश दरिसावं तो विदामोति ताहे तेण रुखवासिणा वाणमंतरेण अभयस्स दरिसावो दिष्णो । अहं रतो एगखंभं पासायं करेमि । सञ्वोउयं च आरामं करेमि सववणजाइवेयं मा विदहत्ति । एवं तेण कओ पासाओ । अन्नया एगा मायंगी अकाले अंबयाण दोहलो। सा जत्तारं जण मम याणि आदि । तदा अकालो घयाणं तेण उत्तामणी
Jain Education International
उवाय विजाए डालं श्रोणामिय बयाणि गहित्राणि । पुणो श्र उष्ठामणी श्रोणामियं । प्रभाष रन्ना दिहुं । पयं ण दीसर को एस मणूसो श्रतिगश्रो जस्स एसा परिसी सत्तिति सो मम भंतेचरं पिधरिसेडिति का अनयं सहावेऊण भणइ । सत्तरतस्स अनंत अबोरं तथा अभमा गवसितं श्राढतो णवरं एगम्मि परसे गोजो रामनं कामो मिलिओ लोगो त गओ अजओ भणति जाव गोजो मंदेड - प्पाणं ताव ममेगं अक्खाणगं सुणेह । जहा कहं पि णयरे एगो दारिदसि परिवसति । तस्स धृया वटुकुमारी भईव रुविण । य वरणिमितं कामदेवं अच्चे । साथ एगम्मि आरामे चोरिय पुफाणि वश्यंती श्रारामिरण दिना कयहिउमादत्ता । तीए सो मणिम माम कुमारं विषासहि उपादि नयी प्राणिजीभो भनि । तेण भणिभा एक्का एव षठाए सुयामि ज णवरं अम्मिदिवसे परिणञ्जसि तदिवस देव नाराय समाण मम सयासं पहिसि तो मुयामि। सीए भणिभो । एवं इवन्ति । तेण विसजिभा । अन्नया परिणांआ जाहे अपवरकं पवेसिया ताहे भतारस्स सम्भावं कई । विसजिया बच्चई । पहिया आराम अंतरा व सोहि गहिला सिन कहिओ मुक्का गच्छंतीए अंतरा रक्खसो दिट्ठा जो एवं मासाणं आदारे तेज गढ़िया कहिए मुका गया धारामिया रोग दिवा सो संभंतो प्रणश् । कडमागयासि । तीए भणिनं मया कम सोपुवि समओ । सो जण । कहं नसारेण मुक्का ताडे तस्स तं सभ्यं कहिश्रं श्रहो सच्चपन्ना एसा महिलति । एसि एहि मुक्का किहाई हामित्ति । तेण विमुक्का परियंती अ गया सव्वेसि तसि मज्भेणं । श्रागता तेहिं सव्वेहिं मुक्का । नत्तारसगासं श्रणहसमग्गा गया । ताहे अजश्र तं जणं पुच्छई । अक्खढ एत्थ केण दुक्करं कयं । ताहे इस्सासुया भणति भत्तारेणं छुहासुया जणंति रक्सेणं । पारदारिया जणंति मालागारेणं । हरिसेण प्रणिअं चोरेहिं । पच्छा सो गरिओ जहा एस चोरोति । एतावत्प्रकृतोपयोगि जहा अन्नपण तस्स ( चोरस्स ) वापण भावो जाओ एवमिह वि सेहाणमुवठायं तयाणं उषापण गीयत्थेण विपरिणामादिया गायी जाणि
धावान देखि पाविते भाषणापसेष I विभासा य । तटुक्तम् । “पञ्चाबिओ सिपत्तिअ, मुंकावेचं न कप्पर" इत्यादि । कहाणयसंहारो पुण चोरो से पिस्स उष।। पुच्चिरण सम्भाभो कहियो ताई रन्ना भणियं । ज नवरं पयाओ बिजाओ देहि तो न मारेमि । देमि ति अवग घासणे तिम्रो पढ । नट्ठाई राया भणई किं नहाई । तादे माग प्रदा भविणरणं पदसि । मी तु आसणे णीयतरे विट्टो जिया तो सिकाओं व विज्ञामो
" एककमपणकरणानुयोगं चाधिकृत्योक्ता इव्योपायादयः । दश० १ अ० । तथाहि किस राजगृहनगर स्वामिनः श्रेणिकराजस्य मारा निधान देवताप्रसादेोषः सर्वर्तुकादिसमुकारामस्याफलानामकाल फलोद्वार्याोदरपूरणार्यारेणापरणे कृते परिहाना दर्शन निमित्तमिति बहुजनमध्ये बृहत्कुमारिकाकथामकथयादि कात्ि कुमारिकावाञ्चितवरलानाय कामदेवपूजार्थमारामे पुष्पाणि चोरयन्ती भारामपतिना गृहीतासाने या सामन्यमिति प्र
For Private & Personal Use Only
www.jainelibrary.org